@001 ##THE YOGACARABHUMI OF ACARYA ASANGA THE SANSKRIT TEXT COMPARED WITH THE TIBETAN VERSION EDITED BY VIDHUSHEKHARA BHATTACHARYA PART I UNIVERSITY OF CALCUTTA 1957 Price Rs. 10/- @002 Printed in India Printed by J.C. Sarkhel at the Calcutta Oriental Press Private Ltd., 9, Panchanan Ghose Lane, Calcutta, and Published by Sibendranath Kanjilal, Superintendent, Calcutta University Press, 48, Hazra Road Calcutta-9. @003 FOREWORD It was more than eight years that the then Vice- Chancellor of the University of Calcutta, Dr. SYAMA PRASAD MOOKERJEE accepted on my suggestion an edition of Asanga’s Yogacarabhumi being edited by me and published from the University itself. Necessarily he assured me of all sorts of facilities or requisite books etc. for the work. But as ill luck would have it, due to the premature demise of Dr. SYAMA PRASAD MOOKERJEE and my own retirement from the University service the circumstances became gradually so adverse that the progress of the work was much hampered in various ways, as is evident from the fact that only this part has taken so much unusual time to come out, the greatest obstacle was that it was very difficult to surmount the unsym- pathetic attitude of the Press in which it is printed. Among the Buddhist Sanskrit works secured by the Mahapandita Sri Rahula Sankrityayana from Tibet the Yogacarabhumi is one, it being transcribed by himself and he very kindly gave it to me for the preparation of an edition. Naturally I am very thankful to him for it. My thanks are due also to the Bihar and Orissa Research Society for kindly supplying our University with a photograph of the work. It is referred to here in the edition as MS. I have compared the Sanskrit text with its Tibetan version. The Tibetan Xylograph is of the Narthang edition belonging to the Visvabharati University, to which I am very much indebted. @004 In this part of the work one of my beloved pupils, Sri Anantalal Thakur, M A., then a research student of the University and now a Professor of the Mithila Vidya- pitha, has copied a considerable portion of the press copy. Sri Ramkrishna Chakravarti, M.A. of the Calcutta University Press, has greatly helped me in carrying the book through the Press. For this I offer my sincere thanks to both of them. Brahmavihara, CALCUTTA January, 1957 VIDHUSHEKHARA BHATTACHARYA @005 DIAGRAM @006 TO THE MEMORY OF DR. SYAMA PRASAD MOOKERJEE THE GREAT SON OF A GREAT FATHER WHO WON THE HEART OF THE PEOPLE BY HIS UNIQUE QUALITIES FIGHTING HEROICALLY TILL THE LAST DROP OF HIS BLOOD FOR THE CAUSE OF HIS COUNTRY @007 INTRODUCTION (Preliminary) It is well-known that Acarya Asanga is one of the most prominent figures in the history of Buddhism and specially in that of the Yogacara School. The Yogacara- bhumi is his masterpiece. In China it is still studied widely. But it is known there by the name Yogacaryabhumisastra (U-cie-si-ti-lu-jen); in Tibet it is called Yogacaryabhumi (Rnal. hbyor. spyod. pahi.sa). The Tibetan word spyod may be taken also for Sanskrit acara, yet in transliteration there is always carya and not acara. Sometimes this work is called Saptadasabhumisastra owing to the fact that the seventeen bhumis ‘stages’ of the mind are mainly dealt with herein. In China it is attributed to Maitreyanatha. It has five divisions, viz., (I) Bahubhumikavastu, (2) Nirnaya- (or Viniscaya-) samgraha, (3) Vastusamgraha, (4) Parayaya-samgraha, and (5) Vivaranasamgraha.{1 ##For the brief contents of them see Bu.ton, Vol. I, p. 55##} As found in Tibetan, these five divisions are contained in five separate volumes. We are concerned here only with the first division, Bahubhumikavastu. Its fifteenth chapter. Bodhisattvabhumi is already edited by Unrai Wogihara, Tokyo, 1930, from two MSS, one of Cambridge and the other of Kyoto. Neither of them was complete, and both abound in clerical errors. J. Rahder has edited in the Appendix to the edition of the Dasabhumikasastra only two sections (patalas) from it, viz. Vihara-patala and Bhumi-patala from the same Cambridge MS. One MS. more has recently been discovered by Sri Rahula Sankrtyayana in @008 Tibet, from which he himself has made a transcription. It is clear from it that there are 150 folios in that original MS. which appears to be of a big size. Each side of the folios has six or seven lines. Two chapters of this work. viz., VIII, called Sravakabhumi, and XV, named Bodhisattvabhumi, are wanting in the original MS. used by Sri Rahula as clearly noted in the transcrip- tion by him. It appears from the Tibetan sources that the above two were missing in some Sanskrit MSS, as in the Tibetan version these two chapters, Sravakabhumi and Bodhisattva- bhumi form two separate volumes, their numbers being 4036 and 4037 respectively in the Complete Catalogue of Tibetan Buddhist Canons of Tohuku Imperial University. See also Cordier: Catalogue du Fonds Tibetan du la Bibliotbeque Nationale, Troisieme Partie, 1915. It is also to be noted that among the photo-prints of the Sanskrit Buddhist works which are brought and kept in the office of the Bihar and Orissa Society, Patna, there are these two books, Sravakabhumi and Bodhisattvabhumi. From this fact one may think that, as these two chapters of the Yogacarabhumi were separately available, the scribe of the original MS under discussion deliberately left them out. Now, as the Bodhisattvabhumi is already published, we do not lose much in this respect, and as regards the Sravaka- bhumi if the photo-print in the Bihar and Orissa Research Society referred to above can in any way be utilized we may hope to have one day the Yogacarabhumi in its complete form from the materials described above. There are both the Chinese (Nanjio, No. 1170) and the Tibetan (the catalogue alluded to above, No. 4036) transla- tions of the Yogacarabhumi. The author of the Chinese translation is the celebrated Chinese teacher and traveler @009 Hiuen-Tsang who is rightly known in his country as Tripitaka- dharmacarya (San-tsan-fa-si). The Tibetan translation is made by different persons, most of the divisions and sections being translated by Prajnavarman either independ- ently or jointly with Surendrabodhi. The Sravaka- bhumi and Bodhisattvabhumi of the Bahubhumikavastu are translated by Jinamitra and Prajnavarman respectively. Asanga’s other works are the following: (i) Abhi- dharmasamuccaya and Mahayanasamgraha. The first is a general summary of the doctrine in common with all the three yanas 'ways' and an exposition of five points,-the definitions of all the subjects (of the Abhidharma), investiga- tion of the four. Truths, of the Saint of the Doctrine, of the ultimate result, and of the method of teaching. It is edited by Prahlad Pradhan, Visva-Bharati, Santiniketan, 1950. And the second is a summary of the doctrine of the Mahayana. It demonstrates in abridged form ten points,- the varieties of the elements of existence etc. from the Mahayanistic standpoint.{1##Bu-ston. Part I, p. 56##} BRAHMAVIHARA, CALCATTA 15th February, 1957 VIDHUSHEKHARA BHATTACHARYA @001 THE MAIN CONTENTS OF THE PRESENT PART pages## saptadaza yogAcArabhUmaya: ...3 I paJcavijJAnakAyasamprayuktA bhUmi: prathamA...4-10 II manobhUmirdvitIyA... .... 11-72 III savitarkA savicArA bhUmistRtIyA avitarkA vicAramAtrA bhUmizcaturthI avitarkAvicArA bhUmizca paJcamI...73-232 @002 ||yogAcArabhUmi:|| @003 [ saptadaza yogAcArabhUmaya:] [1kha] [##Tib. 1b. 2] {1 ##Tib. begins with vagadhipataye manjusrikumarabhutaya namah (tshig. gi. mnah. bdag. hjam. dpal. gzon. nur. gyur. pa. la. chag. tshal. lo). It is not in MS.##}[yogAcArabhUmi: katamA | sA sa] {2 ##Tib. rnal. hbyor. spyod. pahi. sa. gan. ze. na/de. ni sa. bcu. bdun.##}ptadaza bhUmayo [3]draSTavyA | katamA: saptadaza | piNDoddAnaM | paJcavijJAna{3 ##Tib. rnam. ses; MS-prajnana.##}saMyuktA manobhUmistridhAparA | [4]savitarkavicArAbhyAM samAdhisahitA na vA || sacittA cApyacittA ca [##Tib. 2a.##|] zrutacintA sabhAvanA | tathA yAnatrayopetA sopadhyanupadhI parA || [2] paJcavijJAnakAyasamprayuktA bhUmi: | manobhU[mi: | savitarkA] savicArA bhUmi: | [3] [avitarkA vicAramAtrA bhUmi:|]{4 ##Tib. rtog. pa med. cin. dpyod. pa. tsam. gyi. sa dan |##} avitarkAvicArA bhUmi: | samAhitA bhUmi: | asamAhitA bhUmi: | [4] sacittikA bhUmi: | acittikA bhUmi: | zrutamayI bhUmi: | cintA [##Tib. 2b. 1##]}mayI bhUmi: | bhAvanAmayI bhUmi: | zrAvakabhUmi: | pratyekabuddhabhUmi: | bodhisattvabhUmi: | [2] sopadhikA bhUmi:| nirupadhikA bhUmi: | ityetA: saptadaza bhUmaya: samAsato yogAcArabhUmirityucyate || @004 [paJcavijJAnakAyasamprayuktA bhUmi: prathamA] paJcavijJAna[3]kAyasamprayuktA bhUmi: katamA | paJca vijJAnakAyA: svabhAvata- steSAM cAzraya: teSAM cAlambanaM [4] teSAM ca sahAya: teSAM ca karma samAsata: paJcavijJAnakAyasamprayuktA bhUmi: || [5]paJcavijJAnakAyA: katame | cakSurvijJAnaM zrotra-ghrANa-jihvA-kAyamano{1 ##Tib. yid. kyi; MS omits it.##}vijJAnaM || cakSurvi [##Tib. 3a.1##]jJAnaM katamat | yA cakSurAzrayA rUpaprativijJapti: || [2] cakSurvijJAnasyAzraya: katama: | cakSu: sahabhUrAzraya: | mana: samanantara Azraya: | sarvabIjakamAzrayo{2 ##For asraya Tib. literally reads sarira or deha (lus). So below.##} pAdAtRvipAkasaMgRhIta [3] mAlayavijJAnaM bIjAzraya: | tadetadabhisamasya dvividha Azrayo bhavati | rUpI cArUpI ca | [4] tatra cakSU rUpI | tadanyo’rUpI || cakSu: katamat | catvAri mahAbhUtAnyupAdAya cakSu [5]rvijJAna- saMnizrayo rUpaprasAdo’nidarzana: sapratigha: ||{3 ##In writing these two words MS here and below does not always follow the grammar with regard to the gender, there being ^darsanam ^pratigham. See AK. I.29; Kosa I. 51-52.##} mana: katamat | yaccakSurvijJAnasyA- nantarAtItaM [##Tib. 3b.1##] vijJAnaM || sarvabIjakaM vijJAnaM katamat | pUrvakaM prapaJcaratihetumupAdAya ya: sarvabIjako vipAko [2] {4 ##Tib. adds abhi- (mnon. par).##}nirvRtta: || cakSurvijJAna- syAlambanaM katamat | yadrUpaM sanidarzanaM sapratighaM | tatpunaranekavidhaM | samAsato varNNa: saMsthAnaM vijJaptizca || varNNa: katama: | tadyathA nIlaM pItaM lohitamavadAtaM chAyAtapa Aloko’ndhakAra[4] mabhraM dhUmo rajo mahikA nabhazcaikavarNNaM ||{5 ##See MVy 101; Kosa, 1. 10; DS 617.##}saMsthAnaM katamat | tadyathA dIrghaM hrasvaM vRttaM parimaNDala[5] maNu sthUlaM zAtaM vizAtaM{6 ##Sometimes sata and visata are also found.##} unnatamavanataM || vijJapti: katamA | tadyathAdAnaM nikSepaNaM [6] samiJjitaM sthAnaM niSadyA zayyAbhi{7 ##Tib. omits abhi-.##}kramo’tikrama itye[2ka]vamAdi: || @005 api khalu varNNa: katama: | yo rUpanibha{1 ##MS. ya rupanira with a query mark. Tib. gzugs. dan. hdra.##}zcakSurvijJAna [##Tib. 4a. 1##] gocara: || saMsthAnaM katamat | yo rUpapracayo dIrghAdiparicchedAkAra: || vijJapti: katamA | tasyaiva pracitasya rUpasyotpannaniruddhasya [2] vairodhikena{2 ##Tib. lit. ananukulena (mi. mthun. pahi).##} kAraNena janmadeze cAnutpattistadanyadeze ca nirantare sAntare vA sannikRSTe viprakRSTe vA tasminneva vA deze[3] ‘vikRtotpattirvijJaptirityucyate||{3 ##After viprakrste va MS has utpattir vijnaptir ity ucyate. tasminn eva va dese vikrtotpattih.##} tatra varNNa AbhAvabhAsa{4 ##MS abhah avabhasa iti, supported not by Tib., but by Chinese.##} iti paryAyA: || saMsthAnaM pracayo dIrgha hrasvamityeva- mAdaya: [4]paryAyA: || vijJapti: karma kriyA ceSTe{5 ##Tib. here spyod for cesta.##}hA parispanda iti paryAyA: || sarvAsAM varNNasaMsthAnavijJaptInAM cakSu[5]rgocara[zcakSurviSaya] {6 ##Tib. mig.gi.yul.##}zcakSurvijJAnagocara- [zcakSurvijJAnaviSaya]{7 ##Tib. mig. gi. rnam. par. ses. pahi. yul. dan.##}zcakSurvijJAnAlambanaM manovijJAnagocaro mano[6]vijJAna- viSayo manovijJAnAlambanamiti paryAyA: || punastadeva suvarNNa vA durvarNNaM vA tadubhayAntarasthAyi vA varNNanibhaM || [##Tib. 4b. 1##] sahAya: katama: | tatsahabhUsamprayuktAzcaitasA dharmA: | tadyathA | manaskAra: sparzo vedanA saMjJA cetaneti | ye’pyanye cakSurvijJAnena saha[2]bhU{8 ##MS-bhumi-##}- samprayuktAzcaitasA dharmA{9 ##Tib. omits caitasa dharmah##}ste punarekAlambanA anekAkArA: sahabhuvazcaikakai- vRttayazca | sarve ca svabIjAnnirjAtA: samprayuktA: sAkArA: sAlambanA: sAzrayA: || karma katamat | tatSaDvidhaM dra[3]STavyaM | AditastAvatsvaviSayAlambanavijJapti:{10 ##Tib. -vijnaptivisayam (rnam. par. rig. pahi. yul).##} karma | puna: svalakSaNavijJapti: | punarvartamAnakAlavijJapti: | punarekakSaNavijJapti: | @006 punardvAbhyAmAkArAbhyAM manovijJAnAnuvRtti: | kuzalkaliSTa[4]#nuvRttizca karma- samutthAnAnuvRttizca | punariSTAniSTaphalaparigraha: SaSThaM karma || [zrotravijJAnam] zrotravijJAnaM katamat | yA zrotrAzrayA zabdaprativijJapti: | Azraya: katama: | [5]sahabhUrAzraya: zrotraM | samanantara Azrayo mana: | bIjAzrayastadeva sarvabIjakamAlayavijJAnaM || zrotraM katamat | catvAri mahAbhUtAnyupAdAya zrotravijJAnasannizrayo rUpaprasAdo’nidarzana: [6] sapratigha: | manobIjayo: pUrvavadvibhAga: || AlambanaM katamat | zabdA anekavidhA anidarzanA: sapratighA: | tadyathA zaGkhazabda: paTahazabdo merIzabdo mRdaGgazabdo nRtya{1 ##Tib. gar. byed. pa may be for nrtya and nrtta or nata. MS is not so clear.##}zabdo gItazabdo[7] vAditazabda ADambara{2 ##MS adamba; Tib. rna...chehi.##}zabda: strIzabda: puruSazabdo vAyuvanaspatizabdo vyakto’vyakta: sArthako nirarthaka: parItto madhya ucco nadIzabda: kalakalazabda uddeza{3 ##Tib.lun. nod which suggests upadesa.##}[##Tib. 5a. 1##]- svAdhyAyadezanAsAGkathyavinirNayazabda{4 ##Tib. adds sabdah after each of the preceding words.##} ityevaMbhAgIyA bahava: zabdA: || sa punarupAttamahAbhUtahetuko’nupAttamahAM[2] bhUtahetuka upAttAnupAttamahA- bhUtahetukazca:{5 ##MS hetukasabdah. In Tib. sabdah is omitted. Tib. adds here ca (dan).##} | [2kha] tatra prathamo yo’dhyAtmapratyaya eva | dvitIyo yo bAhya- pratyaya eva | tRtIyo yo bAhyAdhyAtmapratyaya eva{6 ##As Tib. reads nid; MS omits it##} || sa punarmAnApiko [3]- ‘mAnApikastadubhayaviparItazca{7 ##As Tib. reads dan; MS omits ca.##} || tatra{8 ##After it there is a very indistinct word in the MS; there is however nothing for it in Tib.##} zabdo ghoSa: svaro niruktirnAdo vAgvijJaptiriti paryAyA: || zrotragocara: zrotraviSaya: zrotravijJAnagocara: zrotra[4]vijJAnaviSaya: zrotra- @007 vijJAnAlambanaM manovijJAnagocaro manovijJAnaviSayo manovijJAnAlambanamiti paryAyA: || sahAya: karma ca cakSu[5]rvijJAnavadveditavyaM || [ghrANavijJAnam] ghrANavijJAnaM katamat | yA ghrANAzrayA gandhaprativijJapti: | Azraya: katama: | sahabhUrAzrayo ghrANaM | samanantara Azrayo mana: | bIjAzrayastadeva sarvabIja- kamAlaya[6]vijJAnaM || ghrANaM katamat | yaccatvAri mahAbhUtAnyupAdAya ghrANavijJAnasaMnizrayo rUpa- prasAdo’nidarzana: sapratigha: || manobIjayo: pUrvavadvibhAga: || AlambanaM[7]katamat | gandhA anekavidhA anidarzanA: sapratighA: sugandhA vA durgandhA{1 ##Tib. drin. ba which must be dri. nan. pa.##} vA samagandhA{2 ##MVy. 1896.##} vA ghrANIyAstadyathA mUlagandha: sAragandha: patragandha: puSpagandha: phalagandha ityevamAdayo bahavo gandhA: || tatra[##Tib. 5b. 1##] gandho ghrANIyo jighraNIya AghrAtavya{3 ##Tib. repeats it.##} ityevamAdaya: paryAyA: || ghrANagocaro ghrANaviSayo ghrANavijJAnagocaro ghrANavijJAnaviSayo [2] ghrANavijJAnAlambanaM manovijJAnagocaro manovijJAnaviSayo manovijJAnAlambanamiti paryAyA: || sahAya: karma ca pUrvavadveditavyaM || [jihvAvijJAnam] jihvAvi[3]jJAnaM katamat | yA jihvAzrayA rasa{4 ##Tib. omits it (ro).##}prativijJapti: || Azraya: katama: | sahabhUrAzrayo jihvA | samanantara Azrayo mana: | bIjAzrayastadeva sarvabIjakamAlayavijJAnaM || @008 jihvA katamA | yazca[4]tvAri mahAbhUtAnyupAdAya jihvAvijJAnasannizrayo rUpaprasAdo’nidarzana: sapratigha:{1 ##MS plural number.##} || manobIjayo: pUrvavadvibhAga: || AlambanaM katamat | rasA anekavidhA anidarzanA: sapratighA: | [5] te punastiktAmlakaTukaSAyalavaNamadhurA mAnApikA vAmAnApikA vopekSAsthAnIyA: svAdanIyA: | tatra rasa: svAdayitavyo’bhyavahartavyo bhojyaM [6] peyaM lehyaM cUSya{2 ##MS cosyam.##}mupabhogyamiti{3 ##Tib. adds adayah (sogs).##} paryAyA: || [3 ka] jihvAgocaro jihvAviSayo jihvAvijJAnagocaro jihvAvijJAnaviSayo jihvAvijJAnAlambanaM [7] manovijJAnagocaro manovijJAnaviSayo manovijJAnA- lambanamiti paryAyA: || sahAya: karma ca pUrvavadveditavyaM || [kAyavijJAnam] kAyavijJAnaM katamat | yA kAyA[##Tib 6a. 1##]zrayA spraSTavyaprativijJapti: || Azraya: katama: | sahabhU{4 ##Tib. lhan. cig. hbyun. bahi. gnas; MS mahabhutasrayah.##}rAzraya: kAya: | samanantarAzrayo{5 ##Here and below (p. 11, 1. 9) there is sandhi, but not before (as on p. 4.1.6)##} mana: | bIjA- zrayastadeva sarvabIjakamAlayavijJAnaM || kAya: katama: | yazcatvAri mahAbhUtAnyupAdAya kAyavijJAnasaMnizrayo rUpa- prasAdo’nidarzana: sapratigha: || manobIjayo: pUrvavadvibhAga: || AlambanaM katamat | spraSTavyamaneka{6 ##Tib. omits aneka-. See Kosa, I. 10, 35; DS. 648.##}vidhamanidarzanaM sapratighaM | [3] tadyathA pRthivyApastejo vAyurlaghutvaM gurutvaM zlakSNatvaM karkazatvaM zItaM jighatsA{7 ##For jighatsa Tib. has bskres. pa; MVy. 1910. not in CD.##} pipAsA @009 tRptirbalaM daurbalyaM vyAdhirjarA maraNaM [4] kaNDUrmUrcchA picchilaM(?){1 ##The MS is quite clear. Tib. clearly reads hdred. pa. (=blo. sems. sun) meaning adhi ‘mental agony’.##} zramo{2 ##Tib. omits it.##} vizramo mRdutvaM{3 ##Tib. nem. nem. po. nid. According to CD nem. nem. pa. means ‘to sink down’ avasada; a nadding, waving or rocking motion.##} rjava(?) {4 ##So the MS. But it does not give any appreciable meaning. Tib. mdans. bzan. ba., ojas, tejas.##}ityevaMbhAgIyaM bahuvidhaM spraSTavyaM || tatpuna: susaMsparza vA dussaMsparza vopekSAsthAnIyaM vA sparzanIyaM || [5]tatra spraSTavyaM spRzyaM{5 ##Tib. reg. pa. which means sparsa and not sprsya.##} sparzanIyaM kharaM{6 ##So the MS; Tib. tsub. pa, ugra, parusa. khara.##} dravyaM{7 ##Tib. rlan. ardram, MS nva(?).##} cala{8 ##Tib. gyo ba. for drava.##}muSNamityAdaya: paryAyA: || kAyagocara: kAyaviSaya: kAyavijJAnagocara: kAyavijJAnaviSaya:[6] kAyavijJAnAlambanaM manovijJAnagocaro manovijJAnaviSayo manovijJAnAlambana- [miti paryAyA:]{9 ##Tib. rnam. grans. su. gtogs. paho.##} || sahAya: karma ca pUrvavadveditavyaM || [vijJAnotpAda:] tatra cakSu: paribhinnaM bhavati | rUpamanAbhAsagataM bhavati | na ca tajjo manaskAra: pratyupasthito bhavati | na tasya cakSurvijJAnotpAdo bhavati || yatazca cakSuraparibhinnaM bhavati | rUpamAbhAsagataM bhavati | tajjazca manaskAra: pratyupasthito bhavati | tatastajjo’sya{10 ##Tib. omits it.##} cakSurvijJAnasyotpAdo bhavati ||{11 ##This passage is mutilated and confounded in Tib.##} [##Tib. 6b. 1##] yathA cakSurvijJAnamevaM zrotraghrANajihvAkAyavijJAnAni [2] draSTavyAni || @010 [vijJAnasambaddhAni cittAni] tatra cakSurvijJAna utpanne trINi cittAnyupalabhyante yathAkramamaupanipAtikaM paryeSakaM nizcitaM ca | tatra cAdyaM cakSurvijJAnameva | dve [3] manovijJAne | tatra nizcitA- ccittAtparaM{1 ##So the MS, but Tib. phan. chad, meaning param, parena, ‘beyond’.##} saMklezo vyavadAnaM ca draSTavyaM | tatastannaiSyandikaM | cakSurvijJAnamapi kuzalAkuzalaM pravarttate | na tu svavikalpavazena | [4] tAvacca dvayormanovijJAnacakSu- rvijJAnayo: kuzalatvaM vA kliSTatvaM yAvattanmano nAnyatra vikSipya[3 kha]te || yathA cakSurvijJAna utpanna evaM [5] yAvatkAyavijJAnaM veditavyaM || [vijJAnopamA] tatra dezAntaraprasthitasyeva yAnamAzrayo{2 ##Tib. simply asraya (gnas); MS padasrayah.##} draSTavya: | paJcAnAM vijJAnakAyAnAM sahAyArthikavat{3 ##Tib. here being illegible arthikavat could not be compared.##} sahAyA: | [6] karaNIya {4 ##Tib. literally artha (don).##}vadAlambanaM | svazaktivat ta{5 ##Tib. omits tat.##}tkarma | apara:{6 ##MS. aparam.##} paryAya: | gRhasthasya gRhavadeSAmAzrayo draSTavya: | bhogavadAlambanaM | dAsIdAsAdivatsahAyA: | vyavasAyavat [7] karma || || yogAcArabhUmau paJcavijJAna[kAya] {7 ##Tib. tshogs.##}samprayuktA bhUmi: prathamA{8 ##Tib. dan. po. Not in MS.##} samAptA{9 ##Tib omits it.##} || @011 [manobhUmirdvitIyA] {1 ##Tib. adds here tatra (de. la).##}manobhUmi: katamA | sApi paJcabhirAkArairdraSTavyA | svabhAvata Azrayata Alambanata: sahAyata: karmatazca || [##Tib. 7a. 1##] svabhAva: katama: | yaccittaM mano vijJAnaM || cittaM katamat | yatsarvabIjopagatamAzrayabhAvopagata{2 ##For-upagata Tib. lit.-bhuta-(gyur. pa).##}mAzrayabhAvaniSTha{3 ##Tib. gnas. kyi. dnos. por. gnas. pa. dan; MS ga nnistam (?).##}mupA- dAtRvipAkasaMgRhItamAlaya[2]vijJAnaM || mana: katamat | yatSaNNAmapi vijJAnakAyAnAmanantaraniruddhaM kliSTaM ca mano yannityamavidyAtmadRSTyasmimAnatRSNAlakSaNaizcaturbhi: klezai: samprayuktaM || vijJAnaM katamat | yadAlambanavijJaptau pratyupasthitaM || Azraya: katama: | samanantarAzrayo mana: | bIjAzraya: pUrvavadeva | sarvabIjaka- mAlayavijJAnaM || [4] AlambanaM katamat | sarvadharma AlambanaM |{4 ##Tib. chos. thams. cad. ni. dmigs. pa. ste. MS sadharmalambanam.##} kevalaM{5 ##Tib. hbah. zig. gi suggesting kevalah. MS niskevalam tu.##} tu vedanAskandha: saMjJAskandha: saMskAraskandho’saMskRtaM cAnidarzanamapratighaM ca rUpaM SaDAyatanaM sarvabIjAni ca || [5] sahAya: katama: | tadyathA | manaskAra: sparzo vedanA saMjJA cetanA chando’dhimokSa: smRti: samAdhi: prajJA zraddhA hrI{6 ##Tib. no tsha. ses. pa. dan, hrijnanam.##}rapatrApyamalobho[6]'dveSo'moho vIrya prasrabdhirapramAda upekSAhiMsA{7 ##Tib. rnam. par. mi. htshe. ba. avihimsa.##} rAga: pratigho’vidyA mAno dRSTirvicikitsA krodha upanAho [7] mrakSa: pradAza{8 ##Sometimes pradasa. Tib. htsig. pa meaning pradaha.##} IrSyA mAtsarya mAyA zAThyaM mado vihiMsAhrIkya- manapatrApyaM styAnamauddhatyamAzraddhyaM kausIdyaM pramAdo muSitasmRtitA-[##Tib. 7b. 1##] dhikSepo’samprajanyaM kaukRtyamiddhaM vitarko vicArazcetyevaMbhAgIyA: sahabhUsampreyuktA- zcaitasA dharmA: sahAya ityucyante ekAlambanA[2] anekAkArA: sahabhuva ekaika- vRttaya: svabIjaniyatA: samprayuktA: sAkArA: sAlambanA: sAzrayA: || @012 karma katamat | svaparaviSayAlambanavijJapti: prathamaM karma | [3] puna: svasA- mAnyalakSaNavijJapti: | punaratItAnAgatapratyutpannakAlavijJapti: | puna: [4ka]kSaNa{1 ##Tib. lit ksanika-(skad. cig. pahi.)##}- prabandhavijJapti: | puna: pravartanAnuvartanA zuddhAzuddhAnAM{2 ##Tib. subhasubhanam(dge.ba. dan. mi. dge. bahi).##} dharmANAM karmaNAM ca | punariSTA- niSTaphalaparigraha[4] stadanyeSAM ca vijJAnakAyAnAM taddhetuniSyandasamutthApanA || api khalu [5] sarveNa sarva tadanyebhyo vijJAnakAyebhyo vaizeSikaM karmAvalambanaM vikalpayatyAlambanamupanidhyAti mAdyatyunmAdyati svapiti pratibudhyati mUrchAmApadyate mUrchAyA vyuttiSThati [6] kAyavAkkarma pravartayati vairAgyaM karoti vairAgyAtparihIyate kuzalamUlAni samucchinatti kuzalamUlAni pratisandadhAti cyavata utpadyate ceti || [7] kathamAlambanaM vikalpayati | saptavidhena vikalpena | sa puna: katama: | naimittiko’naimittika: svarasavAhI paryeSaka: pratyavekSaka: kliSTo’kliSTo [##Tib. 8a. 1##] vikalpa: || naimittiko vikalpa: katama: | pUrvAnubhUteSvartheSu ya:{3 ##Omitted in Tib.##} paripakvendriyasya || anaimittika: katama: | pUrvAnusAreNAnAgatavikalpo{4 ##Acc. Tib. the compound is for anagatasya vikalpah (ma. hons. pa. la. rtog).##} yazca[2] dahrasyAvyavahAra- kuzalasya || svarasavAhI katama: | pratyupasthite viSaye svarasena yo viSayabalAdeva vartate || paryeSaka: katama: | yo dharmAnmArgayato vicArayata:{5 ##Tib. adds here vikalpah (rnam. par. rtog. pa).##} || [3] pratyavekSaka: katama: | parimArgite vicArite vyavasthApite ya: pratyavekSa- mANasya{6 ##Here, too. Tib.adds vikalpah (rnam. par. rtog. pa).##} || kliSTa: katama: | yo’tIte’pekSAsahagato’nAgate’bhi[4]nandanAsahagata: pratyutpanne ‘dhyavasAnasahagata: kAmasaGkalpo vyApAdasaGkalpo vihiMsAsaGkalpo’nyatamenA- nyatamena vA klezopaklezena ya: samprayukta:[5] saGkalpa: || @013 akliSTa: katama: | ya: kuzalo’vyAkRtazca naiSkramya{1 ##Tib. mnon. par. hbyun. ba, lit. abhiniskramana.##}vikalpo’vyApAdavikalpo- ‘vihiMsA{2 ##For MS vihimsa.##}[6]vikalpo’nyatamAnyatamena vA puna: zraddhAdikena kuzalena dharmeNa ya: samprayukto vikalpa airyApathika: zailpasthAniko vA nirmANaM nirmiNvato [vikalpa:]{3 ##Tib. rnam. par. rtog. pa.##} | iyatA[7]lambanasya vikalpanA bhavati || kathamAlambanamupanidhyAti | yogavihitato{4 ##Acc. to Tib. here yoga is used in the sense of yukti (rigs), and vihita in the sense of ahita (for adhana) `production’ (bskyed).##}’yogavihitato naiva yogavihi- tato nAyogavihitatazca{5 ##Tib. adds here upanidhyati (ne. bar. sems. paho).##} || [##Tib. 8b. 2##] kathaM yogavihitata: | yathAsadbhUtaM na samAropayati caturvi- paryAsai: | anitye nityamiti viparyAsena | du:khe sukhamiti viparyAsena | azucau zucIti viparyAsena | anAtmanyAtmeti viparyAsena | [2] nApi sadbhUtamapavadate mithyAdRSTyA nAsti dattamityAdyAkArayA mithyAdRSTyA | dharmasthitijJAne vA punaryathAbhUtaM vastu prekSate{6 ##Tib. rtog. MS vastupaksyate, but it does not give any sense.##} [4 kha] [3] parijAnAti | suvizuddhena vA punarlokottareNa jJAnena dharmAnyathAbhUtamabhisambudhyate | evaM yogavihitata: || etadviparyayAdayogavihitato draSTavya: || [4] kathaM naiva yogavihitato nAyogavihitata: | avyAkRtAM prajJAM nizritya dharmAnupanidhyAyati |{7 ##MS ^dhyatah, but not supported, by Tib.##} evamAlambanamupanidhyAyati || kathaM mAdyati | prakRtyA durbalazarIratayA[5]nabhyastamadyapAnatayAtitIkSNa- madyapAnatayAmAtramadya{8 ##For amatra-MS amatra; Tib. omits-madya-##}pAnatayA || kathamunmAdyati | pUrvakarmAkSepatayA dhAtuvaiSamyatayottrAsabhayatayA marmAbhighAta- tayA [6] bhUtasamAvezatayA || @014 kathaM svapiti | prakRtyAzraya{1 ##Tib.-deha-or-sarira-(lus) for asraya-; this is often confused.##}daurbalyatayA parizramaklamadoSatayA bhojanagaurava- tayAndhakAranimittamanasikAratayA sarvakarmAntaprativisrambhaNatayA{2 ? ##Tib. btad. ga (?).##} [7] nidrAbhya- statayA paropasaMhAratayA{3 ##Tib. gzan. gyis. byas. pa, parakrtaya.##} ca | tadyathA | saMvAhyamAno{4 ##Tib. lus. ne. ba.##} vA vidyayA vauSadhairvA prabhAveNA{5 ##MS adds here va again.##} pasvApyamAna: svapiti || kathaM pratibudhyate | nidro{6 ##For nidro-MS siddho-or middho-; Tib. gnid. nidra.##}pavRhitasya tatparyavasthAnAsahanatayA{7 ##Tib. dehi. kun. nas. dkris. pa, lit. tatparivestana, See below.##} karaNIyasya{8 ##Before it MS adds sa.##} [##Tib. 9a. 1##] tadAbhogasvapanatayA paropasaMhAratayA ca || kathaM mUrchAmApadyate | vAtapittavibhramaNatayA abhighAtatayA ativirekatayA yaduta purISavirekeNa vA zoNitavirekeNa vA viriktasya [2] cAtyadhyavasAyatayA{9 ##MS abhidhyayasataya. Tib. drag. tu. brtsal. bas. byed. do.##} || kathaM mUrchAyA vyuttiSThate | tasyaiva mUrchAparyavasthAnasya prativigamanatayA || kathaM kAyavAkkarma pravartayati | kAyavAkkarmasthAnIyajJAnapUrvaGgamanatayA tata- zchanda[3]jananatayA tato yatnArambhaNatayA tato yatnapUrvakakAyavAkkarmAnukUlavAyu- pravartanatayA || kathaM vairAgyaM karoti | vairAgyAnukUlendriyaparipAkatayA [4] parato’nulomi- kAvavAdalAbhatayA tadantarAyavivarjanatayA samyagaviparItamanasikArabhAvanatayA || kathaM vairAgyAtparihIyate | prakRtyA mRdvindriyatayA[5]bhinavakuzalapakSasya tadAkAraliGganimittamanasikAratayA parihANAya dharma samAdAya vartanatayA klezAvRtatayA pApamitraparigrahaNatayA ca || [6] kathaM kuzalamUlAni samucchinatti | tIkSNendriyasyAdhimAtraM pApAzayAdhyA- cAradharmasamanvAgatatayA tadanulomamitralAbhatayA tasya ca mithyAdRSTiparyavasthAnasya ghanIkaraNaparyantopagamanatayA [7] sarvapApAdhyAcAreSvasaMkocAkaukRtyapratilAbha- tayA ca{10 ##For akaukr- (Tib. hgyod. par. mi. byed. pas), MS nairvalya- (?) || @015 tatra bIjamapi [5 ka]kuzalamUlaM | alobhAdayo’pi kuzalamUlaM | kuzalamUlasa- mudAcAravirodhena santAnasthApanakuzala [##Tib.9b. 1##] mUlasamucchedanabIjoddharaNa- tayA ca ||{1 ##MS -kusalamulasamucchedo na bijoddharaitaya; Tib. dge. bahi. rtsa. ba. rnams. gcod. pahi. sa. bon. hbyin. pa. byed. do.##} kathaM kuzalamUlAni pratisandadhAti | prakRtyA tIkSNendriyatayA mitra{2 ##After this Tib. adds jnana (ses).##}jJAti{3 ##Tib. adds. asraya (rten).##}- sahAyakAnAM puNyakriyAbhisaMyogasandarzanatayA satpuruSAnupasaGkramya[2] saddharma- zravaNatayA vicikitsotpattinizcayAdhigamanatayA ca || kathaM cyavate | parimitAyuSkatayA | tatpunarmaraNamAyu:kSepAtpuNyakSepAdviSamA{4 ##See below, note G Kosa, II. 217-218##}- parihAratazca [3] kAlepyakAle’pi veditavyaM kuzala{5 ##For kusala. Tib. lit. sat (yan. dag).##}cittasyApyakuzalacittasyA- vyAkRtacittasyApi || kathamAyu:kSepAt | yathApIhaikatyo yathAkSiptamAyu: paripUrNa kSapayitvA cyavate | saiva puna: kAlacyutirityucyate || kathaM puNyakSepAt | [4] yathApIhaikatya upakaraNavaikalyena cyavate || kathaM viSamAparihArata: |{6 ##In the first case MS reads visaya-for visama-, while Tib. in both the cases has yod. pa yan-na. ba or yan. ba (?) in MVy. 6957, not in CD.##} yathoktaM bhagavatA | nava hetavo nava pratyayA akSINAyuSa: kAlakriyAyA iti |{7 ##Here iti is not supported by Tib. But it reads it below after bhavati.##} katame nava |{8 ##For nava (twice) in this sentence, supported by Tib. (dgu) MS na ca.##} amAtrAbhojI bhavati apathyabhojI [5] apariNatabhojI AmaM nAddharati pakvaM dhArayati{9 ##Tib. pratisedhati (dgags. pa).##} bhaiSajyaM na pratiSevate{10 ##Tib. bsten. pa; MS pratisedhati.##} sAtmyAsAtmyaM na jAnIte akAla- cArI bhavati abrahmacArI bhavatIti | saiva punarakAlacyutirityucyate || @016 [6] kathaM kuzalacittazcyavate | yathApIhaikatyo mriyamANa: pUrvAn{1 ##Tib. adds a-(or sam)sevitan(kun.tu. bsten).##}dharmAnsmarati | pareNa vA puna: smAryate | yenAsya tasminsamaye kuzalA: zraddhAdayo dharmAzcite samudAcaranti | te puna[7]ryAvadaudArikI saMjJA pravartate | sUkSme puna: saMjJApracAre kuzalaM cittaM vyAvartate | avyAkRtameva cittaM santiSThate | tathA hi | sa tasminsamaye pUrvAbhyastaM{2 ##MS- bhyaste not supported by Tib.##} ca kuzalamAbhogaM {3 ##MS abhogam; Tib. brtsal. bar.##}kartumasamartho bhavati parairapi smAra- yitu[##Tib. 10a. 1##] mazakya: || kathamakuzalacittazcyavate | yathApIhaikatyo mriyamANa: svayameva{4 ##Tib. does not support svayam eva.##}pUrvAbhyastAna- kuzaladharmAnsamanusmarati | parairvA smAryate | tasya tasminsamaye lobhA[2]disaha- gatA {5 ##Here-sahagata is not supported by Tib.##}akuzaladharmAzcite samudAcaranti yAvadaudArikI saMjJA{6 ##Tib. hdu. ses; MS omits it and reads audarikah pracarayati.##}...{7 ##One word obscure here in Tib.##}iti pUrvavatsarva kuzalavat |{8 ##For kusala- Tib. lit. kusalaprakarana- (dge. bahi. skabs).##} tatra kuzalacitto mriyamANa: sukhamaraNena mriyate | [3] tasya pragADhA du:khA vedanA: kAye nAvakrAmanti mAraNAntikA: |{9 ##Tib. mi. hgyur; MS omits na.##} akuzalacitto mriyamANo [5kha] du:khamaraNena mriyate | pragADhAzcAsya du:khA vedanA: kAye’vakrAmanti mAraNAntikA: | [4] kuzalacittasya punarmriyamANasyAvyAkulaM rUpadarzanaM bhavati | akuzalacittasya tu vyAkulaM rUpadarzanaM bhavati || kathamavyAkRtacittazcavate | [5] kuzalAkuzalakArI vA tadakArI vA svayama- samanusmaranparairvAsmAryamANo naiva kuzalacitto na kliSTacitto mriyamANa: | [6] sa naiva sukhamaraNena mriyate naiva du:khamaraNena | sa ca puna:{10 ##Tib. adds yadi (gal. te).##}kuzalAkuzalakArI pudgalo mriyamANa: svayaM vA pUrvAbhyastAnkuzalAkuzalAndharmAnsmarati parairvA [7] smAryate | tasya tasminsamaye yadabhyAsabAhulyAdbalavattaraM bhavati tena cittaM nama- te’nyata: pramucyate || sacetpunarubhayaM samamabhyastaM bhavati tatra {11 ##MS adds here one yad more, not supported by Tib.##}yadeva tatprathamata: @017 [##Tib. 10b. 1##] samanusmarati samanasmAryate vA na punarvyAvartate nAnyatazcittaM parAvartate{1 ##For nanya^ paravartate Tib. nanyatra pravartate (gzan. du. mi. hjug. go).##} | sa tasminsamaye hetudvayamadhipatIkRtvA yaduta prapaJcAbhiratihetuM ca zubhAzubhakarmahetuM ca kAlaM [2] kurvannupayukte {2 ##MS tupyukte; Tib. lit. upabhuyja (spyad. nas); but reading na for nas in Tib. we may have upabhukte.##}tasminpUrvakarmAkSipte phale’kuzala- karmakArIha{3 ##Tib. hdir.##}pUrvakRtasyAkuzalasyAniSTaphalasya karmaNa: pUrvanimittAni pratyanubhavati | tadyathA svapna ivAnekavikRta{4 ##For vikrta Tib. lit. anista (mi.sdug. pa) here and below in note 10.##}rUpadarzanamasya bhavati | idaM ca sandhAyoktaM[3] bhagavatA yadasya pUrvakaM pApaka{5 ##Tib. omits it.##}makuzalaM karma kRtaM bhavatyupacitaM tattasya{6 ##Before tasya MS adds asya.##} tasminsamaye sAyAhNakAla iva parvatAnAM vA parvatakUTAnAM vA chAyevAvalambate’dhyavalambate’bhilambate ca | iti || ayaM ca [4] pudgalo jyotistama:parAyaNo{7 ##DN. III. p. 233.##} veditavya: | etadviparyayeNa puna: pUrvakakuzala{8 ##Tib. dge. ba. MS akusalA#}karmaphale varttamAna iha{9 ##Tib. hidr; MS itah.##} kuzalakArI tamojyotiSparAyaNo vedi- tavya: | tatrAyaM vizeSa: | maraNasamaye’sya svapna[5] ivAvikRtaM{10 ##Tib. nanistam (mi. sdug. pa. ma. yin). See note 4.##} manApavicitraM rUpadarzanaM prAdurbhavati || tatrAdhimAtrAkuzalakAriNastadvikRtanimittadarzanAtprasvedazca jAyate | romakUpe– bhyo romAJcazca bhavati | hastapAdavikSepAdayazca bhavanti | [6] mUtrapurISotsargazca bhavati | AkAzaparAmarzanamakSi{11 ##In Xylo. read mig for mi.##} parivartanaM mukhata: phenani:sravaNa{12 ##Tib. kha. nas. dbu. ba. hbyun. ba. dan; MS hetunanisravanam.##} mityevaMbhAgIyA dharmA utpadyante || sa cetpunarmadhyakArI bhavati tasya kecidvikArA{13 ##In Tib. vikarah is omitted.##}bhavanti kecinna bhavanti | na paripUrNA: sarve || @018 sarvasya ca [7] mriyamANasya vispaSTasaMjJAvasthAmaprAptasya{1 ##Tib. ma. bab. pahi; MS ^vasthasamampraptasya.##} dIrghakAlAbhyasta Atmasneha: samudAcarati | tatastadvazAdahaM na bhavAmItyAtmabhAvAbhinandanA bhavati | sAsya [##Tib. 11a. 1##] pratiSThA bhavatyantarAbhavAbhinirvRttau || [antarAbhava:] tatra srotaApannasya sakRdAgAminazca tasminsamaya Atmasneha: samudAcarati | sa ca srotaApanna: sakRdAgAmI vA tamAtmasnehaM nitIrya nitIryAbhi[2]nigRhNAti nAdhivAsayati | tadyathA balavattarapuruSo durbalatareNa puruSeNa yudhyamAno durbalamabhi- nigRhNAti tadvadatrApi nayo draSTavya: || anAgaminAM tu sa [6 ka] AtmasnehastadA naiva samudAcarati || [3] tatra marmacchedo narakagatiM devagatiM ca sthApayitvA tadanyeSu sarvajanmAya- taneSu{2 ##Tib. janmasthanesu (skye. bahi. gnas. thod. la. yod); MS sarvapapanyayatanesu (?)##} bhavati | sa punardvividha: | pragADha: pratanukazca | pragADho duSkRtakarmaNAM [4] pratanuka: sukRtakarmaNAM | uttareSu puna: kuruSu sarveSAM pratanuka: | rUpadhAtozcyavatAM sakalendriyANAM kAlakriyA | kAmadhAto: punazcyavatAmekatyAnAM sakalendriyA- NAmekatyAnAM [5] vikalendriyANAM | zuddhAnAM punarmuktAnAM maraNaM dAntamaraNamucyate | azuddhAnAmamuktAnAmadAntamaraNaM || tatazcutikAle’kuzalakarmakAriNAM tAvadUrdhvabhAgAdvijJAna[6]mAzrayaM{3 ##Tib. lit. deham (lus). So below.##} muJcati | urdhvabhAgo{4 ##MS bhagam.##}vAsya zItIbhavati | sa punastAvanmuJcati yAvaddhRdayapradezaM || sukRta- kAriNAM punaradhobhAgAdvijJAnamAzrayaM muJcati | adhobhAgazcAsya zItibhavati tAvadyAvaddhRdayapradezaM | hRdayadezAcca vijJAnasya cyuti[7]rveditavyA | tata: kRtsna evAzraya: zItIbhavati || anantara{5 ##It is omitted in Tib.##}samutpannatvAcca tasyAtmabhAvasnehasya pUrvaprapaJcAbhiratihetuparibhAvi- tatvAcca zubhAzubhakarmaparibhAvitatvAcca tasyAzrayasya taddhetudvayamadhipatiM kRtvA @019 svabIjAdantarA{1 ##For antarabhava see Poussin, Kosa, iii 10-15, 40; iv 53; vi. 34.##}[##Tib. 11a. 1##] bhavasya taddezanirantarasya prAdurbhAvo bhavati | tulyakAlanirodhotpAdayogena{2 ##For yogena Tib. lit. nayena or nyayena (tshul. gyis).##} tulAgraprAnta{3 ##In Tib. ^pranta- is omitted.##}nAmonnAmavat{4 ##See MV, pp. 544-5; Kosa, iii. 51.##} || sa punarantarAbhava: sakalendriya:{5 ##AK. III. 14.##} | duSkRtakarmakAriNAM punarantarAbhavastadyathA kRSNasya kutapasya{6 ##It is a sort of blanket (made of the hair of the mountain goat).- M. M. William’s Skt. Eng. Dictionary. For this word Tib. has phyar. ba which may mean here a flag according to the Tib. Eng. Dictionary of S.C. Das. This is however doubtful. Comparing the meaning of the Tib. word snam below, for Skt. vastra. `cloth’ it appears that kutapa means here kambala `blanket’. as Tib. snam is used in this sense. e.g. snam. dkar. po is sukla kambala `white blanket’.##} nirbhAso{7 ##Tib. snan. ba; MS nirhrasah. It is also below.##}[2]’ndhakAratamisrAyA vA rAtryA: | sukRtakAriNAM punastadyathAvadAtasya{8 ##Tib. dkar. po; MS apavadasya.##}vastrasya nirbhAsa:{9 ##Tib. snam. bu. dkar. po. Generally snam. bu is a 'woolen cloth.'##} sajyotsnAyA vA rAtryA: | sa ca {10 ##Tib. adds-ati. (sin. tu).##}vizuddhasya divyasya cakSuSo gocarIbhavati |{11 ##Tib. adds vijnananavasthanat (rnam. par. ses. pahi. mi. gnas. pahi. phyir).##} tasminsamaye sa pUrvaka AtmabhAvA- bhilASo na puna: [3] samudAcarati vijJAnasya pratiSiddhatvAt |{12 ##Tib. omits vijnanasya^ tvat.##} viSayaprapaJcAbhi- lASastu samudAcarati | yatra cAnenopapattavyaM tadAkRtirevAntarAbhavo jAyate |{13 ##See AK, III. 13.##} tasya ca divyacakSuriva{14 ##Tib. lhahi. mig. lta. bur. MS divyasya caksnsah.##} cakSurna vyAhanyate yAvadupapattyAyatanAt |{15 ##After –ayatana- Tib. reads an adana- (gnas. ma. blans). So below.##} gatirapi na vihanyate yathA Rddhimato yAvadupapattyAyatanAdeva | [4] sa tena cakSuSAtmasabhA- @020 gAnAntarAbhavikAn sattvAnpazyati teSAM copapattisthAnamAtmanazca | duSkRtakarma- kAriNAmadhazcakSurvizudhyate |{1 ##For visudhyate Tib. reads vyajyate or vikasate (gsal).##} avAGmukhazca gacchati |{2 ##See AK. iii. 15: urdhvapadas tu narakah; See Suttanipata, 248: patanti satta nirayam avansira; Manu, VIII. 94.##} [6kha]Urdhva devagA- minAM | manuSyagAminAM punastiryak || sa punarantarAbhava:{3 ##MS has here paramam `at most’ of which nothing is in Tib.##} saptAhaM tiSThatyasatyupapattipratyayalAbhe | sati puna: pratyaya- lAbhe’niyama: |{4 ##Tib. nes. pa. med. do.##} alAbhe punazcutvA{5 ##Tib. lit. deham vismrtya (lus. brjed. nas).##}puna: saptAhaM tiSThati yAva{6 ##Not in Tib., MS reads it twice.##}tsapta saptAhAni tiSThatyupapattipratyayamalabhamAna: | tata Urdhva [6] mavazyamupapattipratyayaM labhate | tasya ca saptAhacyutasya kadAcittatraivAbhinirvRttirbhavati | kadAcidanyatra visabhAge | sacetkarmAntarakriyA parivarteta tadantarAbhavabIjaM parivartayati || tasya puna: paryAyA [7]antarAbhava ityapyucyate maraNabhavotpattibhavayorantarAle prAdurbhAvAt | gandharva ityucyate{7 ##AK. III. 12; Kosa, iii. 36 ff.##} gandhena gamanAdgandhena puSTitazca | manomaya ityucyate tannizritya manasa upapattyAyatanagamanatayA | zarIragatyA ca puna- rnAlambana[##Tib. 12a. 1##] gatyA | abhinirvRttirapyucyate upapatterAbhimukhyena nirvartanatayA || sa punarantarAbhava ArUpyopapattyAyatanaM sthApayitvA draSTavya: || sacetpunastenAkuzalakarmakAriNaurabhrikabhUtena vA kokkuTika[2]bhUtena vA saukarikabhUtena{8 ##Here the first two words aurabhrika and kaukkutika (MVy. 3758, 3763). according to Tib. mean urabhra-(`a ram or sheep’) ghataka and kukkuta-ghataka (gsad). ghataka ‘killer’; while saukarika means a sukaravanij `pig dealer’ (phag. htshon).##} vA ityanyatamAnyatamasminnasaMvarikanikAye vyavasthi[4] tena {9 ##Tib. de ltar. sdoms. pa. ma. yin. pahi. ris gan. yan. run. ba. gnas. pa. des. After.-tena MS adds tam not supported by Tib.##} nara- @021 kasaMvartanIyaM pApakamakuzalaM karma kRtaM bhavatyupacitaM sa tathAbhUtAneva sattvAMstathA karmANyupa{1 ##MS karmana ut^, not supported by Tib.##}pattyAyatane pazyati [3] tAMzcorabhrAdInsvapnavat | sa pUrvAbhyAsAbhiratyA tatraivAnudhAvati | tasmiMzcopapattisthAnarUpe pratihatasyAbhavIyate (?){2 ##So the MS; Tib. suggests: pratihato bhutva so’ntarabhavo na bhavati (khon. khro. bar. gyur. nas | bar. mdohi. srid. pa. de. med. par. hgyur. la).##} so’ntarA- bhava upapattibhavazca nirvartate{3 ##Tib. hgrub. par. hgyur. ro. MS. nivartate.##}tasya | tasmAccyavamAnasya yathApUrvaM maraNabhave vyAkulaM rUpadadarzanaM [4] tathaiva bhavati | utpAdanirodhayogazca pUrvavad draSTavya: || sa tatropapAduka: paripUrNaSaDAyatanazca jAyate | sa evaMcitta upasaMkrAnto bhavati ebhirahaM sArdhaM krIDiSyAmi ramiSyAmi paricArayiSyAmi zilpaM zikSiSyAmIti | [5] sa tatra viparyAsAdvividhai: karma kAraNai: {4 ##Tib. las. kyi. gnod. pa; acordingly karana does not mean here a `cause’ but that which causes injury, harm, or pain. cf. karana `pain’. kara `prison’. See next note.##} kAryate {5 ##Tib. gzir. bar. gyur; literally it suggests aturo or arto bhavati.##} | mahA- paridAhaM ca spRzati | anyathA punastAdRzaM darzanaM vinA tasya tatra gamanAbhilASa eva na syAt | kuta: punargamanam | ato na gacchettatazca nopapadyate || [6] yathA naraka evaM narakasadRzeSu preteSUtpAdo draSTavya: | {6 ##A kind of animal and certainly not goiter. Not in Tib.##}galagaNDAdiSvanyeSu puna- stiryakpreteSu manuSyeSu kAmAvacareSu rUpAvacareSu ca devanikAyeSUpa-[7ka] padyamAna [7] AtmasabhAgAnabhipramAdamAnAnsattvAnpazyatyupapattyAyatane | tatastatra pUrvavadratimabhilASaM cotpAdya gacchati | tatra copapattyAyatane pratihatasya cyutirupa- pattizca pUrvavaddraSTavyA || [garbhAvakrAnti:] tatra[##Tib. 12b.##] trayANAM sthAnAnAM sammukhIbhAvAnmAtu: kukSau garbhasyAva-{7 ##MS-apa-for-avA#} krAntirbhavati | mAtA kalyA bhavati RtumatI | mAtApitarau raktau bhavata: sanni- @022 patitau {1 ##MS pitaram raktam bhavati^-patitam, See AK. III. 12; Divya- vadana, p. 440: api tu trayanam sthananam sammukhibhavat putra jayante duhitaras ca. katamesam trayanam. matapitarau raktau bhavatah sannipatitau. mata casya kalya bhavati rtumati gandharva- pratyupsthita bhavati. See also MN, iii. 156; Milindapanha, p. 123.##} | gandharvazca pratyupasthito bhavati | sacettatra trividho’ntarAyo na bhavati yonidoSakRto bIjadoSakRta: karmadoSakRtazca | tatra katame yoni[2] doSA: | sace- dyonirvAtopastabdhA bhavati pittopastabdhA vA tilamadhyA vA zakaTamukhI vA zaGkhamukhI vA saliGgA{2 ##Tib. lit, lingamatra (mtshan. ma tsam).##} savaGkA sadoSA [3] sakaSAyetyevaM{3 ##In Tib. sakasaya (snigs. pa. yod or bska. ba yod. or something like this is omitted here. But for this it reads skal. ba. yod. pa which may mean sabhaga.##}bhAgIyA yonidoSA veditavyA: || bIjadoSA: katame |{4 ##MS gives singular number here.##} sacetpiturazuci{5 ##Here as says Tib. (khu. ba) asuci `impure’ or `impurity’ means, retas, sukra, 'semen, verile'.##}rmucyate na mAtu: | mAturvA mucyate na pitu: | tadubhayorvA na mucyate | mAturvA pUtiko {6 ##MS sing. number and neuter gender.##} bhavati piturvA tadubhayo- rvetyevaM [4] bhAgIyA bIjadoSA veditavyA: || karmadoSA: katame |{7 ##MS singular number.##} sacenmAtrA vA pitrA vA putrasaMvartanIyaM karma na kRtaM bhava- tyupacitamubhAbhyAM vA | punastena vA sattvena mAtApitRsaMvartanIyaM karma na kRtaM bhavatyupacitaM | tAbhyAM vA mAtApitRbhyA[5]manyAdRzaputrasaMvartanIyaM karma kRtaM bhava- tyupacitaM | tena vA sattvenAnyAdRzamAtApitRsaMvartanIyaM karma kRtaM bhavatyupacitaM | mahezAkhyasaMvartanIyamamahezAkhyasavartanIyaM vetyevaMbhAgIyA: karmadoSA: veditavyA: | eSAM doSANAmabhAvAttUyANAM ca sthAnAnAM [6] sammukhIbhAvAdgarbhasyAvakrAnti- rbhavati || @023 so’ntarAbhavastha eva sabhAgasattvadarzanakrIDAdyabhilASeNa gantukAmatAmupapAdaya– tyupapattyAyatane | tasya mAtApitRsambhUte zukrazoNite{1 ##Tib. inserts here asaty api (med. kyan).##} viparyastaM darzanaM tadA pravartate | [7] tatrAyaM viparyAsa: | mAtaraM ca pitaraM ca pazyatyanyonyaM{2 ##Not sn Tib.##} [7kha] viprati- padyamAnaM |{3 ##For vipratipadyamana (and vipratipatti. below) Tib. nal. po. byed which means `to practice cohabitation’, Skt. samvasa, Tib. nal. por (Xyl. bar.) hdod. pa, samvaseccha, below; simply nal. po means `co-habitation’. Accordingly after Tib. translation vipratipadyamana of the text means in Sanskrit samvasat ‘co-habitating‘ ; and viprati- patti is to be taken for samvasa `co-habitation. But this is doubtful. Instead of viprati.^ one expects here samprati.^##} na ca tatra mAtApitrostadA vipratipattirbhavati | sa viparyastabuddhistadA pazyati mAyAkRtametat | tAM ca vipratipattiM dRSTvA tasya tatra saMrAga utpadyate | sacetstrI bhavitukAmo bhavati [##Tib. 13a. 1## ] puruSe saMrAga: saMvAsecchotpadyate | sacetpuruSo bhavitukAmo bhavati tasya striyAM saMrAga: saMvAsecchotpadyate | tatasta- tsamIpaM ca gacchati | striyAzca stryapagamanecchotpadyate puruSasya ca puruSApagama- necchA | [2]tadutpAdAcca puruSameva vA kevalaM pazyati striyaM vA | sa ca yathA yathA taM dezamupazliSyate tathA tathAsya tadanyeSAmaGgAnAM darzanamavahIyate | yonidarzanaM vA [3] puruSendriyadarzanaM vA kevalaM pratyupasthitaM bhavati |{4 ##MS adds here purusasya striya va which is not in Tib.##} tatra cAsya pratighAtAt{5 ##Tib. suggests pratighat reading khon. khro. bar. hgyur. nas. MS pratima.##} | tasya cyutirupapattizca pUrvavadveditavyA || [pratisandhi:] sacedalpapuNyo bhavati nIceSu | kuleSu pratyAjAyate tasya cyutikAle praveza- kAle [4] ca kolAhalazabdo naDavanagahanAdipravezazca nimittaM prAdurbhavati || sacetsukRtakarmakArI bhavatyucceSu{6 ##MS adds ca.##} kuleSu pratyAjAyate | tasya prazAntamadhura- zabdaprAdurbhAva: prAsAda[5] vimAnAdisthAnArohaNaM ca nimittaM prAdurbhavati || @024 tatra saMraktayormAtApitrostIvrAvasthAgate rAge [‘vasAne]{1 ##Tib. mjug. kho. na. MS has here a query mark.##} zukraM mucyate | tadante cAvazyamubhayo: [zukra]zoNitabindu: prAdurbhavati | [6] dvayorapi ca tau zukra{2 ##Tib. khu. ba.##}zoNitabindU mAtureva yonau mizrIbhUtau zaraM baddhA tiSThata ekapiNDIbhUtau tadyathA pakvaM paya: zItabhAvamApadyamAnaM | [tatra]{3 ##Tib. der.##} sarvabIjakaM vipAkasaMgRhIta- mAzrayopAdAnAdAlayavijJAnaM sammUrcchati || [7] kathaM puna: sammUrcchati | tena saMjAtazareNa zukrazoNitapiNDena saha tadviparyastAlambanato’ntarAbhavo nirudhyate | tannirodhasamakAlaM ca tasyaiva sarvabIja- [ka]sya sAmarthyAttadanyasUkSmendriya{4 ##According to Tib. suksma is to be taken with mahabhuta (hbyun. ba. chen. po. cha. phra).##} [##Tib. 13b. 1##] mahAbhUtavyatimizro’nya- statsabhAga: zukrazoNitapiNDo jAyate sendriya: | tasyAM cAvasthAyAM pratiSThitaM vijJAnaM{5 ##After this MS adds baddhah not supported by Tib.##}pratisandhirityucyate | sAcAsau kalalAvasthA | tAni ca tasya kala- lasyendriyamahAbhUtAni [2] kAyendriyeNaiva sahotpadyante | indriyAdhiSThAnamahA- bhUtAni ca tairevendriyamahAbhUtai: kAyendriyeNa ca saho{6 ##MS adds bhutani after saha.##}tpadyante | tatastAnIndriya- mahAkabhUtAnyupAdAya cakSurAdInIndriyANi krameNa[3]niSpadyante |{7 ##Tib. adds here dban. pohi. rten. gyi. hbyun. ba. chen. po. de. dag. kyan. rgyur byas. nas. rim. gyis. dban. pohi. rten. rnams. kyan hgrub. par. hgyur. ro. It may be put in Skt. thus : tani cendriyadhi- sthanamahabhutani hetum krtva kramena indriyadhisthanany api nispadyante.##} indriyANAM tadadhiSThAnAnAM ca prAdurbhAvAtkRtsna Azrayo niSpanno bhavati pratilabdha: | tatpuna: kalalarUpaM taizcitta [4]caitasikairdharmairanyonya [yoga] {8 ##Tib. grub. pa.##}kSematayA sammUrcchita- mityucyate | cittavazena ca tanna pariklidyate | tasya cAnugrahopaghAtAzcittacaita- sikAnAmanugrahopaghAta: | tasmA[5]ttadanyonyayogakSemamityucyate || yatra ca kalaladeze tadvijJAnaM sammUrcchitaM so’sya bhavati tasminsamaye hRdaya- deza: | evaM hi tadvijJAnaM yasmAdeva dezAccyavate tasminneva deze tatprathamata: @025 sammUrchati | tatpuna: sarvabIjakaM vijJAnaM [6] parinirvANadharmakANAM paripUrNabIja- maparinirvANadharmakANAM punastrividhabodhibIjavikalaM ||{1 ##Tib. has here bam. po. gnis. pa. `second section’.##} yazca kazcidAtmabhAvo’[7] bhinirvartate sarvo’sau sarvAtmabhAva{2 ##In Tib. -atmabhava is omitted.##}bIjopagato veditavya: || kAmAvacara AtmabhAve rUpArUpyAvacarasyApyasti bIjaM | evaM rUpAvacare- [‘pi]{3 ##Tib. yan.##} kAmAvacarArUpyAvacarasya | [##Tib. 14a. 1##]a [#]rUpyAvacare kAmAva- cararUpAvacarasya || tasmiMzca puna: kalale vardhamAne samasamaM nAmarUpayorvRddhistadubhayorvistIrNa- tarato[2]pagamAt | sA punarvRddhiryAvadAzrayaparipUrito draSTavyA | tatra pRthivI- dhAtumupAdAya{4 ##Tib. adds an adjective asrayahetu krta. (?) reading lus. kyi. rgyur. byas. pahi.##} rUpaM vardhate vistIrNataratAM gacchati | abdhAtu: punastadeva [3] saMgRhNAti | tejodhAtustadeva paripAcayati |{5 ##Tib. adds hjig. par. mi. hbyun. bahi. tshul. gyis. brtan. par. byed. do. It may mean vinasanutpadayogena dradhayati. MS has here sarikaronya (?) spadnanayogena vayu^.##} vAyudhAturaGgAni vibhajati saMnivezayati | tasyAM puna: sarvabIjakAyAmAtmabhAvAbhinirvRttau zubhA[4]- zubhakarmahetutve’pi sati prapaJcAbhiratireva kAraNaM draSTavyaM | kulabalarUpAyu- rbhogAdikasya tu phalasya prAdhAnyena zubhA[5]zubhaM karma kAraNaM || tatra cAtmabhAve bAlAnAmahamiti vA mameti vAsmIti vA bhavati | AryANAM punardu:khamityeva bhavati | prakRtyA ca garbhAvasthAyA{6 ##Tib. mnal. Xylograph gnas. pa. la. ni; MS. garbhasthayam.##}madu:khA[6]sukhavedanA- pratiSThitaM vijJAnamupacIyate | saiva ca tatra vedanA vipAkasaMgRhItA | tadanyattu sarvaM veditaM vipAkajaM vA viSaya[7] pratyayaM vA | tatra sukhadu:khamekadA pratyaya- saMmukhIbhAva utpadyate | ekadA notpadyate || sa ca bIjasantAnaprabandho’nAdikAlika: | anAdikAlikatve’pi [##Tib. 14b. 1##] zubhAzubhakarmavizeSaparibhAvanayA puna: [8 kha.] punarvipAkaphalapari- @026 grahAnnavI{1 ##MS. ^graham vinavi(?)bhavati ; Tib. hdzin. pahi. phyir. sar. par. hgyur. ro.##}bhavati{2 ##Tib. adds here tad bijam (sa. bon. de).##} | prAdurbhUte ca phala upayuktaphalaM bhavati tadvIjaM | evaM hi saMsAraprabandha: pravartate yAvanna pari [2] nirvAti | yAni punastatrAdattaphalAni bIjAni tAni kAnicidupapadya vedanIyAni bhavanti | kAnicidaparaparyAye vedanIyAni | kalpa{3 ##Tib. bskal. pa; MS. avikalpa-##}zatasahasrai: sva{4 ##In the Xylograph read ran.gi for ran.gis.##} [3] bIjatazca punasteSAmAtmabhAvAnAM pari- pUrirbhavati || yadapyanyatphalamutpadyate tadapi svavIjAdeva | kSINAyuSazcAtra{5 ##Tib. hdir ; MS. ante.##} tadvIjaM paryupa- yuktaphalaM bhavati | zeSANAM punarAtmabhAvAnAM bIjA [4] nyadattaphalatvAnnopayukta- phalAni bhavanti | yasya ca bIjasya tasminnAtmabhAve phalaM pratisaMvedyamapi pratyaya- vaikalyAnna pratisaMvedyate’niyatavedanIyasya tadapi bIjaM [5] tadavasthayaivAvatiSThate | ata: sarvAtmabhAvabIjakatvA{6 ##In the Xylograph read kyi for kyis.##}tpratyekaM sarvAtmabhAvAnAmekatra rajyamAna: sarvatra rakto vaktavya: | ekasmAdvirajyamAna: sarvasmAdvirakto [6] vaktavya: | teSu punarAtma- bhAveSu yAni bIjAni klezapakSyANi tatra dauSThulyAnuzaya{7 ##Acc. to Tib. it means dausthulya and anusaya-##}saMjJA | yAni ca punarvipAkapakSyANi tadanyA[7]vyAkRtapakSyANi ca teSu dauSThulyasaMjJaiva nAnu- zayasaMjJA | yAni puna: zraddhAdikuzaladharmapakSyANi bIjAni teSu naivAnuzayasaMjJA{8 ##MS-samjnayam.##} dauSThulya [##Tib. 15a. 1##]saMjJA | tathA hi | teSAmutpAdAtkarmaNya{9 ##Tib. las. su. run. ba.; MS karmanya (plural), so in the following line, but not supported by Tib., nor by grammar.##} evAzrayo bhavati nAkarmaNya: | atazca sakalamAzrayaM dauSThulyopagatatvAddauSThulyasvabhAvA{10 ##Tib. gnas. nan len. gyi. ran. bzin. yin. pahi. phyir.##}- ttathA[2]gatA du:khata: prajJApayanti yaduta saMskAradu:khatayA || bIjaparyAya: punardhAturgotraM prakRtirhetu: satkAya: prapaJca A[3]laya upAdAnaM du:khaM satkAyadRSTyAdhiSThAnamasmimAnAdhiSThAnaM cetyevambhAgIyA: paryAyA veditavyA: || @027 parinirvANakAle[4]punarvizuddhAnAM yoginAM parivRttAzrayANAM{1 ##Tib. gnas. gyur. pa. rnams. kyi.##} sarvakliSTadharma- nirvIja{2 ##Tib. simply –bija (sa.bon).##} Azraya: parivartate | sarvakuzalA{3 ##Tib. dag. pa, suddha for kusala. Tib. dge. ba.##}vyAkRtadharmabIjeSu ca pratyayAn{4 ##Tib. omits it.##} vikalIkaroti | adhyAtmapratyayadarzitAM{5 ##For –darsitam Tib. reads –vasitam (dban.ba).##} [5] ca pratilabhate || [garbhAvasthA] sa punargarbho{6 ##Tib. lit. garbhasthah (mnal. na. gnas. pa.) See below.##}’STatriMzatA saptAhai: sarvAGgapratyaGgopeto bhavati{7 ##After this MS. has garbhah and Tib. garbhe (mnal. du). The reading suggested by Tib. is quite clear : sa punar garbhastho `sta^ bhavati garbhe; but garbhah at the end of MS. can hardly be construed.##} | tata: paraM caturaheNa jAyate | yathoktaM bhagavatA garbhAva [6] krAnti sUtre | {8 ##Garbhavakranti sutra is often quoted in Mahayana works. It deals with constitutive elements of human beings. Nanjio 1121 ; Ratnakuta, Chap. 14, Nanjio 23,12. In the Majjhima nikaya it is called dhatuvibhanga Sutta (iii. 231). It constitutes one of the sources of the pitaputrasamagama sutra of which there are extracts in the siksasamuccaya, p. 244 ; Bodhicaryavatara-panjika, IX. 88 ; Madhyamakavatara, p.269. See kosa, i. 49.##} sa puna: sampUrNo{9 ##For sampurnah not clear in MS. Tib. lit, suggests atisampur- nah (sin. tu. rjogs. par).##} bhavati navabhirmAsai: pareNa{10 ##Tib. lit. tadatyaye (de. las. hdas. na).##} vA punariti | aSTabhi: punarmAsai: sampUrNo nottamasampUrNa: | SaDbhi: saptabhirvA mAsairasampUrNa eva vikalo vA |{11 ##Tib. adds iti (zes).##} [7] tasyAM puna: SaDAyatanAvasthAyAM mAturabhyantarajAtaudariko{12 ##Tib. translates it in an explanatory way.##} raso {13 ##Tib. tena (des).##}yenAsya puSTirbhavati | kalalAdyAsu puna: sUkSmatarAsvavasthAsu sUkSmeNa rasena puSTi- [##Tib. 15b. 1##] rveditavyA || @028 sa ca garbho’STAvastha: | aSTAvasthA:{1 ##Tib. omits avasthah.##} katamA: | kalalAvasthA arbudAvasthA pezyavasthA ghanAvasthA prazAkhAvasthA [2] kezaromanakhAvasthA indriyAvasthA vyaJjanAvasthA ca |{2 ##Here and below Tib. kalah (dus) for avastha.##} tatra zaropa[9 ka] nibaddhamantardravaM kalalaM | sAntarbahi: zarIbhUtaM dadhIyamAna- [3] maprAptaM ca mAMsAvasthamarbudaM | mAMsIbhUtaM zithilaM ca pezI | ghanIbhUta- mAmarzakSamaM ghana:{3 ##MS ghanam.##} | tata eva cAdhimAMsayogenAGgapratyaGganimitta [4] prAdurbhAva: prazAkhA | tata: kezaromanakhaprAdurbhAvastadavasthaiva | tatazcakSurAdInAmindriyA- NAmabhinirvRttirindriyAvasthA | tatastadadhiSThAnAbhivyakti [5] rvyaJjanAvasthA{4 ##The last four are not in Mahavyutpatti, 190. 1.##} || tata: pUrvakarmavazAnmAtrA ca viSamAparihaNA{5 ##MS-pariharana. Tib. which reads here as follows is not quite clear : snon. gyi. las. kyi. dban. dan. mas. yan. ba. ma. spans. pa. danl yan. pa. ma. spans. las. byun. bahi.##} dviSamAparihArajaizca garbhe tadanu- kUlairvAyubhi: kezavaikRtyaM varNavaikRtyaM tvag[6]vaikRtyamaGgavaikRtyaM ca jAyate || kathaM kezavaikRtyaM{6 ##MS. ca, but not in Tib.##} jAyate | pUrvaM tAvadanena tatsaMvarNanIyaM{7 ##? tatsamvartaniyam ? Tib. suggests tadrsam (de. Ita. bur. hgyur. bahi).##} pApakamakuzalaM karma kRtaM bhavati | mAtA vAsya kSAralavaNarasaprAyamannapAnaM bAhulyena niSevate yena{8 ##Tib. tena (des. na). See below where there is tena for yena.##} [7] manda{9 ##Tib. nan. MS nanda.##} kezaromatA{10 ##Tib. adds tasya (dehi).##}garbhasya bhavati || kathaM varNavaikRtyaM bhavati | karma pUrvavaddhetu: | pratyutpanna: pratyayo mAtAtyuSNAtapA- diniSeviNI{11 ##MS nisevani.##} bhavati | tenAsya kRSNazyAma{12 ##MS. syama for syama ; Tib. sno. bsans. su. does not give any appropriate sense.##} [##Tib. 16a. 1##] varNatA jAyate | atizItalagarbhagRhanivezinI vA bhavati | tenAsya zuklavarNatA bhavati | atyuSNA- bhyavahAriNI vA punarbhavati | yenAsya lohitavarNatA jAyate || @029 kathaM tvagvaikRtyaM bhavati | karma [2] pUvavattaddhetu:{1 ##In Tib. tad is omitted.##} | vartamAna: pratyayo mAtA- tyarthaM maithunadharmaniSeviNI bhavati | yenAsya dadrulatA vA kacchulatA vA kuSThalatA vA tvagdoSA jAyante || kathamaGgavaikRtyaM bhavati | karma [3] pUrvavattaddhetu: | vartamAna: pratyayo mAtA dhAvanaplavanalaGghanAdInIryApathAnadhyApadyate{2 ##Tib. drag. po byed which lit. means uddamam karoti i. e. makes violently’.##} yenAsya viSamAparihArAdaGgavaikRtyaM jAyate indriyavaikalyaM vA bhavet || [sacet]{3 ##Tib. gal. te.##} punasrI{4 ##Tib. mo : MS. stri.##} bhavati [4] sa pRSThavaMzaM nizrityora:{5 ##MS. nihsritya.##} saMpuraskRtya vAme pArzve mAturavatiSThate | sacetpumAn bhavati sa uro nizritya pRSThavaMzaM saMpuraskRtya dakSiNe pArzve mAturavatiSThate || [5] sampUrNe ca punastasmingarbhe mAturadhimAtraM garbhamasahamAnAyA adhyAtmabhavA vAtA:{6 ##Tib. nan. du. rlun. dag ; MS. adhyatmibhava yatah (?)##} prAdurbhavanti ye’sya rujaM janayanti | tasya ca karmavipAkajA [6] upapattyaM- zikA vAyavo jAyante | te{7 ##MS sa, and adds here evam for which Tib. has tam (de).##} garbhamUrdhvapAdamavaziraskaM kurvanti | tata: sa garbha: kozapariveSTita{8 ##For parivestitah. Tib. yog. bzin. du. which is not clear to me.##} eva{9 ##Not in Tib.##} niSkrAmati | [9 kha] niSkAmata: puna: sa koza: [7] kukSau bhavati | yonidvAranirgamasamakAlaM ca punarjAtAvasthetyucyate | sa jAta: krameNaupapatyazikaM ca sparzaM spRzati | tadyathA | cakSu:saMsparza prajJaptiM cAnu- patati{10 ##For caksuh^ patati Tib. mig. gi. hdus. te. reg. pahi. bar. du. reg. par. hgyur ro. For prajnaptim canupatati there is nothing in Tib.##} yaduta loka[##Tib. 16b.1##]yAtrA{11 ##Tib. hgig. rten. spyod. But for lokayatra mahavyutputti reads hjig. rten. gyi tshul. lam. spyod. pa. MS lohapatra. evidently for lokayatra.##}vyavahArAnuzikSamANatayA | @030 kulaM vAdhyAvasati |{1 ##For –vasati MS vasati. kulam^ vasati is not supported by Tib. reading hdogs. pa. la. hjug. go. which is not quite clear.##} yaduta vRddheranvayAdindriyANAM{2 ##For anvayad Tib. suggests hetoh (rgyus). The same phrase with the same Tib. rendering occurs also below. See Tib. [6]##} paripAkAt | karmANi ca karoti yaduta laukikAni zilpakarmasthAnAni | [2] viSayAMzcopabhuGkte yaduta rUpAdIniSTAniSTAn | sa du:khaM ca pratisaMvedayate yaduta pUrvakarmapratyayaM vA vartamAnapratyayaM vA | [3] yathA pratyayahAryazca bhavati yaduta paJcagatigamanapratyayairvA nirvANagamanapratyayairvA || yeSAM ca sattvAnAM yasminsattvanikAya AtmabhAvasya prAdurbhAvo bhavati tatra yA sattvasabhAgatA sA teSAM sattvAnAM caturbhi: pratyayai: pratyayakAryaM karoti | bIjadharmopasaMhAreNA[4]hAropacayena rakSAvidhAnena kAyavAkkarmAbhisaMskArA- nuzikSaNatayA ca | tadyathA | mAtApitarau tatprathamata: zukrazoNitamupasaMharata: | [5] tato jAtaM viditvA tadupamenAhAreNa stanyena cApAyayanti poSayanti saMvardhayanti | tatastatra [tatra] {3 ##Tib. de. dan. der.##}#nuvicarantamakAlacaryAyA{4 ##Tib. dus. ma. yin. par; MS. akala-##} viSamacaryAyA ArakSAvidhAnaM kurvanti |{5 ##Mark the grammatical irregularity in the sentence.##} tata: [6] saMlApavyavahAramanuzikSayanti vRddheranva- yAdindriyANAM paripAkAt | tepyanyeSAm [anuzikSayanti]{6 ##Tib. slob. tu. hjug. ste.##} | evamamI sattvA{7 ##Tib. de. ltar. na. sems. can. hdi. dag. MS samisatva.##} anAdikAlaM sukhadu:khe pratyanubhavanti | [7] no tu sukhadu:khavyatikrama- mavApnuvanti yAvanna buddhAnAM bodhimAgamya parato ghoSAnvayAdadhyAtmaM{8 ##For ghosanvayad Tib. sgra. hi. rgyu. las. byun. ba. dan.##} ca yonizo manasi kArAdAsravakSayamanuprApnuvanti | tadidaM sudurbudhaM padaM yaduta [##Tib. 17a. 1##] na me kvacana kazcana kiJcanAsti |{9 ##Tib. ci. yan. med. do. MS-na masti.##} nApyahaM kvacana kasyacitkiJciditi | evaM tAvadAdhyAtmikAnAM bhAvAnAM cyutyupapAdo bhavati || [saMvartavivarttau] [2] kathaM punarbAhyAnAM bhAvAnAM saMvartavivarto bhavati | saMvartavivartasaMvartanIyena @031 karmaNA | sacetsaMvartasaMvartanIyaM karma pratyupasthitaM bhavati tato bAhyena saMvarta- pratyayena teSAM [3] saMvarto bhavati | no tu yathAdhyAtmikAnAmAyu:kSepAt | tatkasya heto: | tathA hi | bAhyabhAvA rUpiNa audArikAzcAturmahAbhUtikA sthAvarasantatayazca na tu tathAdhyAtmikA: | teSAM ca bhAjanAnAM [4] yadvivarta{1 ##In Xylograph read hchags for chags.##}- saMvartanIyaM karma tanniyataM kalpAkSepakaM | na tata UrdhvaM nArvAk || yatpuna: sattvasaMGkhyAtaM tasya nAsti kAlaniyama: | tathA hi | te vicitra- karmAbhisaMskArA: | tasmAt [5] teSAM {2 ##According to Tib. the word para is to be teken here in the sense of adhika (lhag. pa). The reading here is as in the MS.##}pareNApi kalpAdbhavati tatazcArvAgyAvaddaza saMvatsarAditi || sa puna: saMvartastrividho{3 ##Here MS adds yah samvartyanya which seems to be yah samvartanyah, and an explanation of threefold samvarta. This rea- ding is not in Tib. of samvarta. See AK. III 74-102.##} veditavya: | teja:saMvartanya{4 ##AK. III. 100a-b : samvartanyah punas tisro bhavanty agny- ambuvayubhih. In MS there is samvartanya for samvartani in tejahsamvartani, aps amvartani. and vayusamvartani.##}vIcimupAdAya [10 ka] yAvadbrahmalokAtsaMvartate | apsaMvartanI sakalaM dvitIyaM [6] dhyAnaM saMvartate | vAyusaMvartanI yAvatsakalaM tRtIyaM dhyAnaM saMvartate | caturthe punardhyAne{5 ##In Tib. yavat^ dhyane is omitted.##} teSAM caturthadhyAnabhUmikAnAM devAnAM sahaiva vimAnairutpatti: | sahaiva vimAnai: pracyutirbhavati | tasmAtteSAM nAsti saMvarto | nAsti saMvartakAraNaM | [7] trINi saMvartanIzIrSANi | dvitIyaM dhyAnaM tRtIyaM dhyAnaM caturthaM dhyAnaM{6 ##AK III. 100c-d : dhyanatrayam dvitiyadi sirsam tasam yathakramam.##} || sa punarayaM loko viMzati{7 ##MS. here and in all the cases below in this section has vimsatir. About kalpa see AK. III. 89.##}mantarakalpAn saMvartate{8 ##Here MS evidently by mistake adds vimsatir antarakalpan vartate.##} | viMzatimantarakalpAn saMvRttastiSThati | vizatimantarakalpAnvivartate | [##Tib. 17b. 1##] viMzati- mantarakalpAn vivRttastiSThati | te bhavantyazItirantarakalpA: | sa eca mahA- @032 kalpa: saMkhyAprajJaptita:{1 ##In Tib samkhyapra^ is omitted.##} | tatra brahmaloke kalpamAyu: | sa ca sarvapazcAtsaMvartate | sarvaprathamaM puna: sa eva vivartate || tasya ca kalpasyA[2]nyathA vyavasthAnaM draSTavyaM | brahmakAyikAnAM viMzati- rantarakalpA: kalpa iti kRtvAyuSo{2 ##Tib adds here mana- (tshad). so also in the following two sentences.##} vyavasthAnaM | brahmapurohitAnAM catvAriza- dantarakalpA: kalpa iti kRtvA [yuSo vyavasthAnaM] {3 ##Tib. tshehi. tshad. du. rnam. par. bzag. go.##} [3] | mahAbrahmaNAM SaSTirantara- kalpA: kalpa iti kRtvAyuSo vyavasthAnaM || teja:saMvartanI katamA bhavati | sa samayo yadAparimitAyuSa: sattvA AyuSA hIyamAnA yAvadazItivarSasahasrAyuSo bhavanti | te punarakuzalAnAM dharmANAM [4] samAdAnahetorhIyamAnA yAvaddazavarSAyuSo bhavanti | te puna: saMvega- prAptAnAM kuzalAnAM dharmANAM samAdAnahetorAyuSA vardhamAnA: punaryAvadazIti- varSasahasrAyuSo bhavantIti yazcAyamapakarSo{4 ##Tib. evam (de. ltar) for ayam.##} [5] yazcAyamutkarSasta[dvnayam]{5 ##Tib. gnis.##} abhisamasyAntarakalpa ityucyate | saMkhyAvyavasthAnata: | tasya{6 ##Tib. omits samkhyavyava^. Cf. P. 31, note 8.##} punarantara- kalpasya tribhirniyANaM bhavati durbhikSeNa rogeNa zastreNa ca{7 ##See AK, III. 99a-b : kalpasya sastrarogabhyam durbhiksena ca nirgamah. Anguttara Nikaya, I. 160.##} | tatpunardubhikSaM yadA triMzadvarSAyuSo manuSyA bhavanti{8 ##MS adds here tada prajnayate.##} | evaMrUpaM ca puna: puna: prajJAyate{9 ##Tib. bhavati (byun or hbyun. bar. hgyur) for prajnayate.##} [6] yajjIrNAsthyapi kvAthayitvA{10 ##Tib. kvathayitva kvathayitva (bskol. zin. bskol. zin).##} yAtrAM kalpayati | yacca tatra{11 ##Tib. adds here sate (brgya. la)##} kadAcit kathaJcidyavakalaM{12 ##So in the following two words, too, evidently for kanam `grain’, Tib. hbru.##} vA taNDulakalaM vA kola{13 ##So in MS. Here kola may mean `black pepper’ (marica ?).##} kulatthatilakalaM vAdhigacchati taM{14 ##MS. sa.##} @033 maNiratnamiva samudre prakSipya vikarSati{1 ##Tib. raksati (bsrun. bar. byed. do).##} | [7] te ca sattvA yadbhUyasA nisthAmA:{2 ##So the MS. for nihsthamanah.##} pRthivyAmuttAnakA nipatitA utthAtumapi na zaknuvanti | evaMrUpeNa durbhikSeNa yadbhUyasA sattvA: kAlaM kurvanti || tatpunadurbhikSaM paraM saptavarSANi saptamAsAnsaptAhorAtrANi bhavati{3 ##But cf. AK. III. 99c-d : divasan sapta masamsca varsani ca yathakramam.##} | [##Tib. 18a. 1##] tata: pareNa niryAtaM vaktavyaM |{4 ##MS here and below niryato vaktavyah; Tib. thal. zes. byaho. For niryana generally we have nes. par. hbyun in Tib.##} te ca sattvA: saGgamya samA- [10 kha] gamya mRdukaM saMvegaM labhante | teSAM tena hetunA tena pratyayenAyuSazcA- hAni{5 ##MS. ^sca vihanir ; Tib. tshe. hgrub. par. mi. hgyur. la. See note 7.##}rbhavati durbhikSasya ca vyAvRtti: || yadA punarvizativarSAyuSo manuSyA bhavanti tasyaiva{6 ##Tib. de. nid. See next paragraph and note 8.##} saMvegasya [2] puna rvigamAddhIyamAnAstadA bahava Itaya upadravA upAyAsA bhavanti | te vyAdhi- bahulA{7 ##Tib. nad. man. pos. MS ^vihvalah##} yadbhUyasA kAlaM kurvanti | sa punasteSAM roga: {8 ##See note 1.##}paraM saptamAsAnsapta cAhorAtrANi bhavati | [3] tata: pareNa niryAto vaktavya:{9 ##Tib. adds de. ltar. thogs. na.##} | tataste sattvA madhyasaMvegA: | tena hetunA tena pratyayena punarAyuSA [na]{10 ##Tib. tshe. hgrib. par. ma. hgyur. la.##} hIyante | te ca rogA na pravartante || yadA punarmanuSyA dazavarSAyuSo bhavanti | tasyaiva saMvegasya vigamAdAyuSA{11 ##Tib. skyo. ba. de. nid. med. par. gyur. pas. MS. ^sya punar vasam adayusa. See note 3.##} hIyamAnA[4]stadA teSAmanyonyaM sattvaM dRSTvA {12 ##Tib. seems lit. to read tesam sattvanam anyonyadarsane (sems. can. de. dag. gcig. gis. gcig. mthon. na).##}tIvraM vadhakacittaM pratyupasthitaM bhavati | tataste yadeva tRNaM vA zarkarAM vA kaThallaM vA gRhNanti tAni @034 bhavanti tIkSNAni zastrANi sunizitAni | [5] yaiste{1 ##Tib. tais (de. dag. gis).##}’nyonyaM vipraghAtikAM kurvanti | tacca{2 ##Tib. de. yan.##} paraM saptadivasAni bhavanti | tata: pareNa niryAto vaktavya: || teSAM ca sattvAnAM tadA paramAstisro vipattayo bhavanti | tadyathA | Ayurvipatti[6]rAzrayavipattirupakaraNavipattizca | tatrAyurvipatti: paraM daza- varSANi | tatrAzrayavipatti: paraM vitastirmuSTizcAzrayasya parimANaM bhavati | tatropakaraNavipatti: | kodravo{3 ##MS neuter, and so agryam for agro. For Skt. kodrava Tib. tshi. tshe (Mahavyutpatti. 5670). but our text reads khre. rgod, for Skt. priyangu `millet.'##}bhojanAnAM magryo bhavati | kezakambalo vastrA- NAmagryo bhavati | zastramalaGkArANAmagryaM bhavati | paJcarasA: sarveNa sarvamanta- rdhIyante | sarpIraso{4 ##MS. sarpirasah.##} madhurasastailarasa ikSuvikAraraso lavaNarasazca | tataste sattvA: {5 ##Tib. adds here jnana (ses).##}adhimAtrasaMvegA | [##Tib. 18b. 1##] na puna: saMvegAtparihIyante | tAMzcAyuSa: parihANIyAnakuzalAndharmAtparihAyAyurvIrya{6 ##Tib. tse. nur. bar (?)##}kArakAnkuzalAndharmA- nsamAdAya{7 ##Tib. yan. dag. par. blans. te ; MS pari^ ya.##}vartante | anyonyaM saGgamya samAgamya punarapyAyuSA[2] vardhante | varNena [balena]{8 ##Tib. adds stobs. dan.##}sukhenaizvaryAdhipatyena [ca]{9 ##Tib. dan.##}vardhante | yAvadazItivarSasahasrA- yuSo bhavanti |{10 ##AK. III. 92 : utkarsa ekas te’sitisahasrad yavad ayusah.##} evaM viMzatirapakarSA vizatirutkarSA: | cattvAriMzadapakarSoktarSA yadA niryAtA bhavanti tadA sarva [3] pazcima utkarSe narakebhya: sattvAzcyavante{11 ##Here after na Tib. has punar (phyir).##} nopapadyante | sakalacyutau ca teSAM saMvRtto loko vaktavyo yaduta narakasaMvartanyA | yathA narakasaMvartanyaivaM [4] tiryaksaMvartanyA pretasaMvartanyA || manuSyeSu punaranyatama: sattvo dharmatApratilambhiko{12 ##Tib. chos. nid. kyis. thob. pahi. bsam. gtan meaning dharmataya labdhasamapattikah.##} yAvaddvitIyaM dhyAna- @035 mupasampadya viharati | tasyAnu[5] zikSamANA anye’pi sattvA dharmatAprati- lambhikA yAvadvitIya [.] dhyAnamupasampadya viharanti | ta itazcyutA AbhAsvare devanikAya upapadyante | tadA cAyaM loka: saMvRtto vaktavyo yaduta manuSya- saMvartanyA | yathA ca manuSyasaMvartanyA [6] evaM devasaMvartanyA || yadA ca paJcagatike lokasanniveza eko’pi sattvo na prajJAyate{1 ##Tib. na vidyate (med. par. gyur. pa). so in the following cases.##} tadopakaraNa- sambhavo’pi na prajJAyate | yadopakaraNasambhavo’pi na prajJAyate tadA vRSTirapi na prajJAyate | [7] deve khalvavarSati ye’syAM mahApRthivyAM tRNauSadhi- vanaspatayasta ucchuSyante | idameva ca sUryamaNDalaM santApakataraM{2 ##Tib rab. tu. sas. cher. sreg. par. byed. do.##} bhavatyakAla- vRSTiparigRhItaM |{3 ##For this Tib. avagrahena.##} SaTprakAradAhya{4 ##Tib. bsreg. par. bya. ba ; MS bahya-##}vastvadhikAra{5 ##Tib. –sadbhavatas (yod. pahi. phyir) for adhi^.##}tazcA[##Tib. 19a. 1##]pareSA{6 ##Tib. adds here sannam.##} sUrya- maNDalAnAM prAdurbhAvo [11 ka] bhavati yaduta sattvAnAmeva saMvartanIkarmAdhi- patyata: | tAni puna: sUryamaNDalAnyasmAtsUryamaNDalAccaturguNasaMtApAni [2]prabhA- vata:{7 ##Omitted in Tib.##} | te puna: sapta bhUtvA sapta guNaM tApayanti | SaDvastUni katamAni | ku..(?) mahA...drA(?){8 ##MS illegible. Tib. lten. ka. chun. nu. dan. lten. ka. chen. po. The word lten. ka chun. nu means `a small pool or pond’ (Skt. billa, also written villa from which there is bila, `pit,’ Cf. Uruvela, Uru- vilva, a town in Magadha and lten ka. chen. po means the same thing bigger (maha). The exact Skt. words could not be ascertained.##} yeSAM dvitIyena sUrya- maNDalena zoSa: | kunadyo [3] mahAnadyo yAsAM tRtIyena sUryamaNDalena zoSa: | anavataptaM mahAsaro yasya caturthena sUryamaNDalena zoSa: | mahAsamudro’sya paJcamena sUryamaNDalenazoSa: | SaSThasya caikadezena [4] zoSa: | sumerurmahApRthivI ca yayo:{9 ##MS yasya. Tib. simply de. ni.##} SaSThenaiva saptamena ca sUryamaNDalena sArataravigrahatayA dAha: | tata{10 ##Tib. adds here tasya (de. nid. kyi).##} eva cArcirvAyunA preritA yAvadbrahmalokaM dahantI paraiti || [5] tAnyetAni bhavanti punastrINi vastUni | apsambhavaM vastu tRNAdayo @036 yeSAM prathamenaiva zoSa: | tadevAbvastu{1 ##MS tad evavastu. Tib. lit. tad evab vastu (chuhi. dnos. po. de. dag).##} yasyAparai: paJcabhi: zoSa: | sthAvaraM sAravigrahaM [6] vastu yasya dvAbhyAM dAha: || tasya khalu lokasannivezasyaivaM dagdhasya dhmAtasya{2 ##Not in Tib.##} yathAsUtrameva vistareNa masirapi na prajJAyate chArikApi na prajJAyate |{3 ##From masir api to prajnayate Tib. differs a little reading dud. pa. med. pahi. thal. bahi. thag. ma. yan. med. par. hgyur. to.##} iyatA loka: saMvRtto bhavati yaduta bhAjanasaMvartanyA | vizatizcAntarakalpA ativRttA: | tathA saMvRttazca loko viMzatyantarakalpAMstiSThati || apsaMvartanI katamA | yatazca sapta teja:saMvartanya: samatikrAntA bhavanti [##19b. 1##] tato dvitIye dhyAne sahajo{4 ##Not in Tib. See below.##}’bdhAtu: sambhavati yastaM bhAjanalokaM lavaNamivAbdhAturvilopayati | sa cAbdhAtustenaiva bhAjanalokena sahAntardhIyate | antarhitazca punastathaiva viMzati{5 ##MS ^tirantara^, also below.##}mantarakalpAMstiSThati || vAyusaMvartanI katamA | yatazca saptApsaMvartanyo’tivRttA bhavanti tata: punarekA teja:saMvartanI bhavati | tadanantaraM tRtIye dhyAne sahajo vAyudhAtu: sambhavati | yastaM bhAjanalokaM vAyunevAGgaM zoSayannantardhApayati | sa ca vAyu- stenaiva sahAntardhIyate | tathA hi dRzyate | ekatyasya vAyudhAtau prakupite yAvadasthyapi kArzyamApadyate | saMvRttazca tathaiva [4] viMzAta{6 ##MS ^rantara^. See note 5.##}mantarakalpAM- stiSThati || evaM hi lokasya saMvarto bhavati || [vivarta:] vivarta: katama: | teSAmeva viMzatInAmantarakalpAnAmatyayAtpunarvivarta- karmAdhipatyAtsattvAnAM vivartakalpasamA[5]rambho veditavya: | tatra {7 ##Tib. omits tat-##}tatprathamata AkAze tRtIyaM dyAnaM vivartate | yaduta bhAjanavivRttyA | yathA tRtIyaM dhyAna- mevaM dvitIyaM | evaM prathamaM | tatra tRtIyAtsaMvartazIrSAtsattvA [6] Ayu:- @037 kSayAtpuNyakSayAccyutvA tRtIye dhyAna upapadyante | evaM sarvatra{1 ##Tib. adds in these three cases yojayitavyam (sbyar. bar. byaho).##} | evaM dvItIyAtsaMvartanIzIrSAdditIye [7] dhyAne{1 ##Tib. adds in these three cases yojayitavyam (sbyar. bar. byaho).##} | evaM sarvatra {1 ##Tib. adds in these three cases yojayitavyam (sbyar. bar. byaho).##} || prathamAtpuna: saMvartanIzIrSAdanyatama: sattva Ayu:kSayAdyAva[11 kha]tpuNya- kSayAccyutvA prathamadhyAna upapadyate | yadutabrahmaloke | sa [##Tib. 20a. 1##] tatra bhavati brahmA mahAbrahmA | tasyaikAkina utkaNThotpadyate | arati: saJjAyate | aho vatAnyepi sattvA ihopapadyeran | tasya ca cittAbhisaMskArA [2] danye’pi sattvA Ayu:{2 ##Tib. tshe. zad; MS tapah^.##}kSayAdyAvatpuNyakSayAd [dvitIyAd]{3 ##Tib. gnis. pa.##} dhyAnAccyuttvA prathama eva dhyAna upapadyante{4 ##MS adds here tasya sabhagatayam.##} | evametAni trINi dhyAnAni vivRttAni [3] bhavanti | yaduta sattvavivartanyApi | tatazcaturNAM kAmAvacarANAM devanikAyAnAmAkAze vimAnAni prAdurbhavanti | sarveSAM ca teSAmAkAzavimAnAnAM nirmANavatsambhavo [4] draSTavya: | teSu cAbhAsvarAddevanikAyAtsattvAzcyutvopapadyante pUrvavat | tata: pazcAdiha trisAhasramahAsAhasra [lokadhAtu] {5 ##Tib. hjig. rten. gyi. khams. kyi. See here A K, III. 73-75.##}pramANaM vAyumaNDala- [5]mabhinirvartate trisAhasramahAsAhasrasya [lokasya] {6 ##Tib. hjig. rten. dan.##} pratiSThAbhUtamavai- mAnikAnAM sattvAnAM [ca] {7 ##hog. gzir. gnas. pa. dan.##} | tatpunardvividham | uttAnazayaM pArzvazayaM ca | {8 ##The MS is corrupt here. Tib. is also not quite legible. It appears to read des. chu. de. dag. thad. kar. yan. mi. hbol. lhur. du. yan. mi. hdzag. go.##} yena tAsAmaraM tiryagvimAna: [6] adhazcAyatanaM{9 ##From tasamaram the text as not clear.##} (?) | tatastasyopari tatkarmAdhi- patyena kAJcanagarbhA meghA: sambhavanti | yato vRSTi: saJjAyate | tAzcApo vAyumaNDale santiSThante | tato vAyava: [7] sambhUyApa:{10 ##Tib. omits apah.##} saMmUrchayanti{11 ##MS wrongly samkarchayanti ; also below Tib. rightly hthas. pa. dan. sra. ba. byed. de.##} kaThinI- @038 kurvanti | sA bhavati kAJcanamayI pRthivyUrdhvaJcAdhazcodakavimarda{1 ##MS. ^vimarsya^ (?). Tib. hkhrug (ksubh `to be agitated’). for vimarsya (?).##} kSamatvAt || tasyAM vivRttAyAM punastasyopari{2 ##Evidently for tasya upari.##} tatkarmAdhipatyAdeva nAnAdhAtugarbho megha: sambhavati | yato [##Tib. 20b. 1##] vRSTi: saJjAyate | tAzcApa: kAJcanamayyAM pRthivyAM santiSThante | tathaiva ca punarvAyava: saMmUrchayAMnta kaThinIkurvanti | tatra ca ya: zubho’gra: zreSTha: praNIto dhAtustato vAyusaMhAra [2] vazena sumeru: saJjAyate catUratnamaya: suvarNamayo rUpyamaya: sphaTikamayo vaidUryamaya: || ya: punastatra madhyo dhAtustasmAtsapta kAJcanaparvatA abhinirvartante | tadyathA [3] yugandharo vinatako ‘zvakarNagiri: sudarzana: khadiraka ISAdharo nimindharazca |{3 ##See AK. III. 48-49.##} te punaranuparipATikayA sumeruM parivArya sthitA: || sumero: puna: parimANamazIti | yojanasahasrA[4]NyucchrAyeNa tathA vistAreNa | azItirevApsu nimagna: | tasya cArdhena pramANena yugandhara: | tata uttarottarArdhapramANatayA tadanyeSAM kAJcanaparvatAnAM vinatakAdInAM ni- mindharaparyavasAnAnAM [5] pramANaM veditavyaM | teSAmeva ca parvatAnAM yAni kUTAni tatprakAraprabhedasAdharmyeNa teSAmapi{4 ##MS tepi.##} tAni nAmAni draSTavyAni || hInAtpunardhAtozcaturSu sumerupArzveSu bahi: kAJcanaparvatAnAM catvAro dvIpA antardvIpAzcASTau cakravADazca parvato nimindharasya parvatasyArdhapramA- Nena | tena ca cAturdvIpikaM{5 ##Here caturdvipika is jambu, purva-videha, avaragodaniya and Uttarakuru. See AK, III. 73.##} cakrIkRtaM | {6 ##Tib. des. glin. bzi. pa. hkhor. lo. bzin. du. bskor. to.##} asurabhavanAni cAdhastAt sumerorudaka{7 ##MS rdvaka (?), Tib. chu. The last part of the sentence in Tib. runs thus: ri. rab. chuhi. hog. tu. nub. pahi nan. na. yod. do.##} sannihitAni | himavAMzca parvato’navataptasya sarasa: sAmantena | @039 tatazcAdhastA [7] daSTau narakasthAnAni | mahAnarakANAM pratyekanarakANAM ca | narakANAM sAmanta{1 ##For this Tib. reads nen. kar, gyi which means sambandhin, `a relative.’##} [12 ka] narakANAM ca | ekatyAnAM ca tirazcAM pretAnAM || [##Tib. 21a. 1##] te punazcatvAro dvIpA: | tadyathA jambUdvIpo pUrvavideho ‘varagodAnIya uttarakuruzca | tatra jambUdvIpa: zakaTAkAra: | ardhacandrAkAra: pUrvavideha: | parimaNDalo godAnIya: | [2] caturazrazcottarakuru: || {2 ##AK. III. 53-55.##} ardhasaptamAni yojanasahasrANi parimANena jambUdvIpa: | saptayojana- sahasrANi parimANena pUrvavideha: | ardhASTamAni yojanasahasrANi pari- mANenAvaragodAnIya: | aSTau [3] yojanasahasrANi parimANenottarakuru: || {3 ##Cf. AK. III. 53 ff.##} teSAM puna: saptAnAM kAJcanaparvatAnAmantarAle yadudakaM tadaSTAGgopetaM | sa cAbhyantara: samudra: | tatra nAgAnAM bhavanAni || aSTAvime nAgA: kalpasthA dharaNindharA: | nanda [4] upanando ‘zvataro mucilindo{4 ##Among the 82 names of nagarajas in the mahavyutpatti (CLXVIII) it is not read.##} manasvI dhRtarASTro mahAkAla{5 ##So in Tib. reading nag. po. chen. po; but in MS (=mahA- vyutpatti, loc. cit. (25) simply kalah. MS mahakara.##} elapatrazca || {6 ##MS simply Elah. loc. cit (37). Tib. adds here : te’ pi deven- drasya sakrasya balam (de. dag. kyan lhahi dbyn. po. bragya. byin. gyi. dpun. yin. te). It is however found in Sanskrit text with slight variations.##} te devAsuraM [5] saMgrAmamanubhavantyapi pratyanubhavantyapi || zakrasya devendrasya balaM catvAri{7 ##Tib. caturvidhani (rnam. pa. bzi).##} nAgakulAni | aNDajo nAgo jarAyuja: saMsvedaja aupapAdukazca | catvAra:{8 ##Not in Tib.##} [6] suparNina: | aNDajo jarAyuja: saMsvedaja aupapAdukazca || @040 tasmAccAbhyantarAtsamudrAdyadbAhyamudakaM sa bAhya: samudra: | tasya ca sumerormUlata{1 ##Tib. lit. nikate (drun. na). `The word pasisanda means a parti- cular part of a house. It is taken here in the secondary sense.##}zcatastra: pariSaNDA: | [7] prathamA pariSaNDA SoDazayojanasahasra- parimANA sumerornirgatA | tasyArdhArdha:{2 ##MS ardhardhau.##} zeSANAM parimANaM yathAkramaM{3 ##Tib adds yojyate(sbyar).##} | prathamAyAM karoTapANayo dvitIyAyAM rudhirapANaya[##Tib. 21b. 1##] stRtIyAyAM sadAmadA{4 ##MS –mattah for –madah.##} zcaturthyAM mAlAdharA: |{5 ##AK. III. 64 : karotapanayas tatra maladharah sadamadali.##} uparimerutale{6 ##Tib. lit. Sumeru- (ri. rab)##} caturSu koNeSu catvAra:{7 ##MS catasrah.##} kUTA: paJcayojanazatocchrAyA: | teSu vajrapANayo yakSA: prativasanti ||{8 ##AK. III. 65 : vidiksu kutas catvara usita vajrapanibhih.##} [2] yugandharasya ca caturSu pArzveSu mahArAjAnAM rAjadhAnya: | pUrva- pazcimadakSiNottareSu yathAkramaM dhRtarASTravirUDhakavirUpAkSavaizravaNAnAM{9 ##MS vaisramananam.##} | sarveSu [3] kAJcanaparvateSu teSAM mahArAjAnAM grAmanigamajanapadA: || himavata: parvatarAjJa:{10 ##For parvatarajasya.##} sAmantakena surapArzvo nAma kAJcanamaya: prAgbhAra: paJcAzadyojanAyAmastAvadvistAra eva | [4] supratiSThasya nAgarAjasya so’dhivAsa: | sa ca zakrasya devendrasya saGgrAmAvacara: | tatra ca supratiSThito nAma vRkSarAja:{11 ##Tib. sin. gi. rgyal. po ; MS. omits –raja.##} saptatAlapaMktiparivAra: | mandAkinI{12 ##Tib. dal. gyis (Xylograph gyi) hbab. but generally dal. gyis hbab. pa.##} ca puSkariNI [5] {13 ##Tib. adds before it panca- (lna).##}zataparivArA tasyaiva supratiSThitasya krIDAbhUmi: | yatrAsau kAmarUpI bhUtvA tasyA: puSkariNyA bisamRNAlAnyAvRhya paribhuMkte | sa ca paJcahastinI- zataparivAra: || tasyaiva sAmantakenA [6] navataptaM mahAsara: paJcAzadyojanagambhIraM paJcAza- dyojanavistAraM suvarNavAlukAstRta[12 kha]maSTAGgopetapAnIyasampannamabhirUpaM darza- @041 nIyaM prAsAdikaM | yatazcatasro mahAnadya: sambhedaM gacchanti | tadyathA gaGgA [7] sindhu: sItA vakSuzca{1 ##The river vaksu is. often read as Vanksu showing prakritism found in many texts. It is generally held to be Oxus. see Raghu- vamsa. IV. 67 (variants). For these two rivers Vaksu and Sita see Poussin's notes, Kosa, iii, 147-148.##} | tasmiMzca sumerutale devapurI sanniviSTA dazayojanasahasraparimANA dairdhyeNa vaipulyena ca | anyatra teSAM devAnAM grAmanigamajanapadA: | tasya sumerozcatvAri mukhAni | jambUdvIpAdayazcatvAro dvIpA: | [##Tib. 22a. 1##] te tasya bhavanti catvAra: pArzvA: | yo jambUdvIpamukha: pArzva: sa vaidUryamaya: | ya: pUrvavidehamukha: sa rUpyamaya: | yo’varagodAnIyamukha: [2] sa suvarNamaya: | ya uttarakurumukha: sa sphaTikamaya:{2 ##In Tib. avaragodaniyamukha and Uttarakurumukha are sphatikamukha and suvarnamukha respectively.##} || jambUdvIpasya ca sAmantakena cakravartipatha: suvarNamaya:{3 ##MS savarnA#} caturmahArAja- kAyikasattva...{4 ##Both Tib. and Skt. indistinct.##}mahAsamudranimagnastiSThati | cakravartirAjasya{5 ##Tib. hkhor los. sgyur. bahi. rgyal. po. MS cakravartinah.##} prAdurbhAvAjjAnu- mAtraM mahAsamudrAtpAnIyaM zuSyati || anavataptasya saraso dakSiNabhAgena mahAjambUryasya nAmnAyaM jambUdvIpa: | [3] tasyottarabhAgena mahatI kUTazalmalI | yatra catvAra:{6 ##Tib. caturvidhah (rnam. pa. bzi. pa).##} suparNina: prati- vasanti || teSAM caturNAM dvIpAnAmekaikasya dvIpasya{7 ##Tib. adds one dvau more.##} dvAvantaradvIpau | ekazcAtra rAkSasa- {8 ##MS raksasi-.##}dvIpa: || evamabhinirvRtte bhAjanaloka [4] AbhAsvarAdvevanikAyAtsattvAzcyutvehot- padyante{9 ##For generally upapadyante.##} | pUrvavadeva [5] prathamakalpasaMvedanIyena karmaNA | tacca paramagryaM zreSThaM kAmAvacaraM karma | tadaiva ca tasya karmaNa: phalAbhi[6]nirvRttirnAnyadA | te ca sattvAstasminsamaye prathamakalpakA ityucyante | te ca bhavanti rUpiNo manomayA @042 ityanusUtrameva sarva | na ca tasminsamaye gRhAgAragrAmasannivezo bhavati | [7] samatalA kevalaM sarvA mahI bhavati || tatasteSAM sattvAnAM bhUmirasa: prAdurbhavati | evaM krameNa parpaTakaM{1 ##Tib. zag, film (sara).##} vanalatA akRSToptazAlirakaNo{2 ##For this Tib. sun. phrags. med, but the meaning is not quite clear. sun. pa means valkala 'bark’ (tvac).##}’tuSa: | tata: kaNazca tuSazca taNDulaphalaM [##Tib. 22b. 1##] paryavanahati |{3 ##paryavanahyate ? In the Divyavadana (p. 120. 1. 3, p. 125. 1.2) parvavanaddha is 'overgrown’.##} tata: SaNDAvaSaNDe (?) tiSThate zAli:{4 ##Here Tib. appears to read something like dehi hog. tu. sa. lu. tha. rtser. skye. bar. hgyur. It is not quite clear.##} | tataste sattvAstatparigrahe sandRzyante | tatasteSAM sattvAnAM rasAdiparibhogAddaurvarNyaM prAdurbhavati | prabhAvazcAntardhIyate | yazca prabhUtataraM bhuGkte [2] sa durvarNataro bhavati gurukakAya- tara: | tata: sattva: sattvamavamanyate | teSAmakuzalAnAM dharmAnAM samudAcAra- hetoruttarottararasAdyantardhAnaM bhavati | yathAsUtrameva vistareNa | [3] tato’nyonyaM cakSuSA cakSurupanidhyAya{5 ##Tib. tshugs. (? chags. ?) su-##} prekSante | tata: saMrajyante | tata: strIpuruSa{6 ##In Tib. one expects to read here skyes.##}- saMvartanIyena karmaNaikatyAnAM strIndriyaM prAdurbhavati ekatyAnAM puruSendriyaM | tato vipratipadyete{7 ##Tib. nal. po. byed which means 'to practise co-habitation’. Thus the Skt. word has here a new sense.##} [4] dvayadvayasamApattita: | tato vijugupsyante parai: | tatasta- nnimittamagArANi [13 ka] mApayanti | zAliparigrahanaimittikaM ca kSetrapari- grahamapi kurvanti | tatastannaimittikaM{8 ##MS ^ttiki. Tib. lit. tanmulat (dehi. gzi. las).##} adattAdAnamAkarSaNaparAkarSaNaM{9 ##^karsana.##} prajJAyate |{10 ##Tib. jayate (hbyun).##} tatastannimittaM rAjAnaM sthApayanti niSeddhAraM | [5] sa ca bhavati mahAsamma- to | evaM tasya ca kSatriyamaNDalasya yathAsUtraM brAhmaNavaizyazUdramaNDalAnAM loke prAdurbhAvo bhavati | tasya ca tadAzrayasanniviSTasyAvabhAsasyAntardhAnA [6] dandhakArasya loke prAdurbhAvo bhavati | tata: sUryAcandramasornakSatrANAM ca loke prAdurbhAvo bhavati || @043 tatra sUryamaNDalasya parimANamekapaJcAzadyojanAni | candramaNDasya puna: paJcAzat | tatra sUryamaNDalaM teja:sphaTikamayaM | [7] candramaNDalaM punarudaka- sphaTikamayaM | tayo: punazcandramaNDalaM zIghrataragati ca veditavyamaniyata- gati{1 ##Tib. tena (des. na),##} ca | sUryamaNDalaM punardvayordvIpayoryugapadAlokaM karoti dvayoryugapadandha- kAraM | tatrai [##Tib. 23a. 1##] katra madhyAhna{2 ##MS neuter.##} ekatrodaya ekatrArdharAtryekatrAsta- Ggama: | sarveSAM candrasUryanakSatragaNAnAM sumerorardhena gatisaJcAra: | sa puna- ryugandharasama:{3 ##MS sa^ ndharah samah. Tib. de. yan. gnah. sin. hdzin. ni. dan. mnam. mo.##} | te punaryadA zliSTA: sumerorvahanti tadA nidAgha: prajJAyate | [2] yadA vizliSTA bhavanti tadA hemanta: prajJAyate | tenaiva{4 ##Tib. simply tena (de. hi. phyir).##} ca hetunA kSipramastagamanaM veditavyaM | candramaNDale{5 ##Tib. reads here yid. tsam. gyis, literally meaning thereby manomatrena. But it does not suit.##} punarUrdhvamISadvaGkIbhavatyardhacandra- darzanaM | tasya{6 ##Tib. dehi ; MS saumya.##} parabhAgo [3] ‘rvAgbhAgAvRto na dRzyate | yathA yathA vaGkIbhavati tathA tathA suSThutaraM sampUrNa: saMdRzyate | kRSNapakSe punaryathAyathAvamUrdhIbhavati tathA tathA hrAsa: saMdRzyate | mahAsamudre matsakacchapAdInAM prativimba- kotpAdA [4]nmadhye candramasa: zyAmatA{7 ##Tib. ri. ri. bon. The first ri seems to be redundant. ri. bon is sasa `hare'.##} prajJAyate{8 ##Tib. snan (drsyate)##}| nakSatrANAM puna: parimANaM parama{9 ##paramanam ? Tib. nan. gi. tshe. but it does not give the sense of the Skt. word.##}STAdaza krozA{10 ##In Tib. read rgyan. grags for brgyan. grags.##} madhyAnAM daza krozA: sUkSmANAM catvAra: || tasmiMzcaturvarNaprasava{11 ##Acc. to Tib. it is locative (byun. ba. na).##} iSTAniSTapaJcagativedanIyakarmasamArambho [5] bhavati | tato’nyatama: sattva: saMkliSTenAdhipatyasaMvartanIyena karmaNA yamo rAjotpadyate | tasyAnantaraM narakapAlA nirmitopamA [6] utpadyante yAtanAkAraNAnirva- @044 [rtakA]{1 ##Tib. byed.##} lohA{2 ##MS ^hyadayah. Tib. lohatamradayah (lcags. zans. la. sogs. pa) |##}dayo nArakazcAgni: prAdurbhavati | tataste yathAkarmopagA: sattvAstatrotpadyante tadanyAsu ca gatiSu || [7] evaM kRtvA koTizataM cAturdvIpikAnAM [13 kha] koTizataM sumerUNAM koTi- zataM SaNNAM kAmAvacarANAM devanikAyAnAM koTizataM brahmalokAnAM trisAhasreSu yugapadvivartate saMvartate ca | te caite bhavanti trayo lokadhAtava: | [##Tib. 23b. 1##] sAhasrikazcUDika{3 ##In mahavyutpatti. CLIV, 1 it is sahasracudika.##}stadyathA sahasraM candrANAM sahasraM sUryANAM sahasraM yAvadbrahmalokAnAmaikadhyamabhisaMkSipya |{4 ##Tib adds ksudrah (chun. nuho). See AK, III 73-74 : caturdvipakacandrarkamerukamadivaukasam | brahmalokasahasram ca sahasras cudiko matah || tat sahasram dvisahasro lokadhatustu madhyamah | tat sahasram trisahasrah samasamvartasambhavah || For details see kosa, iii. p. 170.##} yatkhalu cUDikAnAM sahasraM sa dvisAhasro madhya:{5 ##Generally it is read as madhyamah.##} | yatkhalu madhyAnAM sahasraM [sa] trisAhasro mahAsAhasro lokadhAtu: || [2] evaM pUrvasyAM dizi dakSiNasyAM pazcimAyAmUrdhvamadho | nAstyanto nAsti paryanto lokadhAtUnAM saMvartamAnAnAM vivartamAnAnAM ca | tdyathA varSAdhAre deve varSati nAsti vIci{6 ##So in the MS. Tib. chedah (hchad).##}rvAntarikA{7 ##In the sense of antara.##} vA vAridhArANAM prapatantInAM sarvAsu dikSu [3] evameva sarvAsu dikSu | nAstyanto nAsti ca paryanto lokadhAtUnAM saMvarta- mAnAnAM ca vivartamAnAnAM ca || yazca trisAhasro mahAsAhasro lokadhAturetAvad{8 ##Tib. etad (de. ni).##} buddhakSetramityucyate | yatra{9 ##Tib. tatra (der).##} tathAgatA utpadya buddhakarmANi [4] kurvantyaparimANeSu lokadhAtuSu || evaM ca punarvivRtte lokasanniveze paJca gataya: prajJAyante{10 ##Tib. jayante (hbyun. bar. hgyur. ro).##} na[#]rakAstiryaJca: pratA devA manuSyAzca | catasro yonayo’NDajA [5] jarAyujA: saMsvedajA @045 aupapAdukAzca | SaDAdhArA: |{1 ##See p. 46, 1. 6.##} dazavidha: kAla: | Rtu: saMvatsaro mAso- ‘rdhamAso divaso rAtri: kSaNastatkSaNo{2 ##Tib. supports it reading dehi. skad. cig.##} [6] lavo muhUrtazca | sapta parigraha- vastUni{3 ##AK. II. 287. See below.##} | daza kAyapariSkArA: | daza kAmopabhogA: | {4 ##Tib. lons. spyod ; MS ^pabhoginah.##} te punaryathA madhyame |{5 ##Tib. lun. bar. ma. las. hbyun. ba, madhyama agame ?##} aSTAvabhIkSNAnu{6 ##Tib. rgyun. mi. hchad. per. rjes. su. spyod, See below. MS. abhaksnatta(?)##}vicaritAni | aSTau loka [7] dharmA: | lAbho- ‘lAbho yazo’yazo sukhaM du:khaM nindA prazaMsA [ca] |{7 ##Tib dan.##} traya: pakSA: | mitra- pakSo’mitrapakSa udAsIna{8 ##Tib. lit itara (tha. mal) evidently in the sense of `other’. The Tib. word generally means an ordinary, or vulgar man.##}pakSazca | trividhA loka{9 ##Tib. hjig.gyi. tahul. lam. spyod. pA#} [##Tib. 24a. 1##]yAtrA | trividhA kathA |{10 ##Dharmya, adharmya. tadanya ca. See below:##} dvAviMzatividha: saMrambha:{11 ##Tib. nes rtsom.##} | catu:SaSThi: sattvanikAyA: | aSTAvavasthA:{12 ##Tib. dus. literally kalah.##} | catasro garbhAvakrAntaya: | cattvAra IryApathA: | SaDvidhA jIvikA: | SaDvidhA ArakSA [2] saptavidhaM du:kham | saptavidho mAna: | saptavidho mada: | catvAro vyavahArA: | saMbahulAni ca vyavahArapadAni{13 ##For pada Tib. lit, vastu, vastu, adhara or mula (gzi).##} || narakagati: katamA | bIjaphalasaMgRhItA [3] nArakA: skandhA yacca karma narakavedanIyaM | yathA narakagatistiryaggati: pretagatirdevagatirmanuSyagatizca yathA- yogaM draSTavyA: | aNDajA yoni: [4] katamA | ye sattA aNDakozamabhipradAlya nirgacchanti | te puna: katame | tadyathA | haMsakrauJcamayUrazukazArikAprabhRtaya: || jarayujA yoni: katamA | ye sattvA jarAyu[5]pariveSTitA jarAyuM bhittvA nirgacchanti | te puna: katame{14 ##Tib. adds tadyatha (hdi. lta. ste).##} | hastyazvagogardabhaprabhRtaya: || @046 saMsvedajA yoni: katamA | ye sattvA anyatamAnyatamaM svedamAgamyotpadyante | te [6] puna: katame{1 ##Tib. odds. tad yatha (hdi. lta. ste).##} | kRmikITapataGga{2 ##For patanga Tib. phyem. lem the meaning of which is not known to me. What is tilamaraka ? For it Tib. has sin. srin meaning in Skt. ghuna `wood-moth’,##}tilamArakAdaya: || aupa[14 ka]pAdukA yoni: katamA | ye sattvA: karmAdhipatyAtparipUrNa- SaDAyatanA jAyante’nyataraSaDAyatanA vA | te puna: katame | [7] tadyathA | nArakA devA ekatyAzca{3 ##MS tadekatyas ca.##} tiryakpretamanuSyA: || SaDAdhArA: katame | pratiSThAdhArA: | tadyathAdhastAdvAyumaNDalaM [jala]{4 ##Tib. chuhi.##} maNDalaM pRthivImaNDalaM ca | [##24b. 1.##] adhastAtsattvAnAmapatanasyaiSa yoni- stasmAdAdhAra{5 ##Cf. MS##} ityucyate | nilayAdhAro dvitIya: | sa punargRhamaNDapAdi: |{6 ##MS madakadayah. Tib. first reads mandapa (khan. khyim). then harmya (yan. thog). Cf. the following sentence.##} parisravebhyo’nupaghAtasyaiSa yoni: | tasmAdAdhAra ityucyate | te punargRha-[2] maNDapAdayo’bhisaMskArikA anabhisaMskArikA vaimAnikA nairmANikAzca samAsata: | subhikSAdhArastRtIya: | kavaDaGkArasyAhArasyaiSa yonistasyadAdhAra ityucyate | kSemAdhAra{7 ##Tib. bde. ba. ni gzi. MS ksamadharakas.##}zcaturtha: | sattvAnAM [3] zastrAdibhiravilaya{8 ##Tib. ma. run. pa, Skt. vyada in the sense of krura, ksudra `mischievous’. Tib. translator seems to have misread vilaya for vyala.##}gamanAyaiSa yonistasmAdAdhAra ityucyate | sUryAcandramasau paJcama AdhAra: | rUpANAM darzanAyaiSa yonistasmAdAdhAra ityucyate | AhArAdhAra: SaSTha: | te punazcatvAra AhArA: | kavaDaGkAra AhAra: sparzo [4] mana:saJcetanA vijJAnaM ca{9 ##AK. iii. 122. See Majjhima nikaya, I. 261 : cattaro’ me bhikk- have ahara bhutanam. poussin's note. kosa, iii. p. 122 : from vya- khya : catvara ahara bhutanam sattvanam sthitaye sambhavaisinam canugrahaya. ktame catvarah. kavalikarahara audarikah suksma sc aharah prathamah. sparso dvitiyah manahsamcetana trtiyah vijna- nam aharas caturthah.##} | kAyasya sthitaya upastambhAyaiSa yonistasmAdAdhAra ityucyate || @047 sapta parigrahavastUni | katamAni | AtmA mAtApitarau{1 ##MS matapitaram.##} putradAraM dAsIdAsaM karmakara [5] pauruSeyaM {2 ##According to Tib. pauruseya means one who subsists by the wages he earns (zo. ses. htsho. ba), a day labourer.##}mitrAmAtyajJAtisAlohitaM kSetravastu gRhavastu ApaNa(?){3 ##Tib. zon. dgram. pahi. dnos. po.##}vastu puNyakriyAvastu karmAntaprayogavastUni kozasannidhizca saptamaM vastu ||{4 ##Tib. lit. dhanadis ca (nor. sogs. pahi). For vastu see Poussins kasa, ii. 286-7.##} daza ca pariSkArA: | katame | bhojanaM pAnaM yAnaM vastramalaGkAro hAsyagIta- nRtyavAditaM gandhamAlyavilepanaM bhANDopaskara Aloka: strIpuruSaparicaryA ca ||{5 ##For 27 different pariskaras see mahavyutpatti, 5887-5913.##} aSTAvabhIkSNAnuvicaritAni [7] | katamAni | yAni loke’bhIkSNamanu- vicaranti | tadyathA kaupInapracchAdanaM kAyaparicaryeryApathAntarakalpa AhAra: svapno maithunaM tatpratisaMyukto vyAyAmastatprati [##Tib. 25a. 1##] saMyuktA ca kathA || trividhA lokayAtrA katamA | tadyathA AlapanasaMlapanapratisaMmodanA AvAha- vivAhAmantraNanimantraNA{6 ##No sandhi in MS.##}bhakSaNasaMbhakSaNAni |{7 ##For sambhaksana Tib. hdus. sin. za. ba. lit. meaning samaja- ksetra (or mandala-) bhaksana.##} [2] utpannotpanneSu cAdhikaraNe- SvanyonyasahAyakriyA || trividhA kathA katamA | dharmyA’dharmyA tadanyA ca | dharmyA kathA katamA | yeyaM kathAryAbhisaMlekhikI{8 ##For abhisamlekhiki Tib. reads yo. byad. bsnuns. pa.##} [3] cetovinivaraNA{9 ##MS ^varanam sampreyagamini. Tib. reads sgrib. pa. bsal. bar. hgyur. bahi.##}pAkaraNI (?) | vistareNa @048 yathAsUtrameva | adharmyA [katamA]{1 ##Tib. gan. se. na.##} | yA kliSTacetasa:{2 ##In Tib. read sems. kyis for sems. gyis. Accordingly the reading will be cetasa.##} [piNDapAtAdi-]{3 ##Tib. kha. zas. la. sogs. MS anadi-.##} kathA | avyAkRtacetasa:{4 ##In Tib. read sems. kyi for sems. kyis. Accordingly the reading will be cetasa as before and krta (byas. pa.) is to be added here.##} [4] punastadanyA kathA{5 ##Tib. adds iti (zes. byaho). According to it Section III (bam. po. gsum. pa) ends here.##} || [14 kha] dvAviMzatividha: saMrambha:{6 ##Tib nes. rtsom, lit. dosarambha.##} | katama: | tadyathA kaMsakUTatulAkUTa- mAnakUTamithyAkarmAntaprayogo [5] kalaho bhaNDanaM vigraho vivAda AkrozanaM roSaNaM paribhASaNaM tarjanaM tADanaM vadho bandhanaM rodhanaM chedanaM pravAsanaM {7 ##MS adds here ca.##} zAThyaM vaJcanaM nikRti[6]rmRSAvAdazca || catu:SaSThi: sattvanikAyA: | katame | tadyathA nArakAstiryaJca: pretA [devA]{8 ##Tib. lha. rnams.##} manuSyA kSatriyA brAhmaNA: vaizyA: zUdrA: striya: puruSA: [7] paNDakA hInA madhyA: praNItA gRhiNa: pravrajitA: kaSTatapaso{9 ##Tib. dkah. thub. drag. po. can. rnms ; MS tamasah.##} [‘kaSTatapasa:]{10 ##According to Tib. dkah. thub. drag. po. can. ma. yin. pa. rnams.##} sAMvarikA [##Tib. 25b. 1##] asAMvarikA naivasAMvarikAnAsAMvarikA vItarAgA avItarAgA mithyAtvarAziniyatA: samyaktvarAziniyatA aniyatarAzi [2]niyatA bhikSavo bhikSuNya: zikSamANA: zramaNerA: zrAmaNerya upAsakA: upAsikA prahANikA:{11 ##Tib. spon. ba. pa. rnams. Literally those who renounce all.##} svAdhyAyakArakA vaiyAvRtyakarA: [3] sthavirA madhyA navakA AcAryA upAdhyAyA: sArdhavihAriNo’ntevAsikA AgantukA:{12 ##Tib. blo. bur. du. ltags. pa, generally we have hons for ltags.##} saGghavyavahArakA{13 ##Tib. dge. hdun. gyi. las. byed. pa. rnams. lit. sanghakarmakarakah.##} lAbhakAmA: sat- @049 kArakAmA: [4] saMlikhitA{1 ##Tib. yo. byed. bsnuns. pa. rnams. In Skt. it may be upaskrta furnished’.##} bahuzrutA jJAtamahApuNyA{2 ##Tib. mkhas. sin. bsod. nams. dan. ldan. pa. rnams patupunya- vantah thus differing a little from the Skt. text.##} dharmAnudharmapratipannA: sUtradharA vinayadharA mAtRkAdharA: pRthagjanA: [5] dRSTasatyA: zaikSA azaikSA: zrAvakA: pratyekabuddhA bodhisattvAstathAgatAzcakravartinazca || te punazcakravartina ekadvIpikA [6] dvidvIpikAstridvIpikAzcaturdvIpikAzca | tatraikadvIpikasyAyasaM cakraM prAdurbhavati | dvidvIpikasya tAmramayaM [7] tridvIpi- kasya rUpyamayaM caturdvIpikasya suvarNamayaM || aSTAvavasthA: | katamA: | tadyathA garbhAvasthA jAtAvasthA{3 ##Omitted here in Tib.##} dahnAvasthA kumAra- kAvasthA yuvAvasthA madhyA[##Tib. 26a. 1##]vasthA vRddhAvasthA jIrNAvasthA ca | tatra garbhAvasthA kalalAdaya: | jAtAvasthA punastata UrdhvaM | jIrNAvasthAyA- [`] dahrAvasthAyA [`] ca na parisarpaNakrIDanasamartho bhavati | kumArA [2] vasthA tatsamarthasya | yuvAvasthA kAmopabhogasamarthasyAtriMzatkasya | madhyAvasthA paJcAzatkasya | vRddhAvasthA saptativarSasya | tata UrdhvaM jIrNAvasthA || catasro garbhAvakrAntaya: | katamA: | tadyathA | [3] samprajAna{4 ##MS.-nam for-nan, also in the following sentences. Tib. clearly supports the present participle form reading bsin. du after the verb. such as ses. bsin. du, janan or samprajanan.##}npravizatya- samprajAnaMstiSThati niSkrAmati | samprajAnanpravizati tiSThatyasamprajAnanni- SkAmati | samprajAnanpravizati tiSThati niSkrAmati | asamprajAnanpravizati tiSThati niSkAmati | tatra prathamA cakra[4]vartina: | dvitIyA pratyekabuddhasya | tRtIyA bodhisattvasya | caturthI tadanyeSAM sattvAnAM || SaDvidhA jIvikA katamA | tadyathA kRSirvaNijyA gorakSyaM{5 ##Tib. pasupalya (phyugs. pa. so. pa).##} rAjapauruSyaM [5] lipigaNanA{6 ##In the sense of ganita, Tib. rtsi.##}bhyasana{7 ##For this Tib. reads sod. rgod. pa. The meaning is not clear.##}saMkhyAmudrA [:] | tadanyAni zilpasthAnAni || @050 SaDvidhA rakSA katamA | tadyathA hastikAyo’zvakAyo rathakAya: pattikAya: [6] sannidhi{1 ##For this Tib. dhanabalam (nor. gyi. stobs) which may also mean nidhibalam. Apparently sannidhi here is sat-nidhi.##}balaM mitrabalaM ca || saptavidhaM du:khaM | katamat | jAtirjarA vyAdhirmaraNamapriyasaMyoga: priyavinA- bhAva icchAvidhAtazca || saptavidho mAna: | katama: | [7] mAno’timAno mAnAtimAno{2 ##Tib. na. rgyal. las. kyan. na. rgyal. See Mahavyutpatti, CIV. 27. MS manabhimanah.##} ‘smimAno- ‘bhimAna UnamAno [15 ka] mithyAmAnazca || saptavidho mada: [katama:] |{3 ##Tib. gan. se. na.##} Arogyamado yauvanamado [##Tib. 26b. 1##] jIvitamada: kulamado rUpamada aizvaryamada: zrutamadazca || catvAro vyavahArA: katame | dRSTo vyavahAra: zruto mato{4 ##For this Tib. vaisesikah. or strictly visesakarah (bye. brag. byed. pahi). This is also below.##} vijJAto vyavahAra: |{5 ##Acc. to Tib. ca (dan) is to be added here.##} [2] dRSTo vyavahAra: katama: | yadanena bahirdhA pratyakSIkRtaM bhavati cakSuSA{6 ##In Tib. read mig. gis for mig. gi.##} tadupAdAya yatpareSAM vyavaharatyayamucyate dRSTo vyavahAra: || zruto vyavahAra: katama: | yatparata: zrutaM bhavati tadupAdAya yatpareSAM vyavaharati || [3] mato vyavahAra: katama: | yadanena na dRSTaM bhavati na zrutamapi tu svayameva cintitaM tulitamupaparIkSitaM tadupAdAya yatpareSAM vyavaharati || vijJAto vyavahAra: katama: | yadanenAdhyAtmaM prati [4] veditaM bhavatyadhigataM sparzitaM{7 ##So in MS.##} sAkSAtkRtaM ca bhavati tadupAdAya yatpareSAM vyavaharatyayamucyate vijJAto vyavahAra: || saMbahulAni vyavahArapadAni katamAni | tAnyeva niruktipadAnyapyucya[5]nte | prapaJcapadAnyarthasaMgrahapadAni ceti paryAyA: | mAtRkevA{8 ##In Tib. iva is omitted.##}kSarANAmetAni sarvArtha- saMgrahAya veditavyAni | tAni punastadyathA bhUmIndriyaviSayadharma [6] pudgalasvabhAvavizeSA:{9 ##Acc. to Tib. svabhava and visesa are two different things (no. bo. nid. dan bye. brag. rnams. dan).##} kriyAtmaparabhAvAbhAvapRcchAvisarjanadAnAdAnasamyaktva @051 mithyAtvAni anujJApratiSedhaguNadoSalAbhA[7]lAbhayazo’yaza:sukhadu:khanindAprazaM- sAsAra{1 ##Tib. snin. po ; MS nisara-.##}varajJAna[pra?]mAdAlasya{2 ##Tib. zum. pa. dan/sgyid. lug pa. dan/ MS madalaya(sic). zum. pa may be taken in the sense of Skt. avasada, and sgyid. lug. pa in that of alasya, yet, the meaning is not clear,##} mAtrA{3 ##Tib. lit. tanmatra (de. tsam. dan).##}sahAyasandarzanasamAdApana- [##Tib. 27a. 1##]samuttejanasaMpraharSaNAni || sapta vyapadezapadAni | tAni puna: sapta vibhaktaya: | puruSa: puruSaM puruSeNetyAdaya: || prajJaptya [2]prajJapti{4 ##Tib. gdags. pa. med. pa. MS. –ptyajnapti.##}saMjJapti{5 ##Tib. brda. sprad. pa. We have brda. sprod. pa for vaiyakarana.##}nidhyaptivijJaptisthitivyavasthAcaya- [saJcaya]{6 ##Tib. bsags. pa.##}nizcayaviniyoga{7 ##The Xylograph is here indistinct, hence could not be verified.##} vismayadi{8 ##For adi- Tib. reads here thag. ma. Cf. ma. thag. pa. anantara.##}madhyaparyavasAnAni kuzala{9 ##Tib. reads kula-(rigs. kyi).##}[3]- saMjJA [pratijJA]{10 ##Tib. dam. bcah. ba.##}vyavahArAnuSThAnaparibhogaparyeSaNarakSaNalajjA{11 ##Tib. araksana (kun. nas. bsrun. ba).##}nu{12 ##In Tib. read hdsem. pa for hjim. pa.##} kampAkSAnti- bhayapratisaMkhyAnAni | mAtApitRputradArA{13 ##Tib. omits dara.##}daya: sarva{14 ##Omitted in Tib.##}pari [4]graha- pariSkArA vaktavyA: | jAtirjarA yAvadicchAvighAta: zoka: paridevo yauvanamArogyaM jIvitaM{15 ##In the Tib. text read gson for gsan.##} priyasamprayogo’priyavinAbhAva icchAsampatti-{16 ##In Tib. it is one word for sampattih Tib. hbyor. ba, MS sambhavanti.##} [5] rvipattirabhikrama:{17 ##Tib. snon. du. hon. ba. lit. ‘purva-agamana’; MS atikramah##} pratikrama Alokitavyavalokita{18 ##For alokita, acc. to Tib. mdun. du. blta. ba means ‘to see in the front,’ while vyavalokita, Tib. gyas. gyos. su. blta. ba, means ‘to ‘see (from the left) to the right side (?).’##} samiJjitaprasA- @052 ritagatasthitaniSaNNazayitajAgRtabhASitatuSNImbhAvanidrAklama{1 ##Omitted in Tib. It is nal. in Tib.##} prativinodanAni{2 ##Tib. snam. pa. bsan. ba. rnams.##} | azitapItasvAdita[15 kha]#svAditAbhyAsAnabhyAsa{3 ##In Tib. read ma. goms for ma. gams.##}pramAdApramAdA: | samAsa- vyAsahAnivRddhivitarkavicAra[6]klezopaklezaprapaJcaniSprapaJcA abaladurbala{4 ##MS. daurbalya ; Tib. nams. stabs. dan/nam. chun. ba. dan. Sometimes nams. stobs simply means bala ‘strength,’ it may also mean balavipanna or vipannabala, i. e. abala, durbala.##} sAdhya- sAdhanapravRttiniyama{5 ##Tib. pratiniyama (so. sor. nes. pa).##}yogajava{6 ##MS java.##}kramakAla [##Tib. 27b. 1##] dezasaMkhyAsAmagryUasAma- grIsAdRzyAsAdRzyAni | saMsRSTasAdhAraNapratyakSaparokSacchannaprakAzA: | kArya- kAraNavinayalokayAtropa [2] karaNasatyamRSAhitAhita{7 ##Here one word in MS is obscure. Tib. reads here gnas. pa meaning nisraya, sthiti. etc. MS has pa (?) jja (?). For kautukani MS kautukah.##}...AzaGkAkautukAni | zAradyavaizAradyavyaktAvyaktabadhavandhanAvarodhanacchedanapravAsanAni | [3] Akroza- naroSaNatADanatarjanaparibhASaNadahanakledanazoSaNapavana{8 ##Tib. btso. ba. in the sense of purification Air is called pavana (pu) as ‘purifier’.##} mardana{9 ##Tib. dril. ba.##}kAluSyAptAgamAnumA- nAni || tadetpaJcAkAraM vastu{10 ##Omitted in Tib.##} [4] svabhAvAdikaM karmaparyavasAnaM tribhi: sthAnai: saM- gRhItaM veditavyaM | rUpasamudAyena cittacaitasikakalApenAsaMskRtena ca | tadanyA{11 ##MS tadanyam##}- nprajJaptimano{12 ##In Tib. read here yid for yod.##} dharmAnsthApayitvA | tatra [5] rUpasamudAye tAvatsarvadharmA: svabI- jebhya utpadyante | tatkathaM | mahAbhUtAnyupAdAya rUpaM jAyata ityucyate | kathaM ca teSu nizritamupAdAyarUpaM bhavati | teSu pratiSThitaM tairupastabdhaM tai [6] zcAnubRM hitamiti | tathA hi | sarveSAmAdhyAtmikabAhyAnAM bhUtAnAmupAdAyarUpANAM cAdhyAtmaM cittasantatau bIjAni sanniviSTAni | tatra tAvadupAdAyarUpabIjamupAdAya rUpaM janayati [7] yAvadbhUtabIjena bhUtAnyajanitAni bhavanti | bhUteSu puna- @053 rjAteSu tadupAdAyarUpaM svavIjAdevotpadyamAnaM tadupAdAya jAtamityucyate tajjAtipUrvaGgamatvAt | evaM bhUtAnyasya [##Tib. 28a.1##] janakAni bhavanti | kathaM tannizritamupAdAyarUpaM bhavati | tathA hi | utpannamupAdAyarUpaM bhUtadezA- vinirbhAgeNa pravartate | kathaM tatpratiSThitaM bhavati | mahAbhUtAnu[2]grahopaghA- taikayogakSematvAt | kathaM tadupastabdhaM bhavati | tanmAtrAvipraNAzatayA | kathamanubRMhitaM bhavati | AhAramAgamya svapnaM vA brahmacaryavAsaM vA [3] samAdhiM vA tadAzritaM bhUyobhAvavRddhivaipulyatAM gacchati | tattadanubRMhitamityucyate | idaM copAdAyarUpe mahAbhUtAnAM paJcAkAraM kAritraM veditavyaM || na ca rUpasamudAye [4] kadAcitparamANurutpadyate | utpadyamAnastu svabIjAt samudAya evotpadyate’NurvA madhyo vA mahAnvA | na ca puna: paramANubhi: samu- dAyazcIyate{1 ##So the MS Tib. bskyed (though looks as bsgyed which has no sense), cf. of skyed. pa ‘to generate’. meaning in Skt janyate.##} | budhyA tu parimANaparyantaparicchedata: [5] paramANu: [16 ka.] prajJapyate{2 ##Tib. hdogs. par. zad. de.##} | tatra samudAyo’pi sapradeza: | paramANurapi sapradeza: | samudAyastu sAvayavo na paramANu: | tatkasya heto: | paramANureva hyavayava: | [6] sa ca samudAyasyaivAsti | na paramANo: | punaranye paramANava: | tasmAnna sAvayava: paramANu: || dvividhazcAvinirbhAga: | ekadezAvinirbhAga: | tadyathA bhUtaparamANo rUpazabda- gandharasa [7] spraSTavyAnAmanindriya indriyavarjyAnAM sendriye sendriyANAmekadezA- vinirbhAga: | mizrIbhAvAvinirbhAga: punarekadezatvAt{3 ##Tib. eka- (gcig) for sahita-.##} | tadyathA | [##Tib. 28b.1##] tasmAdeva bhUtaparamANostadanyasya samudAyasya bhUtabhautikasya | tasya puna: kRtsnasya rUpasamudAyasya{4 ##In Tib. read hdus. for hdud.##} vividhadravyazilAniSpiSTApsamAyuktavanmizrIbhAvA vinirbhAgo [2]draSTavyo no tu tilamudgamASakulattha{5 ##MS kolattha-Before kulattha-Tib. adds kuvala- (or badara) ‘plums’ rgya. sug. gi. hbru.##}rAzivat | sarva copAdAyarUpaM mahAbhUtadezAzritameva na mahAbhUtadeza [3] matiricya vartate{6 ##In Tib. mi for ni before gnas.te.##} | @054 yAvanmahAbhUtena dezo{1 ##Tib. hbyun ba. chen. po. rnams. kyis. phyogs. MS. bhuto- ddeso.##}’vaSTabdhastAvAnupAdAyarUpeNa | ato’pi mahAbhUtA- zritamupAdAyarUpamityucyate | ata eva ca mahAbhUtAnAM mahAbhUta[4]miti saMjJA{2 ##Tib. puts it slightly in a different way omitting samjna. dehi. nid. kyi. phyir, hbyun. ba. chen. po. rnams. ni hbyun. ba. chen. po, ses. bya. ste.##}| mahatvena bhUtatvAnmahAbhUtaM || tAnyetAni rUpasamudAye samAsatazcaturdaza dravyANi bhavanti | tadyathA pRthivyApastejo vAto rUpazabdagandharasaspraSTavyAni cakSu[5]rAdIni ca rUpANi paJcendriyANi sthApayitvA manogocarameva rUpaM | tatra{3 ##MS adds here sattvo.##}rUpasamudAyo rUpIndriyasaMgRhIta: sarvo yathAnirdiSTa{4 ##Tib. adds-sarva- (thams. cad).##} dravyadhAtuka: | [6] yathA rUpIndriya- saMgRhIta evaM rUpIndriyAzrayamahAbhUtasaMgRhIta: | tadanyastu samudAyo rUpIndriyANi sthApayitvA tadanyadhAtuka: || tatra lakSaNasaMgraheNa [7] caturdazaitAni dravyANi bhavanti | lakSaNasaMgrahameva copAdAya dravyaparamANuprajJapti: | dhAtusaMgraheNa punarya: samudAyo yAvaddhAtuka:{5 ##MS yad for Tib. yavad (ji. sned).##} sa tAvadbhirdravyai: saMgRhIto vaktavya: || avinirbhAgasaMgraha: [##Tib. 29a. 1##] punaryAvanto dharmA lakSaNato yasmin samudAya upalabhyante tAvadbhirdravyaistasya samudAyasya saMgraho veditavya AdhyAtmike vA bAhye vA samudAye | tathA hi | kvacitsamudAya ekameva bhUtamupalabhyate | tadyathA pASANa{6 ##Tib. adds mani (nor. bu. dan).##} [2]muktAvaidUryazaGkha- pravADAdiSu utsasarastaDAganadIprasravaNAdiSu arcizpradIpolkAdiSu pUrvadakSiNa- pazcimottaravAyu[3]maNDalasarajaskArajaskavAyvAdiSu ca | kvaciddvayamupa- labhyate | tadyathA himArdravRkSa{7 ##Acc. to Tib. the compound is hima and ardravrksa (chab. brom. dan/ sin rlon. dan).##} parNapuSpaphalAdiSu tapteSu{8 ##Tib. lit. dagdhesu (bsregs. pa). MS taptaiva. So in the following.##}vA [4] puna- rmaNyAdiSu | kvacittUyamupalabhyate | tadyathA | tapteSu{8 ##Tib. lit. dagdhesu. (bsregs. pa). MS taptaiva. So in the following.##} teSveva vRkSAdiSu samIriteSu @055 vA puna: | kvaciccatuSTaya{1 ##Tib. bzi. char meaning ‘one fourth’ or ‘a quater’ (pada).##}mupalabhyate | tadyathA | AdhyAtmikeSu rUpasamudAyeSu | [16 kha] yathoktaM bhagavatA [5] yadadhyAtmaM pratyAtmaM kezAdaya: purISaparyavasAnA: ayamAdhyAtmika: pRthavIdhAtu: | prasrAvAdirabdhAtu:{2 ##Tib. gcin. la, sogs. pa. ni. chuhi. khams. so; MS prasravavadayo dhatuh.##} | yenAyaM kalpa{3 ##Tib. deha(lus).##}Atapyate santapyate yasya cotsadatvA{4 ##Acc to Tib. it means utkatatvat or bhuyastvat ‘owing to excessiveness’ (sas che. bas).##}jjvarita{5 ##MS repeats it.##} iti [6] saMkhyAM gacchati sa tejodhAtu: | UrdhvagamAdayo vA (?){6 ##So the MS. not supported by Tib. reading rlun. byin. du. rgyu. ba. la. sogs. pa. ni which is not quite clear.##}yato vAyudhAturiti || [evaM]{7 ##Tib. de ltar. na.##} yadyatropalabhyate tattallakSaNena{8 ##Tib. de, ni. dehi. mtshan. nid. kyis, MS tallaksano,##} vidyate | yannopalabhyate tannAsti | zabda: sarvasminrUpasamudAye [7] dhAtuta: | lakSaNata: puna: kvacitpratyutpanna{9 ##Tib. dmigs. pa, alambana.##}- prayogo(?) janitatvAt | vAyurapi dvividha: sthAvarasantatirasthAvarasantati[zca] |{10 ##Tib. dan.##} [ tatra sthAvarasantati ]{11 ##Tib. de. la. rgyud. brtan. pa. ni.##} ryasteSu teSu samudAyeSu yantravAhI{12 ##Tib. yantracarah (hkhor. gyis. rgyu. ba).##} | [ ##Tib. 29b. 1##]asthAvarasantati: punarmaNDalacaro’ntarikSacarazca || tatrAndha- kArarUpamAlokarUpaM{13 ##Tib. adds here something more reading khod...which is not quiet legible.##}cAkAzadhAturityuvyate | tatpunarandhakArarUpaM sthAvaraM lokAntarikAsu |{14 Mahavyutpatti, CLV. 17.##} asthAvaramanyatra | [2] evamAlokarUpaM sthAvaraM{15 ##In Tib. reads brtan for bstan.##} svayamprameSu {16 ##AK, III. 205.##}deveSu | asthAvaramanyatra | sa cAloko’ndhakArazca varNAdhika- samudAyo draSTavya: | citta{17 ##In Tib. read sems for sams.##}sanniviSTasya ca rUpasamudAyabIjasya sAmarthyA- @056 dubhaya[3]mapratyayasAnnidhye (?){1 ##Tib. mthu. dan. de. dan. hdra. bahi. rkyen. yod. pa. las suggesting samarthyat tadrsapratyayasadbhavac ca.##} kadAcidaNukasya samudAyasyAnantaraM{2 ##MS avantaram. Tib mjug. thogs. su. It occurs also below.##} mahata: samudAyasya prAdurbhAvo bhavati | kadAcitpunarmahato{3 ##Tib. adds here samudayasya (hdus. pa).}’nantaramaNukasya | yena hrAsavRddhI{4 ##MS singular number, so the following verb.##} samudAyAnAM prajJAyete || [4] khakkhaTatvaM katamat | pRthivI | kharagataM katamat | yattadbIjaM | puna: khakkhaTaM sa eva dhAtu: | kharagataM kezAdi loSTAdi vA || upagataM katamat | yadu- pAttAmAdhyAtmikaM || anupAgataM katamat | yadanupAttabAhyaM || [5]punazcitta- caitasairbIjamupagataM lakSaNamupAttaM | etadviparyayAdanupagatamanupAttaM | punarupagata [mupAttaM]{5 ##Tib. yan. zin. pa. ni. zin. par. gyur. pa. ste.##}mAtmana upagamanAt | upAttaM pUrvavat | evamabdhAtvA{6 ##Tib. chuhi. khams. la. sogs. pa. la. yan. de. bzin ; MS evam adhva(?)dayo.##}-[6] dayo yathAyogaM draSTavyA: || tatra sarvasmin rUpasamudAye sarveSAM mahAbhUtAnAM{7 ##Tib. omits sarvesam mahabhutanam.##} dhAturvidyate sarvakAlaM | tadyathA{8 ##MS adds here drsyate not supported by Tib.##} dRzyate zuSkAtkASThAdabhimathyamAnAdagnirjAyate | tathA pASANa- ...agnirjAyate]{9 ##Tib. rdo. brnabs. las. (?) me. hgyur. ba. dan. MS tatha hi (hatadravalan?)##} tathA loha[7]rUpyasuvarNAdInAM pragADhAgnisamprataptAnAM dravatotpadyate | tathA candrakAntAdapAmeva{10 ##Tib. de. bzin. du ; MS sarvo (?).##}mRddhimatazcittAdhimokSavazAcca pRthi- vyAdInAM suvarNAdInAM ca prAdurbhAvo bhavati{11 ##Tib. drsyate (snan. no).##} || tasya khalu puna: rUpasamudAyasya [##Tib. 30a. 1##] tribhi: srotobhi: pravRtti- rbhavatyaupacayikena naiSyandikena vipAkajena ca | tatraupacayikaM dvividhaM dezavyAptau- @057 pacayikaM lakSaNa [2]puSTaupacayikaM ca{1 ##For -pusta- (?) Tib. rtas. par. byed. pahi which is not clear to me.##} | naiSyandikaM [caturvidhaM]{2 ##Tib. rnam. pa bzi ste. After this MS adds [au] pacayikam.##} | upacaya- naiSyandikaM vipAkanaiSyandikaM vikAranaiSyandikaM prakRtinaiSyandikaM ca | vipAkajaM [3] [dvividhaM]{3 ##Tib. rnam. pa. gnis. te. Before this MS has naisyandikam.##} vipAkatvena ca jAtaM vipAkajaM | vipAkAcca jAtaM vipAkajaM || sa ca rUpasamudAyo’bhisamasya SaT sthAnAni nizritya pravartate | pratiSThA- sthAnaM nilaya [4] sthAnamupakaraNasthAnamindriyAdhiSThAnasthAnamindriyasthAnaM samA- dhigocarasthAnaM || tatra cittacaitasakalApe cittaM copalabhyate caitasAzca tripaJcAzadu{4 ##Tib. ekapancasat (lna. bcu. rtsa. gcig. po).##}pala- bhyante | [5] tadyathA manaskArAdayo vitarkavicAraparyavasAnA yathAnirdiSTA: | eSAM caitasAnAM dharmANAM kati sarvatra citta{5 ##Tib. sarvatra sattve (sems, can. thams. cad. du).##} utpadyante sarvabhUmike sarvadA sarve ca | Aha | [6] paJca manaskArAdyAzcetanAparyavasAnA: | kati sarvatrotpadyante sarvabhUmike na ca sarvadA na sarve | paJcaiva zraddhAdaya: prajJA- vasAnA: | kati kuzala eva na sarvatra | [7] api tu sarvabhUmike na sarvadA na sarve || zraddhAdayo’hiMsAparyavasAnA: | kati kliSTa eva na sarvatra na sarvabhUmike [##Tib. 30b. 1##] na sarvadA na sarve | rAgAdaya: saMprajanyaparyavasAnA: || kati sarvatra no tu sarvebhUmike na sarvadA na sarve | kaukRtyAdayo[2]vicAra- paryavasAnA: || tatrendriyamaparibhinnaM bhavati | viSaya AbhAsagato bhavati | tatastajje manaskAre pratyupasthite vijJAnasyotpAdo bhavati || kathamindriyamaparibhinnaM bhavati | [3] dvAbhyAM kAraNAbhyAM | avinAzato{6 ##Tib. sa. run. bar. ma. gyur. pa (?)##} ‘mandIbhAvatazca{7 ##In Tib. read bzin for bzan.##} || kathaM viSaya AbhAsagato bhavati | tadyathA | adhiSThAnato vA svabhAvato @058 vA{1 ##In Tib. read rten. nam for rtan. tam.##} dezato vA kAlato vA vyaktAvyakto vA sakalavastvekadezato[4] vA | sa ceccaturbhirAvaraNairanAvRto bhavati | na ca viprakRSTa:{2 ##Evidently one should read na ca viprakrstah just before dvabhyam which follows.##} | avacchAda- nIyenAvaraNena antardhApanIyena abhibhavanIyena saMmohanIyena ca dvAbhyAM vipra- karSAbhyAM dezaviprakarSato’pacayaviprakarSatazca || [5] kathaM tajjasya manaskArasya prAdurbhAvo bhavati | caturbhi: kAraNai: | chandabalena smRtibalena viSayabalenAbhyAsabalena ca || kathaM chandabalena | yatrAnu- [6] nayo bhavati cetasastatrAbhogo bahutaramutpadyate | kathaM smRtibalena | yatra ... {3 ##Both MS and Tib. illegible.##}taraM nimittaM bhavati | suSThutaraM ca citrIkRtaM bhavati |{4 ##Tib. adds cetasah (sems). So below.##} tatrA- bhogo bahutara utpadyate || kathaM viSayabalena | yatra viSaya audArikataro[7] vA manApataro vA pratyupasthito bhavati tatrAbhogo bahutara utpadyate || kathamabhyAsa- balena | yatsaMstutataraM bhavati paricitataraM tatrAbhogo bahutara utpadyate | anyathA tvekasminnAlambana [##Tib. 31a. 1##] ekaprakArasyaiva manaskArasya nitya- kAlamutpatti: syAt | na cAsti paJcAnAM vijJAnakAyAnAM saha{5 ##Tib. lhan. cig. tu ; MS san(?)sahita-.##} dvayo: kSaNayorutpatti: nApyanyonyasamanantaramanyonyotpatti: | ekakSaNotpannAnAM [2]{6 ##Tib. adds tesam (de. dag).##} paJcAnAM kAyavijJAnAnAmanantaraM manovijJAnamavazyamutpadyate | tadanantaraM kadAcidvikSipyate | tata: zrotra{7 ##Omitted in Tib.##}vijJAnaM vAnyatamAnyatamadvA [3] paJcAnAM vijJAnakAyAnAM | sa cenna vikSipyate | tato manovijJAnameva nizcitaM nAma | tAbhyAM ca nizcitaparyeSakAbhyAM manovijJAnAbhyAM sa viSayo{8 ##Omitted in Tib.##} vikalpyate || @059 tatra dvAbhyAM kAraNAbhyAM kliSTasya vA kuzalasya [4] vA dharmasyotpattirbhavati | vikalpata: pUrvAvedhatazca | tatra manovijJAne dvAbhyAM kAraNAbhyAM | paJcasu punarvijJAnakAyeSu pUrvAvedhata eva | kliSTakuzala[5]manovijJAnAvedhAtsa- manantare cakSurAdivijJAne kliSTakuzaladharmotpattirna tu vikalpAt | teSAmavi- kalpAt | ata eva cakSurAdIni vijJAnAni [6] manovijJAnasyAnuvartakAnI- tyucyate || yaducyate ekacittaM taduttarANi [vijJAnAni]{1 ##Tib. rnam. par.##} ceti | kathamekasya cittasya vyavasthAnaM bhavati | vyAvahArikeNa cittakSaNena no tu pravRttikSaNena{2 ##Tib. skad. cig. gis. MS laksanena for ksanena. Before this Tib. has gzag.##} | vyavahArika{3 ##MS vyavaharikena (?) with the preceding sentence.##}- mekacittaM katamat | [17 kha] ekena padasannizrayeNaikasmin vastuni yAvatA kAlena vijJaptirupadyate tAvadekacittaM | yaccApi tatsamAnapravAhaM tadapyekamevocyate | visadRzaM tu [##Tib. 31b. 1##] tasmAddvitIyamiti || tatra manovijJAne’nAbhogavikSipte’saMstutAlambane nAsti chandAdInAM pravRtti: | tacca manovijJAnamaupanipAtikaM vaktavyamatItA[2]lambanameva | paJcAnAM vijJAnakAyAnAM samanantarotpannaM mana:paryeSakaM nizcitaM vA varta- mAnaviSayameva vaktavyaM | taccettadviSayAlambanameva tadbhavati || tatra sakalaM vastulakSaNaM vijJAnena vijJApayati |{4 ##Read vijnapyate (?). So in the next sentence.##} [3] tadevAvijJaptaM vijJeya- lakSaNamityucyate | yanmanaskAreNa vijJApayati | tatraiva zubhAzubhobhayaviparIta- lakSaNaM yat [tat] {5 ##Tib de. ni. So below.##}sparzena pratipadyate | [4] tatraivAnugrahopaghAtobhayavipa- rItalakSaNaM yat [tad]{6 ##Tib. de. ni.##} vedanayA{7 ##MS vedanA#} pratipadyate | tatraiva vyavahAranimitta- lakSaNaM yatsaM{8 ##Here tat may be read.##}jJayA pratipadyate | tatraiva samyaGmithyobhaya[5]viparItapratipatti- lakSaNaM [yat]{9 ##Tib. gan. yin. pa.##} taccetanayA pratipadyate | tasmAdete manaskArAdayazcetanAparyava- sAnAzcaitasA: sarvatra sarvabhUmike sarvadA sarve [6] cotpadyante || @060 manaskAra: katama: | cetasa Abhoga: || sparza: katama: | trikasanni- pAta: || vedanA katamA | anubhavanA || saMjJA katamA | saJjAnanA || cetanA katamA | cittAbhisaMskAra: || chanda: katama: | yadI{1 ##Here and in the following sentences the gender is not strictly correct.##}psite vastuni [7] tatra tatra tadanugA kartukAmatA || adhimokSa: katama:| yannizcite vastuni tatra tatra tadanugAvadhAraNazakti:{2 ##For-saktih supported by Tib. nus. pa. MS bhaktih.##} || smRti: katamA | yatsaMstute vastuni tatra tatra tadanugA- bhilapanA || [##Tib 32a. 1##] samAdhi: katama: | yatparIkSye{3 ##MS pariksya.##} vastuni [tatra tatra]{4 ##Tib. de. dan. de. la.##} tadanugamupanidhyAnasaMnizritaM{5 ##For upa^ sritam. Tib. has nes. par. sems. pa. la. brten. nas which is not very clear.##} cittaikAgryaM || prajJA katamA | yatparIkSya eva vastuni tatra tatra tadanugo dharmANA pra[2]vicayo yogavihitato vAyoga- vihitato vA naiva yogavihitato nAyogavihitata:{6 ##Here for yogavihita Tib. lit. has yukti-(or nyaya-)janita (rigs. pa. bskyed. pa). In the last sentence in Tib. read rigs. pa for rig. pa.##} || tatra manaskAra: kiMkarmaka: | cittA[3]varja[na]{7 ##Tib. sems. gton. bahi.##}karmaka: | sparza: kiM- karmaka: | vedanAsaMjJAcetanAnAM saMnizrayadAnakarmaka: || vedanA kiMkarmikA | tRSNotpAdopekSA{8 ##Tib. adds hjog. pa.##}karmikA || saMjJA kiMkarmikA | Alambane citta [4] citrI- kAra(?){9 ##For-citrikara Tib. has mtshan. mar. hdzin. pahi meaning laksanadharana (?)##}vyavahArakarmikA || cetanA kiMkarmikA | vitarkakAyavAkkarmAdi- samutthAnakarmikA || chanda: kiMkarmaka: | vIryArambhasaMjananakarmaka: || adhimokSa: kiMkarmaka: | guNato doSato[5] nobhayato vAlambanadhRti{10 ##Acc. to Tib. here dhrti means ananda (dgah. ba).##}- karmaka: || smRti: kiMkarmikA | ciracintitakRtabhASitasmaraNAnusmaraNa- @061 karmikA || samAdhi: kikarmaka: | jJAnasaMnizrayadAnakarmaka: || [6] prajJA kiM- karmikA | prapaJca{1 ##MS has here-t-which may be for tat but not supported by Tib.##}pracArasaMklezavyavadAnAnukUlasantIraNakarmikA || tatra kathaM trayANAmadhvanAM vyavasthAnaM bhavati | bIjAnAM tAvaddharmAvyatireka- tvAttaddharmavyavasthAnavattadvyavasthAnaM [18 ka] dattAdattaphalatayA | [7]phalAnAM punaryannirUddhalakSaNaM tadatItaM | sati hetAvanutpannalakSaNamanAgataM | utpannA- niruddhalakSaNaM pratyutpannaM || kathaM jAtyA [##Tib. 32b. |##] jarAyA: sthiteranityatAyAzca vyavasthAnaM bhavati | sarvatra vijJAnasantAne sarvo bIjasantAna: sahacaro{2 ##Tib. lhan. cig. rgyu. bar. MS. sahanyataro.##} vyava- sthApyate sati [pratyaye |]{3 ##Tib. rkyen. yod. la.##} pratyayavazAttatprathamata: santatyAnutpannapUrvo{4 ##In Tib. read snan for lna. na.##} yo dharma utpadyate sA [2] jAti: saMskRtalakSaNamityucyate || tasyaivAnyathAtvaM jarA | tatpunardvividhamanyatvAnyathAtvamanyathAbhAvAnyathAtvaM ca | [tatra]{5 ##Tib. de. la.##} sa- dRzotpattau satyAmanyatvAnyathAtvaM | visadRzotpattau [3] satyAmanyathAbhAvA- nyathAtvaM || jAtamAtrasya jAtimAtrakSaNAnuvRtti: sthiti: | jAtikSaNordhva{6 ##Tib. skye. bahi. skad. cig. phan. chad ; MS laksanardhvam.##} kSaNAnava{7 ##Tib. skad. cig; MS laksana^.##}sthAnamanityatA || tAnyetAni tasyaiva dharmasyAvasthAbhedena catvAri lakSaNAni bhavanti || catvAra: pratyayA: | hetupratyaya: [4]{8 ##Tib. adds here mtshuns. sama,’redundantly’. So also below.##} samanantarapratyaya Alambanapratyayo- ‘dhipatipratyaya:{9 ##Madhyamakakarika, 1, 2. catvarah pratyaya hetur alambanam anantaram | tathaivadhipateyam ca pratyayo nasti pancamah ||##} | tatra bIjaM hetupratyaya: | samanantarapratyayo yasya vijJAna- syAnantaraM{10 ##Tib. mjug. thogs. su. MS ^ntarah.##} yeSAM vijJAnAnAmutpattiniyama: sa teSAM samanantara[5]pratyaya: | @062 Alambanapratyayo yeSAM cittacaitasikAnAM dharmANAM yadAlambanaM | adhipati- pratyayo yo bIjanirmukta{1 ##Tib. sa. bon. ma. gtogs. pahi. MS bijanimukta.##} Azraya: | tadyathA | cakSurvijJAnasya cakSu rye ca tatsahAya[6]dharmA: | evamavaziSTAnAM vijJAnAnAM | yA ca kuzalAkuzalateSTA- niSTaphalaparigrahAya | evambhAgIyA{2 ##The plural number is supported also by Tib. (rnams). Accordingly one should read ^pratyayah for pratyayah which follows in the MS.##} adhipatipratyayA: || tatra bIjAddhetupratyayavyavasthAnaM | svabhAvA[7]tsamanantarapratyayasya{3 ##Tib. adds vyavasthanam (gzag) in each case.##} AlambanAttasyaiva | AzrayasahAyAdibhyo’dhipatipratyayasya || yaduktaM{4 ##Where and by whom ?##} ye hetavo ye pratyayA vijJAnasyotpA[dA]yeti | [##Tib. 33a. 1##] tatraiSAmeva caturNAmeko hetupratyaya: | hetu[zca] pratyayazca |{5 ##Tib. rgyu. yan. yin. la. rkyen. yan. yin. no ; MS hetupratyasca.##} avaziSTA: pratyayA eva || yaduktaM kuzalamakuzalamavyAkRtamiti{6 ##In Abhidharma texts.##} teSAM ka: prabheda: | ekavidhaM kuzala[2]manavadyArthena | dvividhamupapatti{7 ##Here upapatti is in the sense of utpatti^, Tib. skyes.##}prAtilambhikaM prAyogikaM ca | trividhaM svabhAvata: {8 ##Tib. sasvabhavatah (?) reading no. bo. nid. dan. ldan pa.##}saMprayogata:{9 ##Omitted in Tib.##} samutthAnatazca | caturvidhaM puNyabhAgIyaM mokSa- bhAgIyaM nirvedhabhAgIya [3]{10 ##Tib. adds here one more chad. pa. hthun. pa. dan. The mean- ing is not clear.##}manAsravaM{11 ##MS ^sravanam.##} ca | paJcavidhaM dAnamayaM zIlamayaM bhAvanAmayamiSTaphalaM visaMyogaphalaM ca | SaDvidhaM kuzalaM rUpaM vedanA saMjJA saM- [4]skAro vijJAnaM pratisaMkhyAnirodhazca | saptavidhaM smRtyupasthAna- saMgRhItaM samyakprahANa{12 ##In fact it is pradhana, Pali pahana ‘perseverance’. Tib. has translated it here by spon. ba the Pali word being taken as from ha 'to abandon’.##}RddhipAdendriyabalabodhyaGgamArgAGgasaMgRhItaM | [5] @063 aSTavidhamabhivAdanavandanapratyusthAnAJjalikarmasaMgRhItaM subhASite sAdhukAra- dAnabhUta{1 ##Tib. takes it in the sense of satya ‘true’ (bden. pa).##}varNAharaNa(?){2 ##Acc. to Tib. akhyana (brjod. par).##}saMgRhItaM glAnopasthAnasaMgRhItaM [6] gurUNAM gaura- veNopasthAnasaMgRhItamanumodanAsaMgRhItaM parasamAdApanA[18. kha]saMgRhItaM pariNAmanAsaMgRhItamapramANabhAvanAsaMgRhItaM | navavidhaM prayogAnantarya- [7] vimuktimArgavizeSa{3 ##MS adds here marga again.##}saMgRhItaM mRdumadhyAdhimAtralaukikalokottaramArgasaM- gRhItaM | dazavidhamaupadhikaM{4 ##Tib. rdzas. las. byun.##} niraupadhikaM zruta[##Tib. 33b. 1##]mayaM cintA- mayaM saMvarasaMgRhItaM naivasaMvaranAsaMvarasaMgRhItaM maulasAmantaka{5 ##These two are particular dhyanas. Mahavyutpatti LXVII. 8. 9.##}saMgRhItaM zrAvakayAnasaMgRhItaM pratyekabuddhayAnasaMgRhItaM [2] mahAyAnasaMgRhItaM | punardazavidhaM kAmapratisaMyuktaM prathamadvitIyatRtIyacaturthadhyAnapratisaM yukta- mAkAzAnantyAyatanavijJAnA[nantyAyatanA]{6 ##Tib. mlhah. yas. skye. mched.##} kiJcanyA[3]yatana-naivasaMjJAnA- saMjJAyatanapratisaMyuktamanAsravasaMgRhItaM ca | punardazavidhaM daza kuzalA: karma- pathA: | punardazavidhamazaikSI samyagdRSTiryAvatsamyagvimukti: [4] samyag- jJAnaM ca | punardazavidhamaSTAsu puNyopapattiSu cakravarti[rAja]{7 ##Tib. rgyal. po.##}saMvartanIyamAni- JjyopagaM ca kuzalamityevaMbhAgIya: kuzalaprabheda: || samAsatastu [5] dvividha: kuzalArtha iSTaphalaparigrahArthI vastuparijJAkauzalya- tatphalArthazca | kuzaladharmapratidvandvabhUtamAvaraNabhUtaM ca teSAmakuzalamaniSTaphalaparigrahatvAdva- stuno’samyakparijJAtatvAcca || [6] avyAkRtaM punazcaturvidhaM | vipAkajaM tadekatyamairyApathikaM{8 ##MS tya va airya^##} zailpasthi- tikaM nairmANikaM ca | [7]yatkiJcicchilpaM ratikrIDArthaM karoti na jIvi- kArtha na karmasaMjJayA na pratisaMkhyAya tacchailpasthitikaM kliSTaM [##Tib. 34a. 1##] avyAkRtamanyat | yathA zailpasthAnikamevamairyApathikaM nairmANikaM kuzalamavyA- kRtaM ca || @064 ekavidhaM cakSU rUpANAM darzanAya | dvividha[2]maupacayikaM vipAkajaM ca | trividhaM mAMsacakSurdivyacakSu:{1 ##Omitted in Tib.##} prajJAcakSuzca | caturvidhaM sanimiSamanimiSaM{2 ##In Tib. for hdzums. pa (smita) and mi. hdzums pa (asmita) read btsums and mi. btsums respectively.##} sthAvara{3 ##In Tib. read brtan for bstan.##}masthAvaraM ca | tatra sthAvaraM rUpAvacaraM [3] paJcavidhaM paJcagati- saMgRhItaM | SaDvidhaM | svasantAnapatitaM parasantAnapatitamabhirUpaM{4 ##Tib. sdug. pa. ista, kanta ‘agreeable’.##} virUpaM samalaM nirmalaM ca | saptavidhaM [sa]vijJAnakamavijJAnakaM [4] sabalaM durbalaM kuzalavijJAnasaMnizraya{5 ##Tib. ses. pahi. rten; MS ^na manisraya.##}makuzalavijJAnasaMnizrayamavyAkRtavijJAna[19 ka.]- saMnizrayaM | aSTavidhamadhiSThAnacakSu: [...cakSu:]{6 ##Tib. illegible bahi. mig. dan.##} kuzalakarma{7 ##Tib. las; MS ^dharma^.##}vipAka[5]- jamakuzalakarmavipAkajamAhAropacitaM svapnopacitaM brahmacaryopacitaM samA- pAyupacitaM | navavidhaM [6] pratilabdhamapratilabdhaM pratilabdhapUrvamapratilabdhapUrvaM pratilabdhavihInaM prahAtavyamaprahAtavyaM prahINamaprahINaM | dazavidhaM nAsti | ekAdazavidhamatItamanAgataM [7] pratyutpannamAdhyAtmikaM bAhyamaudArikaM sUkSmaM hInaM praNItaM dUre’ntike || evaM zrotrAdIni yAvatkAyastrividha: | caturvidhatve tu bheda: |{8 ##So the MS. Tib. very illegible, hence could not be compared. Should we read: strividhacaturvidhatvena bhedah ?##} [##Tib. 34b. 1##] trividhaM zrotraM mAMsopaci[taM]{9 ##Tib. sa. la. grub.##} divya{10 ##Tib. lhahi. dan. MS ^vad veditavya^##}mavahitaM ca | caturvidhaM sthAvaramasthA- varamuccai:zravamanuccai:zravaM{11 ##Tib. skad. bskyed. na. thos. pa. dan/skod. ma. bskyed. par. thos. paho. The meaning is, however, not clear.##} ca | trividhaM ghrANaM jihvA ca | prabhAsvaramabhAsvaramupa- hataM ca | caturvidhaM ghrANaM jihvA ca [2] | sthAvaramasthAvaraM savijJAnakamavi- jJAnakaM ca | kAyastrividha: | kiTTasthAyyakiTTasthAyI{12 ##Tib. ro yod. pa. dan. / ro. med. pa. dan.##} sarvatragazca sarvendriyAnu- gatvAt | caturvidha: sthAvaro [3] ‘sthAvara: svayaMprabho’svayaMprabhazca || @065 ekavidhaM mano dharmavijJAnArthena | dvividhaM prajJaptipatitamaprajJaptipatitaM ca | [4] tatra vyutpannavyavahArANAM prathamaM dahrANAM pazcimaM | apara: paryAya: | laukikaM{1 ##Omitted in Tib.##} lokottaraM ca | trividhaM cittaM mano vijJAnaM{2 ##MS dharma vi^ ; Tib. does not add dharma.##} [ca] | caturvidhaM kuzalama- kuzalaM [5] nivRtAvyAkRta[manivRtAvyAkRtaM]{3 ##Tib. ma. bsgribs. la. lun. du. ma. bstan. paho.##} ca | paJcavidhaM paJcAvasthA- bhedAt | hetvavasthaM phalAvasthaM [sukhAvasthaM]{4 ##Tib. bde. bahi. dus. dan.##} du:khAvasthamadu:khA[6]sukhA- vasthaM [ca] | SaDvidhaM SaDvijJAnakAyA: | saptavidhaM saptavijJAnasthitiSu | aSTavidha- madhivacanasaMsparzasamprayuktaM pratighasaMsparzasamprayuktaM [7] gardhAzritaM naiSkamyA- zritaM sAmiSaM nirAmiSaM laukikaM lokottaraM ca | navavidhaM navasu sattvAvAseSu | dazavidhaM nAsti | [##Tib. 35a. 1##] ekAdazavidhaM pUrvavat | dvAdazavidhaM dvAdaza cittAni | kAmAvacaraM kuzalamakuzalaM nivRtAvyAkRta- manivRtAvyAkRtaM ca | rUpAvacaraM [2] trividhamakuzalaM sthApayitvA | evamA- rUpyAvacaraM | lokottaraM zaikSamazaikSaM ca || ekavidhaM rUpaM cakSurgocarArthena | dvividhamAdhyAtmikaM bAhyaM ca | [3] trividhaM varNa: saMsthAnaM vijJaptizca | caturvidhamAzrayanirbhAsamanAzraya- nirbhAsaM {5 ##Tib. svasraya^ and asvasraya^ (rangi. rten^. ran. gi. rten^. ma. yin. pa^.##}sAtAsAtanirbhAsaM pracayAvasthitaM ca | paJcavidhaM paJcagati[4]- bhedAt | SaDvidhaM pratiSThAsaMgRhItaM nilayasaMgRhItaM {6 ##In Tib. pratistha^ is after nilaya^. Read gzir for bzir in Tib.##}viSayasaMgRddItaM sattvasaMkhyAtamasattvasaMkhyAtaM sanirzanasapratidhaM{7 ##As in Tib. reading bstan. du. yod. la. thogs. pa. dan. bcas. paho. MS. has sanidarsanam sapra^.##} ca | saptavidhaM [5]saptavidha- parigrahabhedAt | aSTavidhamaSTasu [19 kha |] lokacitreSu{8 ##Tib. sna. tshogs. MS ^citrikesu.##} tAni punarbhUmibhAgacitraM parvatacitramArAmavanasarastaDAgAdicitraM gRhavimAna[6]- @066 citraM karmasthAna{1 ##Tib. omits-sthana.##}citramAlekhyacitraM kuTTimakarma{2 ##Tib. brdun. sbyor?.##}citraM pariSkAracitraM ca | nava- vidhamatItamanAgataM pratyutpannamaudarikaM vA sUkSmaM vA hInaM vA praNItaM vA [7] yadvA dUre yadvAntike | dazavidhaM daza pariSkArA: || ekavidha: zabda: zrotragocarArthena | dvividho vyaktArthanirghoSo’vyaktArtha- nirghoSazca | [##Tib. 35b. 1##] trividha upAttamahAbhUtahetuko’nupAttamahA- bhUtahetukastadubhayamahAbhUtahetukazca | caturvidha: kuzalo’kuzalo{3 ##MS kusalam lakusala.##}nivRtA- vyAkRto’nivRtAvyA[2]kRtazva | paJcavidha: paJcagatibhedAt | SaDvidha upadeza{4 ##Tib. lun. nod. pa ; MS uddesa.##}- svAdhyAyazabda ApRcchanaparipRcchanA{5 ##So in MS.##}zabdo dharmadezanAzabda: sAMkathyavi- nizcayazabdo[3]’nyonyavacanApavAdA{6 ##Tib. hdebs ; MS avavada which is not appropriate nor suppor- ted by Tib.##}pattivyutthApanAzabda: saGkarakalakalA- zabdazca | saptavidha: strIzabda: puruSazabdo mRdumadhyAdhimAtro mRgavihaGgA- dizabdo{7 ##For ^vihangadi^ (Tib. bya. la sogs). MS. ^sabdadi^(?)##} vAtavanaspatizabdazca | [4]aSTavidhazcatvAra AryavyavahArazabdAzcatvA- ro’nAryavyavahArazabdAzca | adRSTe dRSTavAditA{8 ##In Tib. read smra. ba. for ma. ba.##} dRSTe cAdRSTavAditAnArya- vyavahAra: | azrute’mate[5]’vijJAte{9 ##Tib. bye. brag. ma. phyed. pa (?)##}vijJAtavAditA vijJAte cAvijJAta- vAditAnAryo vyavaddAra: | dRSTe dRSTavAditAdRSTe cAdRSTavAditAryo vyavaddAra: | zrute mate[6]vijJAte vijJAtavAditA avijJAte cAvijJAtavAditAryo vyavahAra: | punaraSTau kuzalAzcatvAro vAkkarmapathAzcattvAro’kuzalA: | navavidho[7]- ‘tItAnAgatapratyutpanno yAvaddUre{10 ##MS ya ca dure^.##}’ntike ca | dazavidha: paJcAGgatUryasaMgRhIta: | sa punarnRtyasa[ha]gato gItasa[ha]gato vAditra{11 ##MS vadita^.##}sa[ha]gata: strIsahagata: puruSa- sahagatazca | [##Tib. 36a. 1##] zaGkhazabda: paTahazabdo bherIzabdo mRdaGgazabda ADambarazabdazca || gandha ekavidho ghrANagocarArthena | dvividha AdhyAtmiko bAhyazca | @067 trividho mAnApiko’mAnApika [2] upekSAsthAnIyazca | caturvidha- zcatvAro mahAgandhA agarugandhasturuSka{1 ##Tib. du. ru. k. It is a kind of resin considered good for the sacri- ficial fire, as writes S. Das in his dictionary.##}gandha: karpUragandha: kastUrikAgandhazca | paJcavidho mUlagandha: sAragandha: patragandha: puSpagandha: [3] phalagandhazca | SaDvidho bhojanagandha: pAnagandho vastragandho’laGkAragandho [yAnagandha:] {2 ##Tib. bzon. pahi. dri. dan.##} pratizraya- gandhazca | saptavidhastvaggandha: patragandha: sUkSmailAgandhazcandanagandhastrikaTugandho dhUpa[4]gandhazcUrNagandhazca | aSTavidha: sahajo’sahaja: sthAvaro'sthAvara: saMyukta: [kevala]{3 ##Tib. hbah. zig. pa. dan.##} utkaTo’nutkaTazca |{4 ##Tib. dri. tsha. ba. dan.dri. tsha. ba. ma. yin. paho. MS utkaconutkacas ca.##} navavidho’tItA[5]nAgatapratyutpanno yAvaddare- ‘ntike ca | dazavidha: strIgandha: puruSagandha uccAragandha: prasrAvagandha: kheTagandha: ziGghANagandho vasAlasikApUya[6]zoNitagandho [20 ka] mAMsagandha: saGkaragandha: kledakardamagandhazca || rasa ekavidho jihvAgocarArthena | dvividha AdhyAtmiko bAhyazca | trividho manApAmanApAdi: pUrvavat | caturvidho [7] yavarasa: zAliraso godhUmaraso’varadhAnyarasazca | paJcavidho madyapAnaraso’madyapAnarasa:{5 ##Tib. omits -pana in madya^ and amadya^.##} zAkapatra- raso{6 ##Tib. illegible.##} vanaphalaraso{7 ##Tib. nags. tshal. gyi. sin. tog. gi. ro. dan ; MS navaphala^.##} bhojanIyarasazca | SaDvidhastiktAdi: | sapta-[##Tib. 36b. 1##] vidha: sarpistailamadhvikSuvikAraraso goraso{8 ##Tib. madhuraraso (mnar. bahi. ro.)##} lavaNaraso mAMsarasazca | aSTavidho gandhavat | navavidho gandhavadeva | dazavidha: khAdyaraso{9 ##Tib. bcah. bahi. ro. (=panarasa ?).##} bhojanarasa: svAdyarasa: [2] peyarasazcUSya {10 ##MS puspar^.##}raso vizeSaNIyastarpaNIya: zamanIya: zodhanIyo niSevaNIyazcauSadharasa: || @068 sparza{1 ##Here and just before pidana for Skt sparsa Tib. has reg. bya. or reg. par. bya. Skt. lit. sprastavya., and not reg. pa., Skt. sparsa, as we have generally.##} ekavidha: kAyagocarArthena | dvividho gandhavat | [3] trividho manApAdi: | caturvidha: sparzana{2 ##MS sprsana^##}sparza: pIDanasparzo’bhighAtasparzo mardana- sparza: | paJcavidha: paJcagatibhedAt{3 ##In Tib. read bye. brag. for bye. gag.##} | punardazamazaka[4]vAtAtapasarIsRpa- saMsparza: | SaDvidha: sukho du:kho’du:khAsukha: sahajo vipakSasaMgRhIta: pratipakSa- saMgRhItazca | {4 ##What is the difference between these last two terms ? Tib. does not help giving the same reading (mi. mthun. pahi. phyogs. su. bsdus. pa. dan. / gnen. nor. bsdus. paho, ||)##} saptavidha: | [5] khakkhaTo drava uSNa{5 ##MS usnas ca u^. Tib. adds here calana (gyo. ba. dan.) making thereby the number eight instead of seven.##} ullaGghanapatanasaMsparza: parAmarza{6 ##Tib. gyug. nom. gyi. (?).##}saMsparza: kAyavikArasaMsparzazca | tadyathA zlakSNAdi:{7 ##Tib. hjum. pa. la. sogs. pa. rnams. paho. MS suktodi.##} | aSTavidha: pANi- [6]saMsparzo loSTasaMsparzo daNDasaMsparza: zastrasaMsparza: zItasaMsparza uSNasaMsparzo{8 ##In Tib. it is the last.##} jighatsAsaMsparza: pipAsAsaMsparza: | nava[7]vidho gandhavat | dazavidho bhojanasaMsparza: pAna{9 ##Tib. lit. pipasa^ (skom. pahi.)##}saMsparzo{10 ##Tib. adds here vahanasamsparsah (bzon. pahi. hduns. te. reg. pa. dan).##} vastrasaMsparzo’laGkArasaMsparzo maJcapIThasaMsparza:{11 ##MS vrdhasi^(?). Tib. also is not clear : tshans. can. dan./ It is indistinct here.##} [##Tib. 37a. 1##] kUrcabimbopadhAnasaMsparza: strIsaMsparza: puruSasaMsparzastayo: paricaryAparibhogasaMsparzazca || dharmadhAtu: samAsata:[2]saptAzItirdharmA: saha prajJaptidharmai: | te puna: katame | manaskArAdayo vitarkavicAraparyavasAnAzcaitasAstripaJcAzat | dharmAyatanaparyA- pannaM | [3] saMvarAsaMvarasaMgRhItaM rUpaM samAdhigocaraJca rUpaM prAptirasaMjJA{12 ##For asamjnika- or asamjni-samapatti. Tib. hdu. ses. med. pahi. snoms. par. hjug. pa.##}samA- @069 pattirnirodhasamApattirAsaMjJikaM{1 ##For asamjnika or asamjni-samapatti, Tib. hdu. ses. med. pahi. snoms. par, hjug. pa.##} jIvitendriyaM [4] nikAyasabhAga: pRthagjanatvaM jAtirjarA sthitiranityatA nAmakAyA: padakAyA vyaJjanakAyA: pravRtti: pratiniyamo yogo javo[5]’nukrama: kAlo deza: saMkhyA sAmagrya- sAmagrI ca | aSTAvasaMskRtavastUni AkAzamapratisaMkhyAni[20 kha]- rodha: pratisaMkhyAnirodha: kuzalAkuzalA[6]vyAkRtAnAM dharmANAM tathatA- niJjyaM saMjJAvedayitanirodhazca | tAnyetAnyaSTau samAnAni SaD bhavanti SaT samAnAnyaSTau bhavanti || sa punarekavidho dharmadhAturmanogocarArthena | dvividha: | [7]prajJaptidharma- saMgRhIto’prajJaptidharmasaMgRhItazca || trividho rUpyarUpI saMskRtAsaMskRtazca ||{2 ##Tib. too. has the same reading (hdus. byas. dan/ hdus. ma. byas. so. Acc. to it one may read samskrtasamskrtas ca. Otherwise. here are four instead of three.##} caturvidho rUpI prajJaptidharmasaMgRhIta: [##Tib. 37b. 1##] arUpI caitasadharma- saMgRhIta: arUpI viprayuktaprajJaptisaMgRhIta: arUpyasaMskRtaprajJaptidharma{3 ##Tib. gzugs. can. ma. yin. pa. hdus. ma. byas. par. gdans. pahi. chos. su. bsdus. paho. MS prajnaptyaprajnapti^##}- saMgRhItazca || paJcavidha: rUpacaitasikA[2]dharmAzcittaviprayuktA asaMskRta- makuzala{4 ##Omitted in Tib.##}mavyAkRtaM ca || SaDvidha: vedanA saMjJA saMskArA: samprayuktaviprayuktA rUpamasaMskRtaM[3]ca || saptavidho vedanA saMjJA cetanA kliSTo’kliSTo rUpama- saMskRtaM ca || aSTavidha: kuzalo’kuzalo’vyAkRtazcetanA{5 ##Tib. vedana (tshor. ba. dan.)##} saMjJA saMskArA [4] rUpamasaMskRtaM ca | navavidho’tItAnAgatAdibhedena | dazavidho daza- vidhArthena anubandhotpAdArthena{6 ##Tib. rjes. su. hbrel. bahi. skye. bahi. (Xy. bohi) don. dan. MS anubandhanutpadarthena.##} AlambanAnubhavanArthena Alambananimitta- grahaNArthena[5]AlambanAbhisaMskArArthena teSAmeva dharmANAmavasthAbhedArthena anityavisaMyogArthena{7 ##Tib. lit. anityavisamyogarthena (mi. rtag. pa. dan. ma. bral. bahi. don. dan).##} nityavisaMyogArthena nityAvipItArthena sukhadu:kha- @070 vi[6]saMyogArthena{1 ##Tib. omits visamyoga.##} no tu vedayitavisaMyogArthena vedayitavisaMyogArthena{2 ##Here the reading seems to be doubtful. The last two kinds may be taken together. For no tu^ rthena Tib. tshor. ba. dan. bral. ba. ma. yin. pahi. don. dan. tshor. ba. dan. bral. bahi. don. dan.##} [ca] | tAnyetAnyAdhyAtmikabAhyAnAmAyatanAnAM SaSTyuttarANi SaT prabhedazatAni || tatra caratyAkSayAdrUpANAM darzanAya caratyAkSayAdrUpANAM [7]darzanAyeti{3 ##For the repetition of the words here see the following few sentences where the same thing will be found.##} cakSu: | zravA atropalabhyanta{4 ##Omitted in Tib.##} iti zrotram | gandhAnAghrAtIti ghrANaM | jighatsAdaurvalyaM prativinodayati vividhAlApaparicayA[##Tib. 38a. 1##]ccAhvAnaM karotIti jihvA | kAtsrnenendriya[kriyA]nugata: kAyo’yamiti | kAya:{5 ##For ayam in the sentence MS asya. The Tib. version runs here thus : lus. ni. hdi. ni. dban. po. byed. par. (?) gyi. rjes. su. son. bas. ma. lus. so.##} dIrgharAtrametadbAlai: kelAyitaM mamAyitametanmama eSo’hamasmi eSa ma Atmeti | [2]atra ca lokasya saMjJA sattvo naro jIvo janturmanujo mAnava iti mana iti || {6 ##Tib. adds here : yul. [de.] dan. der. brtag. par. byar. run. ba. dun(=tatra tatra dese pariksyate).##}tatra tatra deze nirUpyate{7 ##Tib. gnod. par. bya. bar. run. zin. (=badhyte). Acc. to the Buddhist tradition rupa in such cases is that which changes under the physical condition of cold, heat, etc. (sitosnadibhir vikaram apa- dyata iti rupam). It is therefore from rup which in the sense of badh ‘to damage’, ‘injure,’ is quite different from rup ‘to view’ etc. See yasomitra’s Abhidharmakosavyakhya on I. 13. and AK. I. 24. with notes by Poussin. After nirupyate MS is not supported by Tib.##} rohati ceti tasmAdrUpa[miti]{8 ##Tib. zes. byaho.##} vadanneva zarati vadanneva zarati{9 ##Here sarati is evidently for siryate from sri, class 9 but here class 1 ‘to crush’ is used. In Tib. read hjig. pa. for hjigs. pa. In this, version the sentence is only once, and not twice as in the preceding sentences in Skt.##} tasmAcchabda: |{10 ##Tib. sgra. MS wrongly chandah. So in the next sentence.##} [3]anuzerate cAsminvidyA vAdAstasmAcchabda: | @071 anuvAtaM gacchati dhAvati tasmAdgandha: | rogANAM saJcayana:{1 ##Tib. sdud. pa. MS avaratah (?)##} khAdanIyazca tasmAdrasa: | kAyena spRzyata iti spraSTavyaM | dhArayati kevalaM manoviSayatvaM [4] dhArayati kevalaM manoviSayatvamiti dharma: || {2 ##Both MS and Tib. (rnams.) plural number.##} ityevaMbhAgIya eSAM dharmANAM{3 ##Tib. omits esam dharmanam.##} prabhedo draSTavya: || tatroddAnaM svabhAvatazcAzrayata AlambanasahAyata: | karmatazca pravRtti: syAccetasa: paJcabhirmukhai: || [5] tatraibhi: paJcabhirdharmai: SaDvijJAnakAyikai: svabhAvenAzrayeNAlambanena sahAyena karmaNA ca skandhakauzalyamapi saMgRhItaM veditavyaM |{4 ##MS vedayitavyam. The case is the same with the next sentence.##} dhAtukauzalya- mAyatanakauzalyaM pratItyasamutpAda[6]kauzalyaM sthAnA [21 ka]nAsthAnamindriya- kauzalyamapi veditavyaM || navavastukamapi buddhavacanaM saMgRhItaM veditavyaM | nava vastUni katamAni | sattvavastu upabhogavastu [7] utpattivastu sthitivastu saMklezavyavadAnavastu{5 ##As below and supported by Tib. rendering : kun. nas. non. mons. pa. dan. rnam. par. byan. bahi. dons, po. MS has samklesavastu vyavadanavastu.##} vaicitryavastu daizikavastu dezyavastu pariSadvastu ca || tatra sattvavastu paJcopA[##Tib. 38b. 1##]dAnaskandhA: | tadupabhogavastu dvAdazAyatanAni | utpattivastu dvAdazaGga: pratItyasamutpAda: | utpannasya sthitivastu catvAra AhArA: | saMklezavyavadAnavastu [2]catvAryAryasatyAni | vaicitryavastUnyaparimANA dhAtava: | daizikavastu buddhAstacchrAvakAzca | dezyavastu smRtyupasthAnAdayo @072 bodhipakSyA dharmA: | pariSad[3]vastvaSTau pariSada:{1 ##Omitted in Tib.##} | kSatriyapariSad | brAhmaNa- pariSad | {2 ##MS here and below parsat.##} gRhapatipariSad | zramaNapariSad | caturmahArAjakAyikapariSad trayastriMzatpariSat mArapariSad brAhmaNapariSacceti | uddAnaM{3 ##In MS it is after the following stanza.##} samudAya: kalApazca[4]adhvalakSaNapratyayA: | kuzalAdiprabhedazca kauzalyavastu pazcimaM || yogAcArabhUmau manobhUmirdvitIyA{4 ##Tib. gnis. pa.##} samAptA || @073 [savitarkA savicArA bhUmistRtIyA | avitarkA vicAramAtrA bhUmizcaturthI | avitarkAvicArA bhUmizca paJcamI ] [##Tib. 38b. 4##] savitarkA savicArA bhUmi: katamA | avitarkA[5] vicAramAtrA bhUmi:{1 ##Chapters III, IV and V are taken together in both the texts Skt. and Tib. The concluding colophon also supports it.##} | katamA | avitarkAvicArA bhUmi: katamA | piNDo- ddAnaM | dhAtulakSaNayonizca ayoni: klezapazcimaM | ityAsAM tisRNAM bhUmInAM dhAtuprajJaptivyavasthAnato’pi | lakSaNa[6]prajJapti- vyavasthAnato’pi | yonizo manaskAraprajJaptivyavasthAnato’pi yonizomanaskAra- prajJaptivyavasthAnato’pi | [saMklezaprajJaptivyavasthAnato’pi]{2 ##Tib. kun. nas. non. mons. gdags. pa. rnam. par. bzag. pa.##} vyavasthAnaM vedi- tavyaM || uddAnaM saMkhyA[7]sthAnaM parimANamAyuzca paribhogatA | utpatti{3 ##MS upapattir, but see below, and consider the metre.##}rAtmabhAvazca hetupratyayavistara: || dhAtuprajJaptivyavasthAnaM katamat | tadaSTAkAraM veditavyaM | saMkhyA- [vyava]{4 ##Tib. rnam. pa, bzaq. pa.##}sthAnato’pi | sthAnAntara[##Tib. 39a. 1##]vyavasthAnato’pi sattva- parimANavyavasthAnato’pi | teSAmeva sattvAnAmAyurvyavasthAnato’pi | teSAmeva sattvAnAM sambhogaparibhogavyavasthAnato’pyutpattivyavasthAnato[2]’pyAtmabhAva- vyavasthAnato’pi | hetupratyayavyavasthAnato’pi || tatredaM saMkhyAvyavasthAnaM | trayo dhAtava: kAmadhAtU rUpadhAturArUpyadhAtu- riti | ete paryApannA{5 ##Tib. mtogs. pa. for which read gtogs. pa.##}dhAtava: | aparyApannazca sopAya: [3] satkAyanirodho- ‘nAsravo dhAturniSprapaJca:{6 ##MS. ^srava (fem). See p. 74. note dhatunispra^##} || @074 tatra sakale kAmadhAtau{1 ##Tib. hdod. pahi. khams. mthah. dag. dan.##} rUpadhAtau ca prathamadhyAne dhyAnAntarikaM{2 ##Tib. bsam. gtan. khyad. par. can. for antarika Tib. visesa.##} samA- pattyupapattikaM [4] sthApayitvA savitarkA savicArA bhUmi: samApattyupapattikaM dhyAnAntarika[21 kha]mavitarkAvicAramAtrA bhUmi: | yAM bhAvayitvaika- tyo mahAbrahmatvaM pratilabhate | [5] dvitIyaM dhyAnamupAdAyAvaziSTo{3 ##MS mupadaya visisto.##} rUpadhAtu: sakalazcArUpyadhAturavitarkAvicArA bhUmi: | tatra vitarkavicAravairAgyayoge- nAvitarkAvicArA bhUmi[6]rityucyate | na tvasamudAcAreNa | tathA hi | kAmyebhyo’vItarAgasyApyavitarkAvicAra ekadA mana:pracAro bhavatyupa- dezamanaskAravizeSata:[7] vItarAgasyApi ca vitarkavicArebhyo vitarkavicAra- samudAcAro bhavati | tadyathA vyutthitAnAM |{4 ##Tib. lans. pa. rnams. la. MS. vyutthinam.##} tadupapannAnAM tatrAnAsravo {5 ##MS ^srava. See page 73. note 6.##}dhAturyo ‘saMskRta: samApattisaMgRhIta: | tatrApi [##Tib. 39b. 1##] prathamaM dhyAnaM{6 ##Tib. lit. prathamasya dhyanasya (bsam. gtan. dan. pohi.).##} savitarkA savicArA bhUmi: | vitarkavicArasthAnIyeSu dharmeSu tathatAmavalambba tatsamApatte- rno tu vikalpapracArata: | ziSTaM pUrvavat || [kAmadhAtu:] tatredaM sthAnAntara[2]vyavasthAnaM | kAmadhAtu: SaTtriMzatsthAnAntarANi | aSTau{7 ##MS adds here sthanantaravyavasthanato’ pi.##} mahAnarakasthAnAni | tadyathA | saJjIva: kAlasUtraM saGghAto rauravo mahAraurava- stApano mahA[3]tApano’vIcizca | teSAmeva mahAnarakANAM tiryagdazabhi{8 ##Tib. omits dasabhir.##}ryojana- sahasrai: pareNASTau zItanarakasthAnAni | tadyathA arbudo{9 ##This and the following eight words are in the neuter gender in MS.##} nirarbudo’TaTo huhuva [4]utpala: padmo mahApadma: | ito dvAtriMzadyo{10 ##MS dvatrimsad yo.##}janasahasrai: saJjIvastata: pareNa @075 catu:sahasrayojanAntarANi tadanyAni draSTavyAni | [5]yathA saJjIvamahA- narakasthAnamevaM prathamazItanarakasthAnaM | tata: pareNa dviyojanasahasrAnta- ritAni tadanyAni draSTavyAni || pretasthAnAntara[6]masurasthAnAntaraM |{1 ##In Tib. these two words are taken with the following sentence reading yi. dwags. kyi. gnas. gzan. dan. lha. ma. yin. gyi. gnas. gzan. dan.##} tiryaJco devamanuSyAzca sahacarA eva |{2 ##MS manusya tu with a query mark. Tib. supports the reading as given (lha. dan. mi. dan. lhan. cig. rgyu. ba. nid.).##} atasteSAM sthAnAntaraM pRthaG na vyavasthApyate{3 ##Tib. rnam. par. mi bzag. go. MS prthag vyavasthapyate.##} | catvAro dvIpA: pUrvavat | aSTAvantaradvIpA: |{4 ##Omitted in Tib. These dvipas are as in A K III. 56 : deha videhah kuravah kauravas camara varah / astau tu tadanantaradvipah satha uttaramantrinah 11##} SaT kAmAvacarA devA: [7] cAturmahArAjakAyikA- strAyastriMzA yAmAstuSitA nirmANarataya: paranirmitavazavartinazca devA: | mAra- bhuvanaM puna: paranirmitavazavartiSu deveSu paryApannaM na [sthAna]#ntaraviziSTaM |{5 ##Tib. sthanantaravisiam (gnas. gzan. kyad. par. can. yin. no.). Here na is omitted.##} [##Tib. 40a. 1##] pratyekanarakA: sAmantanarakAzca mahAnarakazItanarakasamanta eva na sthAnAntaraviziSTA:{6 ##For sita^ visistah Tib. has gran. bahi. sems. can. dmyal. bahi. ne. hkhor. nid. de / gnas. gzan. bye. brag. can. med. do. 11 MS sita- narakasamantanarake naiva sthana^##} [2] {7 ##MS adds before ity api.##}manuSyeSvapyupalamyante | tadeke pratyekanarakA: | yathoktaM sthaviramahAmaudgalyAyanena sattvamahaM pazyAmyAdIptaM pradIptaM samprajvalitamekajvAlI- bhUtamityevamAdi | [3] itImAni SaTtriMza[22ka.]tsthAnAntarANi kAmadhAtu- rityucyate | [rUpadhAtu:] aSTAdaza sthAnAntarANi rUpadhAtu: | brahmakAyikA brahmapurohitA [4] mahA- brahmANo mRdumadhyAdhimAtraparibhAvitatvAtprathamadhyAnasya | parIttAbhA apramANAbhA AbhAsvarA mRdumadhyAdhimAtraparibhAvitatvAddvitIyasya dhyAnasya | parIttazubhA @076 apramANazubhA: zubhakRtsnA mRdumadhyAdhimAtraparibhAvitatvAttRtIyasya dhyAnasya | [5] anabhrakA: puNyaprasavA bRhatphalA mRdumadhyAdhimAtraparibhAvitatvAccaturthasya dhyAnasya | asaMjJikaM [6] bRhatphalaparyApannatvAnna sthAnAntaramAryAsAdhAraNaM | paJca zuddhAvAsabhUmaya: [7] abRhA atapA: sudRzA: sudarzanA akaniSThAzca mRdumadhyAdhimAtratarAdhimAtratamaparibhAvitanvAdvyavakIrNabhAvitasya caturthasya dhyAnasya | zuddhAvAsAMzca samatikramya mahezvarasthAnaM yatra dazabhUmisthA bodhi- sattvA [##Tib. 40b. 1##] dazamyA bhUme: paribhAvitatvAdutpadyante || [ArUpyadhAtu:] ArUpyadhAtuzcatvAri sthAnAni | na vA kiJcitsthAnAntaraM | [sattvaparimANavyavasthAnaM] tatredaM sattvaparimANavyavasthAnaM | jAmbudvIpakAnAM tAvanmanuSyANA [2]- maniyatamAzraya{1 ##That is, deha 'body’ (Tib. lus).##}parimANaM | ekadA mahadbhavatyekadANukaM | tatpuna: svena hastenArdhacaturthapramANaM | pUrvavidehA niyatAzrayapramANA: | te’pi svena haste- nArdhacaturthahastapramANA mahAkAyatarAzca | [3] yathA pUrvavidehakA evamavara{2 ##Sometimes avara is read as apra in such cases.##}- godAnIyakA uttarakauravAzca mahAkAyatarAzca || cAtu{3 ##See AK. III. 159.##}rmahArAjakAyikAnAM [devAnAM]{4 ##Tib. lha. rnams. kyi.##} catu[4]rbhAgaM krozasya pramANaM | traya- striMzAnAM sAtirekapAdapramANaM | zakrasya devendrasyArdhakrozapramANaM yAmAnA- mardhakrozaM{5 ##MS neuter gender.##} | tata: pareNa sarveSu tadanyeSu devanikAyeSu pAdapAdamadhikaM parimANaM{6 ##Omitted in Tib.##} draSTavyaM | brahmakAyikAnAmardhayojanaM | brahmapurohitAnAM [5] yojanaM | mahAbrahmaNAM dvyardhayojanaM | parIttAbhAnAM dve yojane | tata: pareNa tadavaziSTeSu @077 deva{1 ##Omitted in Tib.##}nikAyeSu taddiguNamAzrayaparimANaM draSTavyaM syApayitvA[6]’nabhrakAn | tatra puna{2 ##Not in Tib.##}ryojanatrayaM sthApayitavyaM{3 ##In such cases causative of stha is to be taken in the sense of 'to set aside’ as in Pali.##} || mahAnarakeSu pramANaniyama: | yena pragADhataraM pApakamakuzalaM karma kRtaM bhavatyupacitaM tasya mahattara Azrayo nirvartate | itareSAM punaranyathA | [7] yathA mahAnarakeSvevaM zItanarakeSu pratyekanarakeSu sAmantanarakeSu pratyekanarakeSu tiryak- preteSu | asurANAM [##Tib. 41a. 1##] trayastriMzaddevavyavasthApanavadAzrayavyava- sthAnaM veditavyaM | ArUpyeSu punararUpitvAtparimANaM nAsti | [sattvAyurvyavasthAnaM] tatredamAyurvyavasthAnaM | jAmbUdvIpakAnAM tAvanmanuSyANAM triMzad [2] - rAtrakeNa mAsena dvAdazamAsakena [22 kha] ca saMvatsareNAniyatamAyuSpramANaM | ekadA parimANAyuSo bhavantyekadAzItivarSasahasrAyuSa: | ekadA yAvaddaza- varSAyuSa: |{4 ##AK. III. 78 : sahasram ayuh kurusu dvayor ardhardhavarjitam | ihaniyatam ante tu dasabdan adito’ mitam || ##} pUrvavidehakANAM [3] niyatamardhatRtIyAni varSazatAnyAyuSa: | avaragodAnIyAnAM paJca [zatAni{5 ##Tib. lo. lna. brgya. ho.##}] | uttarakauravANAM varSasahasramAyu: | yat khalu manuSyANAM paJcAzadvarSANi taccAturmahArAjakAyikAnAM [devAnA] {6 ##Tib. lha. rnams. kyi.##}mekaM- rAtrindivaM | tena{7 ##Tib. tadrsena (de. lta. buhi), and so throughout the follow- ing passage.##} rAtri [4] ndivasena triMzadrAtrakeNa{8 ##Tib. lit. trimsata (sum. cu.) omitting ratrakena.##} mAsena dvAdazamAsa- kena saMvatsareNa divyAni paJca varSazatAnyAyu: | yatkhalu manuSyANAM varSazataM @078 tattu trayastriMzAnAM [devAnA] {1 ##Tib. lha. rnams. kyi. See AK-Vyakhya, III. 1.##}mekaM rAtrindivasaM | tena rAtrindivasena triMzataiko mAsa:]{2 ##Tib. nin. zag. sum. cu. la. zla. ba. gcig. ste.##} pUrvaddivyaM{3 ##Tib. omits divyam.##} | [5]tadanyeSu devanikAyeSvahorAtreNApi taddiguNena teSAM devAnAmAyuryAvatparanirmitavazavarttiSu deveSu || yalkhalu cAturmahArAjakAyikAnAM devAnAM kRtsnamAyustat saJjIve [6] mahAnaraka ekaM rAtrindivasaM | tena rAtrindivasena triMzadrAtrakeNa mAsena dvAdazamAsakena ca saMvatsareNa nArakANi paJcavarSazatAnyAyu: | yathA cAturmahArAjakAyikAnAmAyuSA [7] saJjIve mahAnarake upapannAmAyu- revaM trayastriMzAnAmAyuSA kAlasUtropapannAnAmAyu: | yAmAnAmAyuSA saGghAtopa- pannAnAmAyu: | tuSitAnA [##Tib. 41b. 1##] mAyuSA rauravopapannAnAmAyu: || paranirmitavazavartinAmAyuSA {5 ##Sometimes read as tapana.##}tapanopapannAnAmAyurveditavyaM | [2] pratApanopa- pannAnAM sattvAnAmantarakalpenArdhakalpamAyu: | avIcikAnAM sattvAnAmantarakalpena kalpamAyu: | yathA trayastriMzAnAmevamasurANAM tiryak [3] pretAnAmaniyatamAyu: | zItanarakopapannAnAM sattvAnAM mahAnarakopapannebhya: sattvebhya uttarottarANAmupA- rdhenAyurveditavyaM | pratyekanarako[4]papannAnAM sattvAnAmapyaniyatamAyu: | brahmakAyikAnAM sattvAnAM viMzatyantarakalpakena kalpena kalpamAyu: | brahma[5]purohitAnAM [sattvAnAM]{6 ##Tib. sems. can. rnams. kyi.##} catvAriMzadantarakalpakena [kalpena kalpamAyu:]{7 ##Tib. lit. eka. kalpa (bskal. pa. gcig. go.).##} | mahAbrahmaNAM SaSTyantarakalpakena kalpena kalpamAyu: | parItrAbhA [6] nAmazItyantarakalpakena kalpena dvau kalpau | tata UrdhvaM tadanyeSu devanikAyeSu taddviguNataddviguNamAyu: [7] sthApayitvAnabhrakAn | tatra punastraya: kalpA: sthApayitavyA: | AkAzAnantyAyatanopapannAnAM sattvAnAM viMzati: kalpasahasrANyAyu: | vijJAnAnantyAyatanopapannAnAM [sattvAnAM] {8 ##Tib. sems. can. rnams. kyi.##}catvAriMzat | [##Tib. 42a. 1##] @079 AkiJcanyAyatanopapannAnAM SaSTi: | naivasaMjJAnAsaMjJAyatanopapannAnAmazIti:{1 ##Tib. only asiti. omitting kalpa.##} kalpasahasrANyAyu: | uttarakurUnsthApayitvA | astyantare{2 ##So the MS. Tib. indistinct.##} [2] kAlakriyA tatra manuSyeSu tiryakpreteSu ca kiTTAlakAyA: santiSThante | deveSu narakeSu ca sahaiva vijJAnena{3 ##Tib. indistinct.##}akiTTakAyA: santiSThante || [saMbhogaparibhogavyavasthAnaM] tatra saMbhoga [3] paribhogavyavasthAnaM | yaduta sukhadu:khAnubhavato’pi | AhAra- paribhogato’pi | maithunaparibhogato’pi || tatra narakeSu yadbhUyasA sattvA: kAraNAdu:khaM prati [4] saMvedayanti tiryakSvanyo- nyabhakSaNadu:khaM | preteSu kSutpipAsA{4 ##Tib. bkres. sin. skom. pahi.; MS for this has utkarsa.##}du:khaM | manuSyeSu paryeSTivyasanadu:khaM | deveSu [23 ka] cyavanapatanadu:khaM prati [5] saMvedayanti || tatra saJjIve mahAnarake evaMrUpaM kAraNAdu:khaM pratyanubhavanti bAhulyena | tatra te sattvA anyonyaM saGgamya karmAdhipatyasambhUtairvividhai: praharaNai: krama- samutpannaira [6] nyonyaM{5 ##Tib. gcig. la. geig. su. below. MS anyonyam.##} vipraghAtikAM kurvanto nizceSTA: pRthivyAM prapatanti | tata AkAzAcchabdo nizcarati saJjIvantu hanta sattvA iti | tata: punaste sattvA vyutthAya tenaiva prakAreNAnyonyavipraghAtikAM kurvanti | [7] tato nidAnaM{6 ##Tib. tato nidanat (gzi. las.). See below.##} ca dIrghakAlaM du:khaM pratyanubhavanti yAvattatpApakamakuzalaM karma sarveNa sarvaM{7 ##Tib. thams. cad. kyi. thams. cad. du. See below. MS saravanta.##} parikSINaM vyantIkRtaM | tasmAcca puna: sa naraka: saJjIva ityucyate || tatra kAlasUtramahAnaraka [##Tib. 42b. |##] evaMrUpaM kAraNAMdu:khamanu- bhavanti bAhulyena | tatra te sattvAstatparyApannairyAtanApuruSai: kAlakena sUtreNa mApyante | caturasrakamapyaSTAsrakamapyanekavicitravibhaktiprakAramapi @080 mApyante | mApitAzca tathA [2] tathA khanyante{1 ##khan here 'to pierce' (?) Tib. seems to read gsig (?) cin.##} takSyante sampratakSyante{2 ##MS taksante samprataksante.##} | tato nidAnaM ca dIrghakAlaM du:khaM pratyanubhavanti yAvattatpApakamakuzalaM karma sarveNa sarvaM na parikSINaM bhavati vyantIkRtaM | tasmAcca puna: sa naraka: [3] kAla- sUtra ityucyate || tatra saGghAte mahAnaraka evaM rUpaM kAraNAdu:khaM pratyanubhavanti bAhulyena | tatra te sattvA{3 ##MS repeats it.##} yadAnyonyamaikadhyamabhisaMkSiptA: saGghAtamApannA bhavanti tadA tat- paryApannai [4]ryAtanApuruSairdvayorajamukhayorAyasayormahAparvatayorvivaramanupravezyante | samanantarapraviSTAzca{4 ##MS ^ntarapravi^ Tib. tshans. ma. thag. tu. Here the meaning of tshans is not clear.##} tAbhyAM parvatAbhyAM prapIDyante | teSAM prapIDitAnAM sarvatomukhaM rudhiranadya: prasravanti pragharanti | yathAjamukhayo [5] revaM meSamukhayo- rhayamukhayorhastimukhayo:{5 ##Tib. glan. po. chehi. gdon. lta. bu. gnis. dan.##} siMhamukhayorvyAghramukhayo: | puna: saGghAtamApannA [6] Ayase mahAyantre prakSipya{6 ##Omitted in Tib.##} prapIDyante yathekSukSoda:{7 ##MS ksodam. Tib. lit. iksupindakriyavat (bu. ram. sin. brduns. bya. ba. bzin. du).##} | teSAM tatra prapIDya- mAnAnAM rudhiranadya: prasravanti pragharanti | puna: saGghAtamApannAnAmupariSTA- dAyasI mahAzilA prapatati yA tAnsattvAna [7] yomayyAM pRthivyAM saJchindati{8 ##For this and the following form see Whitney : Root, etc. Leipzing, 1885, pp 509, III.##} sambhindati{9 ##In Ms these two verbs are in the plural number, and the latter is sambhidanti.##} saGkaTayati sampradAlayati | teSAM tatra tatra saJcchidyamAnAnAM sambhidyamAnAnAM saGkuTyamAnAnAM sampradAlyamAnAnAM{10 ##MS omits sam-.##} rudhiranadya: prasravanti pragha- ranti | tatonidAnaM [##Tib. 43a. 1##] ca dIrghakAlaM du:khaM pratyanubhavanti yAva- @081 ttatpApakamakuzalaM karma sarveNa sarvaM [23 kha] na parikSINaM bhavati vyantIkRtaM | tasmAcca puna: sa naraka: saGghAta ityucyate || tatra raurave mahAnaraka [2] evaMrUpaM kAraNAdu:khaM pratyanubhavanti bAhu- lyena | tatra te sattvA layanagaveSiNa AyasamagAraM pravizanti | teSAM tatra praviSTAnAmagnirmucyate yatasta AdIptA: pradIptA: sampra[3]jvalitA dhyAyanti{1 ##Tib. dahyante reading bsreg. (Xy. bsrag.) par. hgyur. ro.##} | te tatra ruvantyArtasvaraM krandante{2 ##MS singular.##} tatonidAnaM ca dIrghakAlaM du:khaM pratyanubhavanti yAvattatpApakamakuzalaM karma sarveNa sarvaM na{3 ##Omitted in MS.##} parikSINaM bhavati vyantIkRtaM | tasmAcca [4] puna: sa{4 ##Omitted in Tib.##} narako raurava ityucyate || tatra mahAraurave mahAnarake’yaM vizeSo yo raurave 'gAra: sa tatrAgAra eva vijJAtavya: sagarbhastu | tasmAcca [5] puna: sa narako mahAraurava ityucyate || tatra tapane mahAnaraka evaMrUpaM kAraNAdu:khaM pratyanubhavanti bAhulyena | tatparyApannA yAtanApuruSAstAnsattvAnanekayojanAyAM{5 ##Tib. dpag. tshad. du. ma. yod. pa. Here is no aneka.##} kaphalyAM{6 ##Tib. lit. lauhakatahe (lcags. zans). For kaphali or kaphalika (cf. kapalika) in Tib. we have sla. na or slan (colloq).##} [6] prakSipya taptAyAM prataptAyAM samprajvalitAyAmAvartayanti parivartayanti tApayanti santApa- yanti tadyathA matsyAn | punarayomayena zalye{7 ##In Tib. salya is zug. rnu, but it is omitted here.##}nAdhastA{8 ##Omitted in Tib. which adds here santapayanti.##}dvidhyanti | sa ca zalya: [7] pRSThAntena pravizya zirasA nirgacchatyAdIpta: pradIpta: | teSAM ca sattvAnAM mukhAdakSitArakAbhyo nAsikAbilebhya:{9 ##Tib. here and in the following word has the dual number (gnis).##} sarvaromakUpebhyo jvAlA nirgacchanti | puna [##Tib. 43b. 1##]rayomayyAM pRthivyAM taptAyAM santaptAyAM prajvalitAyAmuttAnakAnsthApayitvAvamUrdhakAn vA taptai: santaptai: samprajvali- @082 tairayoghanaistADayanti santADayanti sandAlayanti{1 ##For datayanti sanda^, Tib. dmyal. zin. kun. tu. dmyal. lo. MS cikrayanti (?).##} tadyathA [2] nAma mAMsabilvaM |{2 ##Tib. sahi. snag. bu. Is it for pinda ?##} tatonidAnaM ca dIrghakAlaM du:khaM pratyanubhavanti yAvatpApakamakuzalaM karma sarveNa sarvaM na parikSINaM bhavati vyantIkRtaM | tasmAcca puna: sa narakastapana ityucyate || [3] tatra pratApane mahAnarake’yaM vizeSa: | trizUlazalyaM{3 ##MS trisulya. Tib. trisula^ (gsal. zin. rce. gsum). Before this it adds lauha (lcags) preceded by chu ‘water’.##} pRSThato nirgama- yanti | tasya caikazUla ekena skandhena nirgacchati | dvitIyo{4 ##Tib. lit. itarah (gcig. sos).##}dvitIyena tRtIya:{5 ##Tib. lit. madhyamah (dbus. ma).##} zirasA [4] | teSAM tatonidAnaM mukhenApi{6 ##Tib. lit. mukhad (kha nas). See above and below.##} [jvAlA]{7 ##Tib. me. lcehi. hbar. ba.##} nirgacchati | lauha- patraizca taptai: sa [5]ntaptai: samprajvalitai: sarvata: kAyaM pariveSTayanti punarayo- mayyAM mahatyAM lohyAM{8 ##The word lohi is a pot made of iron. kaphali or kaphalika referred to above, Tib. lcags. zans. Hindi lohiya.##} {9 ##Here MS adds praksipya.##}kvathitakSArapUrNAyA {10 ##Omitted in Tib.##}mAdIptAyAM pradIptAyAM samprajvali- tAyAM te sattvA [6] UrdhvapAdA{11 ##Omitted in Tib.##} avAGmukhA: prakSipyante | prakSiptAzcAtapyante santapyante{12 ##For these two last words. Tib. akvathyante sankvathyante (or prakv^) respectively (kun. bskol. zin. rab. tu. bskol te).##} Urdhvamapi gacchanto’dho’pi gacchantastiryagapi gacchanto yatazca [24 ka] saGkIrNatvaGmAMsazoNitA bhavantyasthizaGkalA{13 ##Evidently for srinkhala; Tib. kankala (ken. rus).##}mAtrAvaziSTA: [7] | tadApunarutkSipyotkSipyAyomayyAM pRthivyAM pratiSThApyante | tata: saJjAtatvaGmAMsa- zoNitA: punarapi prakSipyante | zeSaM tapanavat | tatonidAnaM ca punardIrghakAlaM du:khaM [##Tib. 44a. 1##] pratyanubhavanti | yAvattatpApakamakuzalaM karma sarveNa @083 sarvaM na parikSINaM bhavati vyantIkRtaM | tasmAcca puna: sa naraka: pratA- pana ityucyate || tatrAvIcau mahAnaraka [2] evaMrUpaM kAraNAdu:khaM pratyanubhavanti | teSAM sattvAnAM pUrvasyAM{1 ##Tib. sar. phyogs. nas. lit. meaning purvasyah; MS purvasyam. See below, MS diso’nekv.##} dizyanekayojanazatAyA: pRthivyA AdIptAyA: pradIptAyA: samprajvalitAyA agnijvAlA [3] vega Agacchati {2 ##Tib. lit. sah (de). But see above.##}yatasteSAM sattvAnAM tvacaM bhittvA mAMsaM bhittvA snAyuM chittvAsthi bhittvAsthimajjAnaM | tadyathA sneha- varti | evaM kRtsnamAzrayaM jvAlAbhi [4]rvyApya tiSThati | yathA pUrvasyA diza evaM dakSiNasyA:{3 ##MS omits visarga.##} pazcimAyA{4 ##MS ^mayam.##} uttarasyA diza: | te ca sattvAstatonidAna- magniskandharUpA evopalabhyante{5 ##For upa^. Tib. lit. drsyante (snan).##} | mizrIbhUte tasmiMzcaturdizAgate’gniskandhe te tatra vIcimapi{6 ##Used in the sense of avakasa ‘interval’ ‘aperture', Tib. bar.- scabs, lit. meaning madhyavakasa. For Skt. vici or vicika in Maha vyutpatti. 1013, we have bar bar. chad meaning antaraya or vighna ‘hindrance’, ‘interruption’. The word is derived from vi anc ‘going away’. Sometimes vici means also ‘rest’ ‘leisure'. It is, however, suggested that because there is no interruption (vici) of suffering it is avici or because there is no happiness “nasti vicih sukham atra”-Bhanuji on Amarakosa, 1.9.1. See AK, iii. 149.##} [5] nAsAdayanti du:khAnAM vedanAnAM nAnyatra (?){7 ##So the MS. but clear. For it there is nothing in Tib.##} ArtasvaraM{8 ##Read nam (?) for tham in the Xylograph. artasvaram krandanti is a stock phrase. See mahavyutpatti, 4951.##} krandanto vijJAyante{9 ##Tib. abhisahante (mnon. par. bzad. do.).##} sattvA iti {10 ##Omitted in Tib.##} | punarayomayai: zUrpairayomayAnaGgArA- nAdIptAnsamprajvalitAnpunanti [6] nipunanti | punarayomayyAM pRthivyAmayo- @084 mayAnmahAparvatAnArohantyapyavatarantyapi{1 ##So in Tib. hjog. tu hjug. cin. phyir. yan. hbad. tu hjug. go.##} | punarmukhAjjihvA{2 ##MS jihvam.##} nirgamayyAya:{3 ##MS nirnamayya; Tib. phyun. ste. phyun is sometimes used for Skt. ut- hr ‘to take out.##} zaGkuzatena vitatA bhavati{4 ##So the MS.##} | sA tathA vitatA [7] vigatavalikA{5 ##‘Free from wrinkle’.##} vigata- puTikA{6 ##‘Free from fold’.##} ca tadyathArSabhaM carma | punastasyAmevAyomayyAM pRthivyAmuttAnakAnsthA- payitvAyomayena viSkambhanena mukhaM viSkambhayitvA dIptA: pradIptA: sampra- jvalitA: | ayoguDA mukheSu kSipyante ye teSAM mukha [##Tib. 44b. 1##] mapi dahanti kaNTha{7 ##MS kanvam. See below. Tib. lkog. ma.##}mapyantra{8 ##Tib. rgyu. ma. MS antran api. See below.##}mapi dagdhvA ca punaradhobhAgena nirgacchanti | kvathitaM tAmra-{9 ##For tamram Tib. zans, MS tanam (?).##} mAsye prakSipanti | tacca mukhamapi dagdhvA kaNTha{10 ##MS kanvam.##}mapyantramapi{11 ##MS antram.##} dagdhvAdhobhAgena dagdhvAdhobhAgena pragharati | zeSaM pratApanavat | [2] tatonidAnaM puna- rdIrghakAlaM du:khaM pratyanubhavanti yAvattatpApakamakuzalaM karma sarveNa sarvaM na parikSINaM bhavati vyantIkRtaM | tasmAcca puna: sa narako’vIcirityucyate yatra yadbhUyasA [3]nantaryakAriNa: sattvA upapadyante | tatremAnyaudArikANi kAra- NAni{12 ##In the sense of karana Tib. gnod ‘pain’ so below.##}parikIrtitAni | na ca punareSu mahAnarakeSu tadanyAni vicitrAkArANi bahUni kAraNAni nopalabhyante || sAmantanarakeSu puna[4]revaM kAraNAdu:khaM sattvA: pratyanubhavanti | sarva ete mahAnarakAzcaturdizaM catuSkandhA{13 ##See AKV on III. 58 : catuhskandha iti catuhprakara ity- arthah catuhsamnivesa ity apare.##}zcaturdvArA Ayasai: prAkArai: parivAritA: | tatra ca caturdizaM [5] caturbhirdvArai rnirgatyaikaikasmindvAre catvAra utsadA{14 ##MS unmade. Wk. iii, p. 152 : adhikayatanasthanatvad utsadah. narakavarodhad urdhvam esu kukuladisu sidanty atas ta utsada ity apare.##} bhavanti | tadyathA | jAnumAtraM kukUlaM | yatte sattvA layanagaveSiNo @085 ‘nvAkrAmanti | [6] te tatra prapatitA: sazira:pAdakA nimagnAstiSThanti | [24 kha] [7] tatra ca kuNape gUthamRttike{1 ##Tib. adds savavad durgandhe (ro. ltar. mnam. pa. de. na.)##} kITA:{2 ##Tib. hbu; MS kutanam. Tib. adds the name as (lit.) tiksna- dhara (mchu. rnon.)##} prANino ye teSAM sattvAnAM tvacamapi cchidrayanti mAMsamapi snAyvasthyapi bhindanti [##Tib. 45a. |##] tato’sthimajjAnamAsAdya vilikhanti || tasya khalu kuNapasya gUthamRttikasya samanantaraM sa[nnihita] {3 ##Tib. drun. nid. na.##}meva kSuradhArA- cita: patho{4 ##So below evidently, nominative.##} yaM{5 ##MS yat.##} te sattvA layanagaveSiNo’nvAkramante | tatra teSAM nikSipte pAde saJchidyate [2]tvaGmAMsazoNitaM | punarutkSipte pAde saJjAyate tvanmAMsa- zoNitaM || tasya khalu kSuradhArAcitasya patha: {6 ##See p. 86, 1. 15.##} samanantaraM sa[nni]hitamevAsi- patravanaM | tatra te sattvA abhigamya layanagaveSiNa [3] stacchAyAmAse- vanti | tatra teSAmadhastAnniSaNNAnAM vRkSAda{7 ##Tib. sin. las. MS vrntat.##}saya: patanti ye teSAM sattvAnA- maGgapratyaGgAni cchindrayanti vyatibhindanti | teSAM tatra patitAnAM [4] zyAmazabalA nAma{8 ##MS chandrayanti, evidently for chidrayanti as below. Tib. reads rnam. par. gsigs. lit. vinasayanti.##} zvAna Agatya pRSThI{9 ##Xylograph is here indistinct.##}vaMzAnutpATyotpATya bhakSayanti || tasya khalvasipatravanasya samanantaraM sannihitamevAya:zAlmalIvanaM yatte sattvA layanagaveSiNo’bhigamyAbhirohanti | teSAM tatrAbhirohatAmadhomukhI- bhavanti kaNTakA: | [5] avataratAmurdhvIbhavanti kaNTakA ye [te] SAmaGgapratyaGgAni cchidrayanti vyatibhindanti | tatra cAyastuNDAnAma vAyasA ye teSAM sattvAnAmaMse vA zirasi [6] vAbhinipatya{10 ##MS abhinidayitva (?) ; Tib. illegible.##}bhittvAkSi{11 ##MS aksa. Tib. mig.##}tArakA utpATyot- pATya bhakSayanti || @086 tasya khalvaya:zAlmalIvanasya samanantaraM sannihitameva vaitaraNI nadI pUrNA kvathitasya kSArodakasya yatra te sattvA layanagaveSiNa: prapatanti | ta Urdhvamapi gacchanta: [7] khidyante pacyante | adhastiryagapi gacchanta: svidyante pacyante | [25 ka] tadyathA nAma mudrA vA mASA kolA{1 ##Evidently for kuvalah. The word kuvala when masculine means aJujube tree (zizyphus Jujuba; when neuter it means a fruit of that tree.##} vA kulatthA vodArAgni- sampradIptodakAyAM sthAlyAM prakSiptA: | tasyA: khalu nadyA [##Tib. 45b. |##] ubhayata- stIre daNDahastA baDizahastA [jAlahastA]{2 ##Tib. lag. na. rgya. thogs.##} sattvA vyavasthitA ye teSAM sattvAnA- mudgantumapi na prayacchanti baDizoddhArikayA vA jAloddhArikayA vA punaruddhRtyo- dArAgni[2]santaptAyAM bhUmAvuttAnakAnpratiSThApya pRcchanti hambho: sattvA: kimicchatha | ta evamAhu: | na jAnImo vayamapi na pazyAma: apitu bubhukSitA: sma: | tataste sattvAsteSAM sattvAnAmayomayena viSkambhanena [3] mukhaM viSkambha- yitvAyoguDAnu{3 ##MS ^gunam.##}dArAgnisantaptAnAsye prakSipanti pUrvavat | sacetpunarevaM vadanti pipAsitA: sma: | tataste tathaiva kvathitaM tAmramAsye prakSipanti | tatonidAnaM ca punardIrghakAlaM du:khaM [4] pratyanubhavanti | yAvattannaraka- vedanIyaM pApakamakuzalaM karma sarveNa sarvaM na parikSINaM bhavati vyantIkRtaM || tatra yazca kSuradhArAcita: patho{4 ##See p. 85, 1. 9.##} yaccAsipatravanaM [5] yaccAya:zAlmalIvanaM yA ca vaitaraNI nadI ayameka utsada iti kRtvA catvAra utsadA bhavanti || tatra zItanarake{5 ##AK, III. 59.##}SUpapannA: sattvA evaMrUpaM zItadu:khaM pratyanubhavanti [6] | arbudopapannA: sattvAstadbhUmikenodAreNa zItena spRSTA arbudavatsarvAzrayeNa saGkocamApadyante | tasmAcca sa narako’rbuda ityucyate || tatra nirarbude’yaM vizeSa: | [7] arbudanirgata{6 ##So the MS. Tib. lit. arbudanirgama iva^ reading chu. bur. rdol. ba. bzin. du.##}mivArbudaM saGkocamApadyate | tasmAcca narako nirarbuda ityucyate || @087 tatrATaTo{1 ##Our Xylograph has so. thams. thams, but mahavyutpatti, 4931, reads so. tham. thams. pa.##} hahavo [huhuvo]{2 ##Tib. a. chu. zer. ba. See AK. III. 59##} vAgabhilApa{3 ##Tib. tshig. du. brjod. las; MS vagvilapa.##} kRtametatteSAM sattvAnAM [##Tib. 46a. 1##] nAmavyavasthAnaM || utpale puna: zItanarake tadbhUmikenodAreNa zItena spRSTA vyAnIlAya- mAnA: paJcadhA SaDdhA tvacAM sphoTamApadyante | tasmAcca sa naraka [2] utpala ityucyate || tatra padme’yaM vizeSa: | nIlatAM samatikramya vyAlohitAyamAnA da[za-] dhA vA bhUyo vA tvacAM sphoTamApadyante | tasmAcca sa naraka: padma ityucyate || tatra mahApadme’yaM [3] vizeSa: | bhRzataraM vyAlohitAyamAnA zatadhA vA bhUyo vA tvacAM sphoTamApadyante | tasmAcca sa mahAnarako mahApadma ityucyate ||{4 ##Here are eight Sita Mahanarakas, but sometimes there are ten, some of them with different names. See Suttanipata (Kokaliyasutta, 36), Samyutta Nikaya i. 152, and specially Ak. iii. p 154.##} pratyeka [4] narakeSu punarutpannA: sattvA evaMrUpaM pratyekaM pratyekamAtma- bhAveSu svakarmopanipAti du:khaM pratyanubhavanti | tadyathA lakSmaNena pRSTo modgalyAyano [5] vistareNodAhRtavAnyathAsUtrameva | tasmAcca sa naraka: pratyeka- naraka ityucyate || tatra tiryaJco’nyonyaM vipraghAtikAM kurvanti yathA durbalaghAtikAM | tatonidAnaM ca du:khaM pratyanubhavanti | asvatantrAzca bAdhyante{5 ##Tib. gsod; MS. vahyante.##} [6] tADyante nudyante | upakaraNabhUtAzca bhavanti devamanuSyANAM | tatonidAna{6 ##So the MS.##}mapi [7] vicitrANi [25 kha] du:khAni pratisaMvedayanti || pretA: puna samAsatastrividhA bahirbhojanapAnakRtAvaraNA [7] adhyAtmaM bhojanapAnakRtAvaraNA bhojanapAnakRtAvaraNAzca || @088 tatra bahirbhojanapAnakRtAvaraNA: katame | ye sattvA mAtsaryasyAdhimAtra- mAsevitatvAtpretAyatana upapannA: | te ca [##Tib. 46b. 1##] bhavanti kSutpipAsA- yogAtsaMzuSka{1 ##Tib. bsags. pa. MS van.##} tvaGmAMsazoNitA dagdhasthUNAkRtaya: [2] kezAnukArairmukhai: kSutpipAsAparigatavadanA: saMzuSkamukhA lelihamAnajihvA sambhrAntavadanA- [2] stena tenAnvAhiNDantyutsasarastaDAgeSu | tatra cAparairasihastai: pAzahastai- stomarahastai: sattvaistebhya utsasarastaDAgebhyo [3] nivAryante | tacca pAnIyaM pUyazoNitaM pazyanti | tena svayamevApAtukAmatA santiSThate | ima evaMrUpA: pretA bahirdhAbhojana [3] pAnakRtAvaraNA: || adhyAtmaM bhojanapAnakRtAvaraNA: [4] katame | tadyathA sUcImukhA ulkAmukhA galagaNDakAzca mahodarA: | tathA hi te svayameva parairakRtAvaraNA labdhvApi bhojanapAnaM na zaknuvanti bhoktuM vA pAtuM vA | [5] ima evaMrUpA: pretA adhyAtmaM bhojanapAnakRtAvaraNA: || bhojanapAnakRtAvaraNA: katame | santi jvAlAmAlino{2 ##In the xylograph read me. lce. for mi. lce. lit. meaning agni-jvala `flame of fire.##} nAma pretA yeSAM bhuktaM bhuktaM pItaM pItaM sarvamavadahyate [6] yenaiSAM kSutpipAsAdu:khaM na kadA- cida{3 ##Omitted in Tib.##}paiti || santi ca pretA avaskara{4 ##This word means both excrement and dirt. Here it is to be taken in the latter sense. Tib. reading ljan. ljin.##}bhakSA nAma ya ekatye’medhyaM bhakSayanti prasrAvaM pibanti | yadvAzuci durgandhamAmagandhaM pratikUlaM pratikruSTaM tacchaknuvanti bhakSa- yituM vA pAtuM vA | apyeke svamAMsamapyutkRtya bhakSayanti | yattu bhavati zuci vA praNItaM vA tanna zaknuvanti bhoktuM vA pAtuM vA | ima evaMrUpA: pretA bhojanapAnakRtAvaraNA ityucyante || tatra manuSyeSUpapannA: [##Tib. 47a. |##] sattvA evaMrUpaM vighAta{5 ##Tib. phons ‘misfortune’. ‘poverty’.##}du:khaM pratyanubhavanti | sahajaM tAvatkSutpipAsAvighAtadu:khaM | icchAvighAtikaM @089 kadazanavighAtadu:khaM | aupakramikaM paryeSTi [2] parizramAdivighAtadu:khaM RtupariNAmikaM zItoSNavighAtadu:khaM | pArisravikamagArAdyanAvaraNa{1 ##Tib. ^anaraksana^ (ma. skyabs) for anavarana^.##}kRtaM vighAtadu:khaM | [3] vyavahArasamucchedikamandhakArAdyAvaraNakRtaM vighAtadu:khaM | tathA paribhoga (?) {2 ##MS bheda. Tib. too is not so clear, reading lons. su. hgyur. ba.##}jarAdu:khaM vyAdhidu:khaM maraNadu:khaM | tathA hi narakeSu maraNa [4] meva sukhaM manyate | atastatra tan{3 ##Omitted in Tib.##} na du:khaM vyavasthApyate || deveSu ca marmacchedo nAsti | asti ca cyavanapatanadu:khaM | yathoktaM{4 ##Jataka, I. 11.##} | cyavamAnasya devaputrasya paJca pUrvanimittAni prAdurbhavanti | asaMkliSTAni vAsAMsi [5] klizyante | amlAnapUrvA mAlA mlAyanti | kakSAbhyAM svedo mucyate | daurgandhyaM kAye ca krAmati | sva Asane devo vA devaputro vA na ramate || tasya tasminsamaye pariSaNDe{5 ##Tib. hkhor. gyi. nan. du generally for parisande. `a parti- cular part of a house.’ Tib. ban. rim.##} pari[ga]{6 ##MS paritasya (?) ta, Tib. hdus. pa. lit. samgatasya samnipatitasya.##}ta [6]sya tA apsarasastadanyairdevaputrai: sArdhaM paricaranti | sa tA{7 ##de. dag; MS tam.##} dRSTvA tato nidAnaM maha[d] [26 ka] du:khadaurmanasyaM{8 ##See below, MS duhkham daurmanasyam; Tib. sdug. bsnal. ba. dag. yid. me. bde. ba.##} pratisaMvedayate | {9 ##Tib. adds. iti tritiyam iva (?) reading zes. gsum. pa. lta. buho.##}tathA madga {10 ##For manku, as in Divyavadana, pp 633, 1. 24, and in Pali. It is used also in the satapatha Brahmana. See below, p. 90. 1. 15. madgu, a dialectical variation.##}bhAvakRtamapi [7] du:khaM pratyanubhavati | tat kasya heto: | tathA hi | tatra yo vistIrNatareNa puNyaskandhena samanvAgato bhavati tasya divyA: paJca kAmaguNA udAratarA: prAdurbhavanti | tatra tadanyeSAM nikRSTapuNyatarANAM [##Tib. 47b. |##] devaputrANAM dRSTvA madgubhAva: santiSThate | tato nidAnaM vipulaM du:khadaurmanasyaM pratisaMvedayati | tathA chedanabhedanapravA- sa(? bAdha ?)naghAtaka{11 ##Tib. bsad. pa.##}du:khamapi pratyanubhavati | tatkasya heto: | tathA hi [2] devAsure saMgrAme pratyupasthite anyonyaM devA asurAzca prativiruddhAzcatu- @090 rvidhAnyastrANyAdAya suvarNamayAni rUpyamayAni sphaTikamayAni vaidUryamayAni saMgrAme saMgrAmayanti | tatra ca devAnAM vAsurANAM vA [3] aGgapratyaGgacchedo bhavati | kAyabhedo’pi bhavati{1 ##Tib. adds here gsod. for bsod. (actually bsod.) pa. yan. yod. do. (vadho’pi bhavati).##} | teSAmaGgapratyaGgAni chinnAni punarapi jAyante | bhinnazca kAya: punarapi virohati | yadA tu zirazchinnaM bhavati tadA vadhamanuprApnuvanti | [4] tata ekadA devA: parAjIyante ekadA asurA: {2 ##Tib. does not support yad.##}yadbhUyasA tu devA jayanti prabhUtabalatayA | tayorye parAjIyante teSAM svaM puraM praviSTAnAM{3 ##Tib. zugs. MS pravistanam. So below.##} nirvRti: |{4 ##Tib. adds tatra pravisya (der. zugs. nas)##} [5] na te’nyonyaM punargamyA{5 ##According to Tib. dhrisya (tsugs) `to be attacked’.##} bhavanti | tatra{6 ##MS adds here anupravistah not supported by Tib. See Note 4.##} devAzcA- surakanyAnAmarthe’surai: sArdhaM prativiruddhA: | asurAzcaturvidhAyA: sudhAyA arthe devai: sArdhaM prativiruddhA: | asurAzca [6] devagatisaMgRhItA eva draSTavyA: | te tu mAyAvino vaJcanAbhiprAyA mAyAzAThyabahulA: | ato na tathA zukladharmANAM bhAjanabhUtAstadyathA devA: | ata ekadA [7] sUtrAntareSu pRthaggatinirddezena nirdiSTA: | [te]{7 ##Tib. de dag.##} surA eva samAnA na suradharmamAdAya vartante | tasmAda- surA: | balavattarazca devaputra: {8 ##Tib. adds here ati-(ches.##)}kupita: samAno durbalataraM devaputraM [##Tib. 48a. 1##] svasmAdbhavanAtpracyAvayati pravAsayati | tasmAddevAstrividhaM du:khaM pratyanubhavanti cyavanapatanadu:khaM madgubhAvadu:khaM chedanabhedanavadhapravAsanadu:khaM ca || [rUpArUpyAvacarA:] [2] rUpArUpyAvacarANAM sattvAnAM nAsti sarvaza eva {9 ##Tib. de. dag; MS tu for tad.##}tadda:khaM | du:khAyA vedanAyA yasmAtte sattvA na bhAjanabhUtA: | api tu [3] dauSThulya- du:khena te’pi du:khitA: saklezatvAtsAvaraNatvAccyutau sthAne vAsvatantratvAt | anAsravo dhAtu: sarvadauSThulyadu:khasamucchinna: | [4] tasmAtparamArthatastadeva sukhaM | sarvamanyaddu:khaM veditavyaM || @091 tatra narakeSu caturvidheSvapi sukhapratisaMvedanA nAsti | yathA narake- SvevaM trividheSu{1 ##Not in Tib.##} preteSu | [5] mahardhikeSu{2 ##Tib. rdsu. hphrul. chen. po. MS -tsvetam (apparent for -sv evam adhikesU#} preteSu{3 ##Tib. yi. dags; MS tiryaksu.##} manuSyeSu ca bahirmukhanirgata- {4 ##? Tib. phyi. rol. du. bltas. pa. las. byun. pahi.##}mupakaraNasukhaM du:khavyatikIrNavyatimizramupalabhyate || tatra manuSyeSu cakravartisukhamagryaM zreSThaM [6] praNItaM | cakra[26 kha]varto punarloka utpadyamAna: saptaratnasamanvAgata utpadyate | yasyemAnyevaM bhUtAni saptaratnAni bhavanti | tadyathA cakraratnaM [hastiratna]{5 ##Tib. glan. po. rin. po. che. See mahavyutpatti, CLXXXII, 9-16; Digha Nikaya, I. 89.##}mazvaratnaM maNi[7]ratnaM strIratnaM gRhapatiratnaM pariNAyakaratnameva saptamaM || kathaM rUpamasya tasminsamaye cakraratnaM sambhavatIti yathAsUtrameva [##Tib. 48b. 1##] saptAnAM ratnAnAM prAdurbhAvo vaktavya: || tatra cAturdvIpikasya koTTarAjAna: svayamevopanamanti | ime devasya janapadA: | tAndeva samanuzAsatu{6 ##So the MS.##} | vayaM devasyA[nu]yAtrikA{7 ##Tib. rjes. su. mchig. lags. so. ; for mchig. lags. (?) one may expect qcod. pa.##} bhaviSyAma: | tatra rAjA cakra[2]vartyAjJApayati | tena hi yUyaM grAmaNya:{8 ##Lit. for this Tib. is gron. gi. bdag, but in our text it has gtso. bo. dag, for which Skt. has mukhayah ‘chiefs’.##} svakasvakavijitAni samanuzAsata dharmeNa mAdharmeNa | mA ca vo’dharmacAriNo viSamacAriNo rASTre [3] vAso roceta{9 ##Tib. has, however, ma. gzug. sign (?).##} | tridvIpikasya dUtasampreSaNenopanamanti | dvidvIpikasya vyuttiSThante | AkalitAzcopa [4] namanti | devA punarmahatIM svargabhUmiM pratyanubhavanti varNavanto ratibahulA: sveSu vimAneSu cirasthitaya: | te’ntarbahi:kAyena zucayo nirAmagandhA: | [5] teSAM yAnyazucidravyANi | tadyathA rajo malamasthisnAyuzirAvRkkAhRdayA- dIni{10 ##MS-dayah.##} tadyathA manuSyANAM | tAni na bhavanti | caturvidhAni ca teSAM vimA- @092 nAni bhavanti | suvarNamayAni rUpya [6] mayAni sphaTikamayAni vaidUrya- mayAni | nAnAbhaktivicitritAni kUTAgAraramaNIyAni harmya (?){1 ##MS tiha. Tib. ba. gam. which means a ‘dome’ on the top of a house. The Skt. word attala ‘watch-tower’ and harmya are used for it. See the next word in the text.##}ramaNIya- kAni harmya{2 ##For harmya. Tib, has bsil. khan. lit. hima-or sitala-grha `cool house’.##}ramaNIyakAni vedikAramaNIyakAni [7] jAlavAtAyanaramaNIya- kAni nAnAmaNipratyarpitA{3 ##Tib. lit. maniganakhacitani. (nor. buhi. tshogs. kyis. spras. sin. See below (Tib. 49a. 4).##}nyAmuktAvabhAsAni samantato bhAnti || tathA bhojanavRkSA yato bhojanaM caturvidhA sudhA [##Tib. 49a. 1##] nirvartate | nIlA pItA lohitAvadAtA | evaM pAnavRkSA yato madhumAdhavaM{4 ##Here madhava means madhu-, madya (Tib. sbran. chan) `intoxicating drink from honey’.##} pAnaM{5 ##Omitted in Tib.##} nirvartate | yAnavRkSA yato [2] vicitrANi yAnAni nirvartante rathayugma {6 ##Tib. khyogs. gyogs. ‘covered palanquin’ (dola).##}zivikAprabhRtIni || vastravRkSA yato vividhAni vastrANi sUkSmANi [sthUlAni]{7 ##Tib. che. son.##} suzuklAni nAnAvidharaGgANi suvarNa [3] bhaktivicitritAni prAdurbhavanti | alaGkAravRkSA yato vividhA alaGkArA nirvartante maNaya: keyUrA: kuNDalAni harSA(:) {8 ##A kind of neck ornament,## hAsuli (?)}kaTakA hastAbharaNAni pAdAbharaNAni | eva [4] mbhAgIyA vicitrA: alaGkArA vicitramaNipratyarpitA:{9 ##See Tib. 48b. 7.##} prAdurbhavanti || gandhadhUpamAlyavRkSA yato vicitrA gandhA vividhA dhUpA vividhAni mAlyAni | [5] yeSAM pAriyAtraka: kovi- dAro’gra: zreSTho vara: praNIta: | tasya paJca yojanAni mUlAbhiniveza:{10 ##Tib. omits abhinivesA#} | yojana- zatamuJca: | azItiyojanAni zAkhApatra [6] palAzaM spharitvA tiSThati | tasya sarvapariphullasya yojanazatamanuvAtaM gandho vAti | paJcAzadyojanAni prativAtaM | tasya cAdhastAddevAsrayastriMzAzcaturo vArSikA{11 ##Here according to Tib. varsika means ‘of the year’.##}nmAsAn [7] divyai: @093 paJcabhi: kAmaguNai: krIDanti || tathA hAsyanRtyagItavAditavRkSA yato hAsya- [nRtya] {1 ##Tib. gar.##}gItavAditAnAM vicitrANi bhAjanAni [27 ka] nirvartante || tathA [##Tib. 49b. 1##] bhANDopaskaravRkSA yato vicitrA bhANDopaskarA nirvartante | tadyathA [bhojana] {2 ##Tib. kha. zas.##}bhANDopaskara: pAnabhANDopaskara: zayanAsana- bhANDopaskara ityevambhAgIyo bhANDopaskara: | [2] teSAM yathepsitaM yathAkarma tAnyupakaraNAnyupabhoktukAmAnAM haste prAdurbhavanti || tatsadRzo{3 ##Tib. de. dan. hdra. bar; MS tadanusadrisair.##}vimAnavibhUtisukhaparibhogazcAsurANAmapi [3] veditavya: || uttareSu puna: kuruSvevaMrUpA eva vRkSA kalpavRkSA ityucyante | yataste vRkSAdeva svayaM gRhNanti no tu cintitaM haste santiSTate | akRSToptazca tatra zAli: | amamAzca te [4] sattvA aparigrahA niyataM ca vizeSagAmina: || tatra ca zakrasya devendrasya sarvazreSTho vaijayanta: prAsAdo [5] yatraikaviMzati{4 ##MS. ekavimsatam.##}- rniryUha{5 ##A kind of turret.##}zataM | niryUhe niryUhe kUTAgArazataM | kUTAgAre kUTAgAre saptAva- varakA:{6 ##Tib. khan. mig. Generally avavaraka is found as apavaraka an inner apartment.##} | avavarake’vavarake saptApsarsa: | apsaraso’psarasa: sapta [sapta]{7 ##Tib. bdun. bdun.##} paricArikA: || sarvazca bhUmibhAgo devAnAM [6] pANitalasamo{8 ##After devanam MS reads samah and has pani^ jatah for pani^ tala-samah, for which Tib. has lag. mthil. bzin. du. mnam.##} notkUlanikUla:{9 ##In such cases kula means `declivity, slope’. In Xylograph read mtho. dman for mthon. dman.##} sparzakSamazca | nikSipte pAde sa namati | utkSipte pAda unnamati | jAnu- mAtraM ca nityakAlaM mandArakai:{10 ##Tib. and Buddhist Skt. mandarava for mandaraka.##} puSpairavakIrNastiSThati | tatra purANAni puSpANi [7] vAyurapaharati | navAni puSpANyupasaMharati || @094 tasyAzca devapuryAzcaturdizaM vIthyo’bhirUpA darzanIyA [##Tib. 50a. 1##] [vicitrA:]{1 ##Tib. rnam. pa. sna. tshogs.##} sumApitA: | catvAri ca caturdizaM dvArANi mApitAnyabhirUpANi darzanIyAni prAsAdikAni vicitrAbhirUpaprabhUtapakSAdhiSThitAni |{2 ##Tib. omits dvarani^ dhisthitani.##} cattvAri codyAnAni caturdizameva | tadyathA caitrarathaM pAruSakaM{3 ##Mahavyutpatti has Parusaka (v. 1. Parusya) and Misraka (4196 and 4195) respectively.##} mizrakaM nandanavanaM ca | tata: pareNa catasra: saubhUmayo’bhirUpA darzanIyA: prAsAdikA: [2] uttara- pUrveNa ca devapUryA: sudharmA devasabhA yatra devA: pravizyArthaM cintayanti tula- yantyupaparIkSante | tasya ca sAmantakena pANDukambalazilA zvetAbhirUpA darza- nIyA [3] prAsAdikA | te ca devA: svayaMprabhA: | teSAM rAtrinimi- ttAni prAdurbhavanti | yatasteSAmevaM bhavati pratyupasthitA rAtrirniryAto divasa: | tadyathAlasyaM paJcabhi: kAmaguNairakrIDitukAmatA styAnamiddhaM | zakunayazca [4] na nikUjanta ityevaMbhAgIyAni nimittAni || te rAtriM divasAnyekAntasukhasaumanasyasamarpitA divyai: paJcabhi: kAma- [5] guNai: ramamANA ekAntapramAdavazagA nRtyazabdai[rgItazabdai]{4 ##Tib. gluhi. sgra. rnams.##}rvAditazabdai- rnaTanartakahAsakalAsaka{5 ##Tib. hjo. sgeg.##}zabdai: | [6] vicitraizca rUpadarzanairekAntamanojJai: | vicitraizca gandhairekAntasurabhibhi: | vicitraizca rasairekAntasvAdubhi: | vicitraizca spraSTavyairapsara:pradhAnai [7] rekAnta-[27 kha] sukhasparzairapahRtamAnasA: kAla- matinAmayanti | idamevaMrUpaM devA: sukhaM pratyanubhavanti | na ca teSAM vyAdhirna paribhedo na jaropa{6 ##Tib. omits upa^##}labhyate | na ca sahajaM [##Tib. 50b. 1##] du:khaM bhojanapAnavidhAtakRtaM | nApi tadanyAni {7 ##MS adds here vighata-##}du:khAni pUrvavattadyathA manuSyeSu || [rUpAvacarA:] rUpAvacarA devA: prathamadhyAnabhUmikA vivekajaM prItisukhaM pratyanubhavanti | dvitIyadhyAnabhUmikA: [2] samAdhijaM prItisukhaM pratyanubhavanti | tRtIya- @095 dhyAnabhUmikA niSprItikaM sukhamaNDaM{1 ##So the MS. For manda Tib., which is very indistinct here, seems to read smin. po., but according to Skt. we want here snin. po. The word manda may be taken here in the sense of sara 'pith’.##} pratyanubhavanti | caturthadhyAnabhUmikA upekSAsmRtiparizuddhaM zAntaM{2 ##Tib. zi. bahi.##} sukhaM pratyanubhavantyAniJjyaM || [ArUpyAvacarA:] [3] ArUpyotpannA[:] zAntavimokSikaM sukhaM pratyanubhavanti | api khalu SaDbhirvizeSai{3 ##Here Tib. text seems to be defective, after ^visesaih there being only parimanavisesena (tshad. kyi. bye. brag. dan).##}rdu:khavizeSo veditavya: sukhavizeSo vA | pari- mANavizeSeNa saukumAryavizeSeNa pratyayavizeSeNa kAlavizeSeNa cittavizeSeNa AzrayavizeSeNa ca | yathA yathA sukumAratara:{4 ##The word ^tarah (Tib. sin. tu). is omitted in MS.##} kAyo{5 ##Tib. lit. mamsa (sa).##} bhavati tathA tathA du:khavizeSo bhavati | yathA yathA sukumAratara Azrayo bhavati tathA tathA du:khavizeSo bhavati{6 ##This sentence is omitted in Tib.##} | yathA yathA pratyayAstIvratarA: [4] pracuratarA vicitratarA bhavanti tathA tathA du:khavizeSo bhavati | yathA yathA kAlo dIrghataro nirantarazca bhavati tathA tathA du:khavizeSo bhavati | yathA yathA pratisaMkhyAnabalikataraM{7 ##Tib. so. sor. ma. brtags. sin. tu. stobs.##} cittaM [5] bhavati tathA tathA du:khavizeSo bhavati | yathA yathAzrayo{8 ##Tib. lit. dehah (lus).##} du:khabhAjanabhUtataro bhavati tathA tathA du:kha- vizeSo bhavati || yathA du:khavizeSa evaM sukhavizeSo’pi vistareNa yathAyogaM vedi[6]tavya: || api khalu dvividhaM sukhamanAryadhanajamAryadhanajaM ca | tatrAnAryadhanajaM sukhaM yaccatvAryupakaraNAni pratItyotpadyate{9 ##Tib. brten. nas. byun. baho.##} | tuSTyupakaraNaM puSTyupakaraNaM{10 ##Tib. reading lta. bahi. yo. byad suggests drstyupa^. Note on p. 96, 1.4 the MS has pustyupa^ and not tustyupa as printed.##} [7] zuddhyu- pakaraNaM sthityupakaraNaM ca || @096 tatra tuSTyupakaraNaM | tadyathA yAnaM{1 ##Tib. not clear.##} vastramalaGkAro hAsyanRtyagItavAditaM gandha{2 ##Tib. adds here –puspa-(me. tog.).##}mAlyavilepanaM vicitrapraNItabhANDopaskaratA [##Tib. 51a. 1##] Aloka- strIpuruSa{3 ##According to Tib. we are to take here dvandva or co-ordinative compound with these three words.##} paricaryA kozasannidhizca || tatra tuSTyupakaraNaM | tadyathA Ananda {4 ##Tib. though here not legible seems to read dgah. ba. la.; MS atarkka, it cannot be explained.##}vyAyAma[:] zilAcakravyAyAma- [o] gadAcakravyAyAma [2] ityevaMbhAgIyaM || tatra zuddhyupakaraNaM | tadyathA darbha{5 ##Tib. adds here –durva- which is transliterated.##}zaGkhabilvaM pUrNakumbha ityevaMbhAgIyaM || tatra sthityupakaraNaM bhojanaM pAnaM ||{6 ##In Tib. here ends Bam. po. V.##} tatrArya [3] dhanajaM sukhaM yatsaptAryANi dhanAni pratItyotpadyate zraddhAdhanaM zIla- dhanaM hrIdhanamapatrApyadhanaM zrutadhanaM tyAgadhanaM prajJAdhanaM || tatra [4] paJcadazabhirAkArairanAryadhanajAtsukhAdAryadhanajaM sukhaM viziSyate | katamai: paJcadazabhi: | anAryadhanajaM sukhaM duzcaritasamutthAnAya [5] bhavati | AryadhanajaM tu na tathA{7 ##For na tatha Tib. reads sucaritasamutthapanaya bhavati (legs. par. spyod. par. kun. nas. slon. ba. yin. no.)##} | punaranAryadhanajaM sukhaM sAvadyaratisamprayuktaM [Arya- dhanajaM [6] tvanavadyaratisamprayuktaM |]{8 ##Tib. hphags. pahi. nor. las. byun. ba. la. ni. kha. na. ma. tho. ba. med. la. dgah. ba. dan. ldan. pa. yin. no.##} punaranAryadhanajaM sukhaM parIttamakRtsnA- zrayavyApitayA | AryadhanajamudAraM [28ka] [7] kRtsnAzrayavyApitayA | punaranAryadhanajaM na sArvakAlikaM bahi:pratyayAdhInatayA | AryadhanajaM tu sArva- kAlikamadhyAtmapratyayAdhInatayA | punaranAryadhanajaM [##Tib. 51b. 1##] na sArvabhUmikaM kAmAvacaratvAdeva | AryadhanajaM puna: sArvabhUmikaM traidhAtukAva- @097 caramapratisaMyuktaM ca || punaranAryadhanajaM [2] nAyatyA[m] AryAnAryadhanA- vAhakaM{1 ##So the MS here and below. Tib. reads thob. pa. byed. pa. which suggests prapaka and thus supports vahaka.##} AryadhanajaM tvAyatyAmAryAnArya{2 ##Tib. omits here arya.##}dhanAvAhakaM || punaranAryadhanaja- mupabhujyamAnaM [3] parikSayaM paryAdAnaM gacchati | AryadhanajaM tu niSevyamANaM {3 ##Tib. che. ba. MS prtha-##}pRthu{4 ##Tib. puts it after udakena which follows.##}vRddhivaipulyatAM gacchati || punaranAryadhanajaM parairAcchedyaM rAjabhirvA caurairvA pratyarthibhirvAgninA vodakena vA | [4] AryadhanajaM tvanAcchedyaM || punarArya- dhanajamita AdAyAgamanIyaM | AryadhanajaM punarita AdAya gamanIyaM || [5] punaranAryadhanajaM niSevyamANaM na tRptaye{5 ##Tib. lit. paryaptijnanaya (chog. ses. pa.) For trpti in Tib. we have noms. pa, or tsim. pa.##} bhavati | AryadhanajaM tu niSevyamANaM niSThA{6 ##Tib. mthah generally meaning anta.##}gamanatastRptaye bhavati || punaranAryadhanajaM sabhayaM [6] savairaM sopadravaM saparidAddaM | na cAyatyAM du:khaprahANAya bhavati || tatra sabhayamanAgatAyA du:kho- tpatterAzaGkApadasthAnabhUtatvAt | [7] tatra savairaM kalahabhaNDanavigraha- vivAdasthAnabhUtatvAt | sopadravaM vyAdhijarAmaraNapadasthAnabhUtatvAt | tatra saparidAhaM [##Tib. 52a. 1##] kuSThavyAdhikaNDUvada{7 ##For-vad (Tib. bzin. du). MS –pada. For kustha- in Tib. generally we have mdze, or ru-ta, but our Xylograph here appears to read mi. hdze. For kandu generally gyan. pa. in Tib. there is prugs. pa (?) which has no meaning.##}pariniSpannasukhatayA viparyAsapadasthAnabhUtatvAcchokaparidevadu:khadaurmanasyopAyAsapadabhUtatvAcca | [2] tatra nAyatyAM du:khaprahANAya rAgAdiklezopaklezapadasthAnabhUtatvAt || Arya- dhanajaM tvabhayamavairamanupadravamapari[3]dAhakaramAyatyAM du:khaprahANAya | eta- dviparyayeNa vistareNa yathAyogaM veditavyaM || api khalu paJcabhirAkArairbAhyA- tkAminAM kAmaparibhogAdAryANAM prajJAjIvinAM dharmaparibhogo [4] viziSyate yenArya: prajJAjIvyanuttara[#]M prajJAjIvikAM{8 ##MS ^jivikanam.##} jIvatItyucyate’saMkliSTatvAddharma- @098 paribhogasyAtyantikatvAddharmaparibhogasyaikAntikatvAddharmaparibhogasyA[5]sAdhAraNa- tvAttadanyai: prajJAjIvibhirdharmaparibhogasya pariniSpannasukhatvAnnihatamArapratyarthi- katvAcca dharmabhogasya || tatra kAminAM kAmasukhaM [6] saumanasyasthAnIyamanunayAnugataM daurmanasyasthAnAyaM pratighAnugatamupekSAsthAnIyamapratisaMkhyAyo{1 ##For apratisamkhyaya Tib. so. sor. brtags. pa. ma. yin. pa. which clearly suggests apratisamkhya. while apratisamkhyaya is doubtful.##} pekSAnugataM | natu tathAryaprajJA- jIvinAM dharma{2 ##In Tib. dharma (chos) is omitted.##} paribhoga: || [7] punaraparaM kAminAM kAmopabhogasya pUrvA koTI na prajJAyate | anitya- tayAnyAnkAmAMstyajantyanyAn kAmAllaM^bhante | ekadA ca na labhante | na tu tathAryaprajJAjIvinAM dharmopabhoga: [##Tib. 52b. 1##] punaraparaM kAminAM{3 ##Tib. kaminam (hdod. pa. can); MS kamika.##} kAmopabhoge vartamAnAnAM tadeva vastvekatyAnAM saumanasyasthAnIyaM bhavati | [28 kha] tadevaikatyAnAM daurmanasyasthAnIyAni vA | puna: kiJcitkAlaM saumanasyasthAnIyAni bhavanti | [2] kiJcitkAlaM daurmanasyasthAnIyAni | na tu tathAryaprajJAjIvinAM dharmopabhoga: || punaraparaM [ito bAhyAnAM]{4 ##Tib. hdi. las. phyi. rol. pahi.##} saMtyaktakAmAnAM{5 ##Tib. hdod. pa. kun. nas. spans. pa. rnams. ni.##} prajJAjIvinAM teSu teSu{6 ##These two words are not supported by Tib.##} dRSTigateSu [3] svavikalpa{7 ##Tib. ran. gi. rtog.##}samutthApiteSu mithyAdhimuktipadeSu sthAmaza: parAmRzyAbhiniviSTacetasAM sakAmasaMklezo’nuSakta eva bhavati | vItarAgANA- mapi [4] puna: pratyudAvRttirbhavati | natu tathAryaprajJAjIvinAM dharmopabhoga: || punaraparaM {8 ##Tib. kama-(hdod. pa. la.) for dharma.##}dharmopabhoginAM tadvItarAgANAM ca laukikAnAmapi pariniSpannaM kAmasukhaM viveka[5]sukhaM ca bhavati | mArapratyarthikAnugataM ca mAyopamaM pratizrutkopamaM pratibimbopamaM marIcikopamaM stapnopamaM mAyAkRtAlaGkAropamaM ca yatsukhaM @099 [tad]{1 ##Tib. de. la.##} vAlA: kAmopa [6] bhogino laukikavItarAgAzconmattakopamA: prati- niSevante | mattakAdyupamAzca nirjitamArasaMgrAmAzca paribhuJjate | tasmAdapari niSpannazca bhavati anihitamArapratyarthikazca | [7]natu tathAryaprajJAjIvinAM dharmopabhoga: || api khalu kathaM traidhAtukAvacarANAM sattvAnAmAzrayo draSTavya: | tadyathA saparidAho gaNDo dauSThulyAnugatatvAt || kathaM tasminnAzraye sukhavedanopanipAto [##Tib. 53a. |##] draSTavya: | tadyathA saparidAhe gaNDe zItasaMsparzopanipAta: || kathaM tasminnAzraye du:khavedanopanipAto draSTavya: | tadyathA [2] saparidAhe gaNDe kSAropanipAta: | kathamasminnAzraye’du:khAsukhavedanopanipAto draSTavya: | tadyathA tasminneva saparidAhe gaNDe zItakSAravinirmuktaprakRtiparidAha: || ata eva bhagavatA sukhA vedanApi{2 ##MS ^vi.##} pariNAmadu:khatayA du:khetyuktA | du:khA: punardu:khA du:khatayA | [3] adu:khasukhA vedanA saMskAradu:khatayA du:khetyuktA || yadapyuktamasti sAmiSA prIti: | asti nirAmiSA nirAmiSatarA nirAmiSa- tamA [4] prItiriti | tadapi yathAsUtrameva vistareNa veditavyaM dhAtudvaya{3 ##Tib. gnis, but it is not clear.##}- patitaM || yatpunarbhagavatA saMjJAvedayitanirodhasukhaM sukhAnAmagratvena vyavasthApitaM tadvihArasukha [5] mabhisandhAya no tu vedayitasukhaM || yadapyuktaM trINi sukhAni rAgavirAgo dveSavirAgo mohavirAga iti | tAnyetAni [6] trINi du:khAnyanAsrava eva dhAtAvupalabhyate{4 ##Tib. vidyate (yod. de).##} || tasmAdebhistribhistribhi: sukhairnityakAlaM sukha evAnAsravo [29 ka] dhAtu: || [AhAraparibhoga:] tatrAyamAhAraparibhoga: | tadyathA jAtAnAM bhUtAnAM traidhAtukAvacarANAM [7] sattvAnAM caturbhirAhArai{5 ##Tib. zas. rnam. pa. bzi. po. rnams. kyis. MS caturbhirakarair.##}ryAvadAyu:sthitirbhavati | yAvatA tatra tribhirAhArai:{6 ##Tib. zas. rnam. pa. gsum. gyis. MS ^akaraih.##} sparzena @100 mana:{1 ##Tib. yid. la. sems. pa. dan.##}saJcetanayA na sarveSAM traidhAtukAvacarANAM sattvAnAM sthiti [##Tib. 53b. 1##]- rbhavati | kavaDIkAreNa puna: kAmAvacarANAmeva sattvAnAM sthitirbhavati | yAvatA tatra narakopapannAnAM sattvAnAM sUkSma: kAvaDIkArAhAragarbho vAyurvAti | yena teSAM sthitirbhavati | yAvatA tirazcAM pretAnAM [2] manuSyANAM caudArika AhAro yaM te kavaDIkRtya bhakSayanti | ya eva puna: sUkSmakalalAdigatAnAM sattvAnAM devAnAM ca kAmAvacarANAM | tathAhi | teSAM bhuktamAtra eva kavaDIkAra [3] AhAra: kAye sarvAGgeSvanuvisara{2 ##Tib. son. nas. lit. gatva; MS anuvisar^.##}JjarAmApadyate | na ca teSAmuccAraprasrAva: santiSThate || [maithunaparibhoga:] tatrAyaM maithunaparibhogo nArakANAM sattvAnAM sarveNa sarvaM nAsti | tathA hi te [4] tIvraM ca du:khaM pratyanubhavanti vicitraJca dIrghaM ca nirantaraM ca | tatazca teSAM puruSANAM strISu strIcchanda eva notpadyate | strINAM ca puruSe puruSacchanda eva notpadyate | kuta: punaranyonyaM dvaya [5] samApattiM samApatsyante || tiryakSu preteSu manuSyeSu sukhadu:khavyatikIrNatvAdAzrayANA{3 ##Here asraya implies deho 'body'. Tib. lus.##}masti maithunayoga:{4 ##MS indistinct. Tib. sbyor. ba.##} | te cAnyo’nyaM striyazca puruSAzca dvayadvayaM samApadyante | azuci ca muJcanti | [6] devAnAM kAmAvacarANAmasti maithunasaMyogo no cAzucinirmokSa: | nirgacchanvA- yureva nirgacchatIndriyadvAreNa | tatra cAturmahArAjakAyikAnAM dvayadvaya- samApattyA dAho vigacchati{5 ##See AK, III. 69b.d : kamabhujas tu sat | dvandvalinganapanya- ptihasiteksanamaithunah || See here also Poussin’s note.##} | yathA cAturmahArAjakAyikAnA [7] mevaM trAyastrizAnAM yAmAnAmanyonyaM pariSvajanamAtrakeNa dAho vigacchati | tuSitAnA- manyonyaM parigrahaNamAtrakeNa dAho vigacchati | nirmANaratInA [##Tib. 54a. |##]- manyonyaM hasitamAtrakeNa dAho vigacchati | paranirmitavazavartinAmanyonyaM cakSuSA cakSurupanidhyAya nirIkSitamAtrakeNa dAho vigacchati | tatra triSu [dAraparigraha AvAhavivAhazca] dvIpeSu jambUdvIpe [2] pUrvavidehe’varagodAnIye{6 ##Ak. iii. 2. 145.##} ca dAraparigraha AvAha- @101 vivAhazca{1 ##A K, iv. 166. See the other references given there. Here yasomitra says (Wogihara, p. 409) : avaho darikaya darakagrhaga- manam. vivaho darakasya darikagrhagamanam. The two words mean in fact the marriage of a son and daughter respectively. See Dighanikaya. i. 99. on avahana and vivahana; Sumangalavilasini, i. 96 : avahanam nama imassa darakassa asukakulato asuka- nakkhattena darikam anethathati avahakaranam. vivahanan’ti imam darikam asukassa nama darakassa asukanakkhattena detha. evam assa vuddhi bhavissatiti.##} prajJAyate | uttareSu kuruSvamamatvAdaparigrahatvAtteSAM sattvAnAM nAsti dAraparigraho nAvAhavivAha: | [3] yathA triSu dvIpeSvevaM preta [nara] keSu kAmAvacareSu ca deveSu | sthApayitvA nirmANaratInparanirmitavazavartinazca devAn kAmAvacareSu devanikAyeSu [4] nApsarasAM garbha:santiSThate | cAturmahArAjakAyikAnAmaMse votsaNge vA mAtApitro: paJcavarSako vA dAraka aupapAduka: sambhavati{2 ##See Lokaprajnapti (Cosmologie buddhique. p. 300. as quoted by Poussin. Ak, iii. 164-5.##} trAyastriMzakAnAM SaDvarSako vA yAmAnAM [5] saptavarSako vA tuSitAnAmaSTavarSako [29 kha] vA nirmANaratInAM navavarSako vA paranirmitavazavartinAM dazavarSako vA dArako’M- se votsaGge vaupapAduka: sambhavati |{3 ##AK. III. 70a_^ : pancavarasopamo yavad dasavarsopamah. sisuh | sambhavaty esu ||##} | [upapattiprajJaptivyavasthAnaM] [6] tatredamupapattiprajJaptivyavasthAnaM | tisra: kAmopapattaya:{4 ##AK. III. 71a-b. kamopapattayas tisrah kamadevah samanusah Itivuttaka, 94 : tisso ima bhikkhavo kam’upapattayo. katama tisso ? pacc’upatthitakama nimmanaratino paranimmitavasavattino; Digha. iii. 218.##} | santi sattvA: pratyupasthitakAmA ye pratyupasthitai: kAmairaizvaryaM vaze vartayanti | te puna: katame | [7] tadyathA | sarve manuSyAzcAturmahArAjakAyikAzca devAnupAdAyA ca tuSitebhya: | iyaM prathamA kAmopapatti: ||{5 ##Digha Nikaya, iii. 218 : santa avuso satta pacc’uupatthitaka- ma. te paccupatthitesu kamesu vasam vattenti. seyyathapi manu ssa- ekacce ca deva ekacce ca vinipatika. ayam pathama kam’supapatti.##} santi sattvA nirmitakAmA ye nirmAya nirmAya kAmAkAmAnaizvaryaM vaze varta- yanti | [##54b. 1##] te puna: katame | tadyathA devA nirmANarataya: | teSAM ca nirmANa- @102 ratInAM devAnAmAtmanimittaM kAmanirmANaM samRdhyati | na paranimittaM | tataste svanirmitaireva kAmairaizvaryaM vaze vartayanti | iyaM dvitIyA kAmopapatti ||{1 ##Digha Nikaya, iii. 218: sant’ avuso satta nimmitakama te nimmetva nimmetva kamesu vasam vattenti. seyyathapi deva nimmanarti. ayam dutiya kam’upapatti.##} santi sattvA paranirmitakAmA ye paranirmitairapi kAmairaizvaryaM vaze vartayanti | tadyathA devA: paranirmitavazavartina: | [2] tathA hi teSAM devAnAmAtmanimitta- mapi nirmANaM samRdhyati paranimittamapi | tataste [3] svanirmANe’lpotsukavihAriNa: parinirmitai: kAmairaizvaryaM vaze vartayanti | yena te paranirmitavazavartina ityucyante | na tu te paranirmitAneva kAmAnniSevanti api tu [4] svanirmitAnapi | iyaM tRtIyA kAmopapatti: ||{2 ##Digha Nikaya, iii. 218: sant’avuso satta paranimmitakama. te paranimmitesu kamesu vasam vattenti. seyyathapi deva paranim- mitavasavatti. ayam tatiya kam’upapatti.##} [sukhopapatti:] tisra imA: sukhopapattaya:{3 ##AK. III. 71^ : sukhopapattyas tisro navatridhyanabhumayah. Digha iii. 218 : sant’avuso uppadetva uppadetva sukham viharanti. seyyathapi deva Brahmakayika. ayam pathama sukh’upapatti.##} | santi sattvA ye vivekajena prItisukhena kAmamabhi- Svandayanti | tadyathA devA: prathamadhyAnabhUmikA: | [5] iyaM prathamA sukhopapatti: || santi sattvA ye samAdhijena prItisukhena kAmamabhiSyandayanti | tadyathA devA dvitIyadhyAnabhUmikA: iyaM dvitIyA sukhopapatti: ||{4 ##Digha., iii. 218 : sant’avuso satta sukhena abhisanna parisanna paripura paripphuta. te kadaci karahaci udanam udanenti ‘aho sukham aho sukham’ ti.##} santi sattvA ye niSprItikena sukhena [6] kAmamabhiSyandayanti tadyathA devA- stRtIyadhyAnabhUmikA: | iyaM tRtIyA sukhopapatti: ||{5 ##Digha., iii. 218 : sant’avuso satta sukhena abhisanna parisanna paripura paripphuta, tesan tam yeva tusitasukham patisamvedenti, seyyatha pi deva subhakinna (V. l. ^kinha). ayam tativa sukh’ upapatti-##} kena kAraNena tisra: kAmopapattaya: | tizrazca sukhopapattayo vyavasthApitA: || @103 [tisra eSaNA:] Aha | tisra imA eSaNA: [7] kAmaiSaNA bhavaiSaNA brahmacaryeSaNA ca |{1 ##Digha. iii. 16.##} tatra ye kecicchramaNA vA brAhmaNA vA kAmaiSaNAmApadyante sarve te tisRNAM kAmopapattInA- marthe | nAta uttarA nAma bhUya: | tatra ye kecicchramaNA [##Tib. 55a. 1##] vA brAhmaNA vA {2 ##Tib. srid. MS bhayai^.##}bhavaiSaNAmApadyante sukhanimittaM sarve te yadbhUyasA sukhakAmatayA tisRNAM sukho- papattInAmarthe | [2] tanubhyastanutarakAste ye’du:khAsukhAyA: zAntAyA upapatterarthe{3 ##Here upapatti is in the sense of utpatti (Tib. skye. ba.)##.} eSaNAmApadyante | tasmAttata Urdhvamupapattirna vyavasthApyate || ye kecicchramaNA vA brAhmaNA vA brahmacaryeSaNAmApadyante sarve te'nAsravasya dhAtorarthe | apyeke mithyAbrahmacaryaiSaNAmApadyanta AniJjasyArtha AkAzAnantyAyatanasya vijJAnA- nantyAyatanasyAkiJcanyAyatanasya [30 ka] naivasaMjJAnAsaMjJAyatanasyArthe mithyA- [vi] {4 ##Tib. rnam. par. thar. pa; MS ^ [dhi] moksatah.##} [3] mokSata: parikalpitasya | sA ca sottarA{5 ##Tib. bla. na. yod; MS santara. Evidently wrong. Tib. bla. na. med. pa. meaning anuttara or niruttara.##} brahmacaryaiSaNA veditavyA | [4] niruttarA{6 ##Tib. bla. na. med. pa.##} punaranAsravasya dhAtorarthe || [AtmabhAvavyavasthApanaM] tatrAtmabhAvavyavasthApanaM | tadyathA | catvAra:{7 ##Tib. caturvidhah (rnam. pa. bzi.). See note 4 on p. 104.##} sattvAnAmAtmabhAvapratilambhA- straidhAtuke prajJAyante | {8 ##Tib. yod.##}astyAtmabhAvapratilambho yatrAtmasaJcetanA saGkrAmati na [5] parasaJcetanA | tadyathA | santi kAmadhAtau krIDApramoSakA{9 ##Cf. kridapradusika, Pali khiddapadosika. v. 1 ^padusika AK, ii. 164; iii. 219; Digha., i. 19.##} nAma devA: | te’sminsamaye{10 ##Tib. yasmin (gan. gi. tshe).##}’tyarthaM krIDAratimaNDanasthAnamanuyuktA viharanti | teSAM tathA viharatAM smRti: pramucyate [6] smRtipramoSAtteSAM sattvAnAM tasmAtsthAnAccyuti- rbhavati | tathA santi mana:pradUSikA{11 ##Ak. ii. 219; Pali manopadosika. Digha., i. 20.##} nAma devA ye tasminsamaye{12 ##Tib. te yasmin samaye (de. dag. gi. tshe.)##} ‘nyonyaM cakSuSA @104 cakSurupanidhyA [ya] {1 ##Tib. pradhrsya (tshugs. su.) ? But see Digha. i. 20 : anna- mannam upanijjhayanta^ padusenti.##} prekSante | teSAM tathA prekSamANAnAmanyonyaM manAMsi [7] praduSyanti mana:pradoSAtteSAM sattvAnAM tasmAtsthAnAccyutirbhavati || astyAtmabhAvapratilambho yatra parasaJcetanA krAmati nAtmasaJcetanA | tadyathA kalalagateSu ghanagateSu [##Tib. 55b. 1##] pezIgateSvarbudagateSu mAtu: kukSigateSu sattveSu || astyAtmabhAvapratilambho yatnAtmasaJcetanA krAmati parasaJcetanA ca | [2] tadyathA teSveva jAteSu paripUrNendriyeSu paripakvendriyeSu || astyAtmabhAvapratilambho yatra naivAtmasaJcetanA krAmati na parasaJcetanA | tadyathA [3] rUpyArUppAva{2 ##Tib. gzugs. dan. gzugs. med. pa. na. MS rupyavarupya^.##}careSu deveSu nArakeSu narakopameSu preteSu tathAgatadUte{3 ##So in Tib. : de. bzin. gsegs. pahi. pho. na. dan. It is the same as jinaduta, for example, one Suka was sent by bhagavat to Amrapali. A messenger of the Buddha cannot be killed before he discharges his mission. See Ak, ii. 220.##} caramabhavike maitrI [4] samApanne nirodhasamApanne’ntarAbhavike cetyeyaMbhAgIyeSu sattveSu ||{4 ##See here Digha., iii. 231; Anguttara : Nikaya ii. 159 : Cattaro’me bhikkhave attabhavapatilabha. Katame cattaro ? Atthi bhikkhave attabhavapatilabho yasmim attabhavapatilabhe attasamcetana kamati no parasamcetana. Atthi bhikkhave attabhavapatilabho yasmim attabhavapatilabhe parasamcetana kamati no attasamcetana. atthi bhikkhave attabhavapatilabho yasmim attabhavapatilabhe attasamcetana ca kamati parasamcetana ca. Atthi bhikkave attabhavapatilabho yasmim attabhavapatilabhe n’ev’ attasamce- tana kamati no parasamcetana. See also Ak. ii. 219. foot note: AKV (Ed. U. Wogihara, p. 170) : atmasamcetana atmana maranam, parasamcetana parena maranam. See also, I bid, kim atma samcetanaiva kramate. svayam mrtyutvat. anupakramanadhar- mano hi buddha bhagavanta ayurutsarga-vasitvalabhinas ca. The word atmabhava, Pali attabhava means (i) 'body’. Tib. lus; (ii) 'life’ ‘rebirth’ and sometimes (iii) character. quality of heart (atta) as in Suttanipata, 388 (See Pali-Eng. Dic. of PTS) Atmabhava-pratilambha or pratilabha is explained by some as assumption of an existence’.##} @105 [hetuphalavyavasthAnaM] tatra hetuphalavyavasthAnaM caturbhirAkArarveditavyaM | [5] lakSaNato’dhiSThAnata: prabhedato vyavasthAnatazca | tatra hetulakSaNaM{1 ##Tib. rgyuhi. mtshan. nid; MS hetuphala^.##} katamat | yatpUrvaM yacca pratiSThAya{2 ##Tib. gan. la. [b] rten. nas; MS pratistha.##} yacca saGgamya yasya dharmasya prAptirvA siddhirvA niSpattirvA [6] kriyA vA sa tasya heturityucyate | kiMpUrvA ki pratiSThAya kiM saGgamya kasya dharmasyotpattirbhavati | svabIjapUrvA bIjAzrayaM sthApayitvA tadanyamAzrayaM pratirUpiNa [7] marupiNaM vA karma ca pratiSThAya sahAyamAlambanaM ca saGgamya kAmapratisaMyuktAnAM rUpapratisaMyuktAnAmA- rUpyapratisaMyuktAnAmapratisaMyuktAnAmutpAditA bhavati | tacca [##Tib. 56a. 1##] yathAyogaM || kiMpUrvA kiM pratiSThAya kiM saGgamya kasya dharmasya prAptirbhavati | zrAvaka- pratyekabuddhatathAgatagotrapUrvAdhyAtmAGgabalaM pratiSThAya bAhyAGga [2] balaM saGgamya kleza- visaMyogasya nirvANasya prAptirbhavati || tatredamadhyAtmAGgabalaM | tadyathA yonizo manasikAro’lpecchatAdayazca | adhyAtmaM kuzalA dharmAstadyathA manuSyatvaM | [3] AryAyatane pratyAjAti: | indriyai- ravikalatA | aparivRttakarmAntatA{3 ##MS adds sa, not supported by Tib.##} | Ayatana [30 kha] gata: prasAda: | ityevaM- bhAgIyA dharmA adhyAtmAGgabalamityucyate || tatredaM bAhyAGgabalaM [4] tadyathA buddhAnAmutpAda: | saddharmasya dezanA | dezitAnAM dharmANAmavasthAnaM | avasthitAnAM cAnupravartanaM | paratazca pratyanukampA | ityevaMbhAgIyA dharmA bAhyAGga [5] balamityucyate || tatra kiMpUrvA kiM pratiSThAya kiM saGgamya kasya dharmasya siddhirbhavati | jJeyAdhi- muktirucipUrvA pratijJAhetUdAharaNaM pratiSThAya prativAdina [6] mavilomAM ca pariSadaM saGgamya sAdhyasyArthasya siddhirbhavati || kiMpUrvA kiM pratiSThAya kiM saGgamya kasya dharmasya niSpattirbhavati | zilpajJAnapUrvA tadanugaM vyavasAyaM pratiSThAya zilpakarmasthAnIyaM bhANDopaskaraM [7] tasya tasya zilpakarmasthAnasya siddhirbhavati || @106 [kiMpUrvA kiM pratiSThAya kiM saGgamya kasya dharmasya sthitirbhavati] {1 ##Tib. sna. na. yod. pa. ci. zig. ci. la. brten. nas. | ci. dan. phrad. na. chos. ci. zig. gnas. par. hgyur. ze. na.##} tRSNApUrvA punarAhArasthitikarmAzrayaM pratiSThAya catura{2 ##Tib. lit. caturvidhan (zas. rnam. pa. bzi.)##} AhArAnsaGgamya bhUtAnAM sattvAnAM [##Tib. 56b. 1##] sthitirbhavati | yApana{3 ##This and the following words are not ascertained in Tib. as it is indistinct here.##} puSTizca | kiMpUrvA kiM pratiSThAya kiM saGgamya kasya dharmasya kriyA bhavati | svabIja- pUrvotpattiM pratiSThAyotpattipratyayaM saGgamya sakarmakasya{4 ##Tib. adds svasva (ran. ran. gi.)##} dharmasya svakriyA prajJAyate {5 ##Not in Tib.##}svakarmakaraNaM [2] tadyathA cakSuSo darzanaM | {6 ##Omitted in Tib.##}evamavaziSTAnAmindriyANAM svakaM{7 ##Tib. ran. ran. gi, see below. MS svakam svakam.##}- svakaM karma veditavyaM | tathA pRthivI dhArayati | Apa: kledayanti | agnirdahati | vAyu: zoSayatItyevaMbhAgIyaM bAhyAnAmapi bhAvAnAM svakasvakaM [3] karma veditavyaM || [hetupranyayaphalAdhiSThAnaM] hetupratyayaphalAdhiSThAnaM katamat | paJcadazemAni hetoradhiSThAnAni | tadyathA | vAk | anubhava: | vAsanA | sAbhiniSyandaM bIjaM | zliSTanirodha: | viSaya: | indriyaM | kriyA | [4] puruSakAra: | tattvadarzanaM | AnukUlyaM | zakti- vaicitryaM | sAmagrI | antarAya: | anantarAyazca || hetupratyayaphalaprabheda: katama: | daza hetava: | catvAra: pratyayA: | paJca phalAni || daza hetava: [5] katame | anuvyavahArahetu: | apekSAhetu: | AkSepahetu: |{8 ##Tib. hphon. pa (?) ##} | abhinirvRttihetu: |{9 ##Tib. mnon. par. hgrub. pahi. MS anirvrtti-##} pratigrahahetu: AvAhakahetu: |{10 ##Tib. hdren. pahi. MS avahaka.##} pratiniyamahetu: | sahakAri- hetu: | virodhahetu: | avirodha [6] hetuzca || @107 catvAra: pratyayA: katame | hetupratyaya: | samanantarapratyaya: | {1 ##Tib. de. ma. thag. pahi. rkyen.##}Alambana- pratyaya: | adhipatipratyayazca ||{2 ##See mahavyutpatti, (Sakaki). CXV.##} paJca phalAni katamAni | vipAkaphalaM | niSyandaphalaM | visaMyogaphalaM [7] puruSakAraphalaM | adhipatiphalaM ca || [hetupratyayavyavasthAnaM] hetupratyayavyavasthAnaM katamat | tatra vAcaM hetvadhiSThAnamadhiSThAyAnuvyavahAra- hetu: prajJAyate | {3 ##Tib. hdogs. so. which is generally used for prajnapyate.##}tatkasya heto: | tathAhi | {4 ##MS adds here yah not in Tib.##}kAmaprati [31 ka] saMyukteSu dharmeSu [##Tib. 57a. 1##] rUpapratisaMyukteSvArUpyapratisaMyukteSu apratisaMyukteSu{5 ##Tib. gzugs. med. pa. dan. ldan. pa. rnams. dan. ldan. pa. ma. yin. pahi. chos. rnams. la. MS pratisamyuktesu (?) ##} nAmavyavasthAnapUrvA saMjJA pravartate | saMjJApUrvA vAkyapravartate | vAcA yathAdRSTaM [2] yathAzrutaM yathAmataM{6 ##Tib. ji.ltar. bye. brag. phyed. pa. Its meaning is not clear. But see the Tib. Text 35 b. 4 where in the sense of amata we have bye. brag. ma. phyed. But how is it so ?##} yathAvijJAnamanuvyavahriyate | tasmAdvAcamadhiSThAyAnuvyavamahAra- hetu: prajJApyate || tatrAnubhavahetvadhiSThAnamadhiSThAyApekSAhetu: prajJApyate | [3] tatkasya heto: | tathA hi | ya: kAmapratisaMyuktena sukhenArthI bhavati sa tadapekSya kAmAnAM lAbhaM paryeSate saMnicayaM vA pratiniSevaNaM vA paryeSate || yo rUpArUpyaprati- saMyuktena sukhenArthI {7 ##MS vag. See mahavyutpatti, 2882.##}bhavati [4] sa tadapekSya tatpratyayAnAM lAbhaM vA prati- niSevaNaM vA paryeSate | yo vA pratisaMyuktena sukhenArthI bhavati sa tadapekSya tatpratyayAnAM lAbhaM vA pratiSevaNaM vA paryeSate | yo vA punardu:khenAnarthI{8 ##Tib. duhkhenartha (sdug. bsnal. gyi. hdod. pa. gan. yin. pa.)##} sa [5] tadapekSya tatpratyayAnAM parihAraM tatprahANapratyayAnAM lAbhaM vA pratiniSevaNaM vA paryeSate | tasmAdanubhavamadhiSThAyAkSepahetu:{9 ##Tib. hphen. pahi. rgyu. MS omits aksepa.##} prajJApyate || tatra vAsanAhetvadhiSThAnamadhiSThAyAkSepahetu: prajJApyate | [6] tatkasya @108 heto: | tathA hi | zubhAzubhakarmaparibhAvitA: saMskArAstraidhAtuke [STAniSTa- gatiSv] {1 ##Tib. sdug. pa. dan. mi. sdug. pahi. hgro. ba. rnams. su.##}iSTAniSTAtmabhAvAnAkSipanti | bAhyAnAM ca bhAvAnAM tenai- vAdhipatyena sampannavipannatA{2 ##Tib. phun. su. mchogs. pa. dan. rgyud. pa. hgyur. bahi. phyir. te. Hereby the Tib. text at the end shows hetu which may be expressed by iti.##}| tasmAtsaMskArANAM zubhAzubhakarmavAsanA- madhiSThAyApekSAhetu: prajJApyate || tatra sAbhiSyandaM bIjaM hetvadhiSThAnamadhiSThAyAbhi [##Tib. 57b. 1##] nirvRtti- hetu: prajJApyate | tatkasya heto: | tathA hi | kAmapratisaMyuktAnAM dharmANAM rUpArUpyapratisaMyuktAnAM svakasvakAdvIjAtprAdurbhAvo bhavati | tRSNA puna- rbIjAbhiniSyanda ityucyate | tatastayA [2] bhiSyanditaM bIjamAkSiptAnA- mAtma{3 ##In X read hphans.##}bhAvAnAmabhinirvRttaye bhavati | yathoktaM{4 ##Not traced.##} | karmaheturupapattaye | tRSNAheturabhinirvRttaya iti | tasmAtsAbhiSyandaM bIjamadhiSThAyAbhi [3] nirvRttihetu: prajJApyate || tatra zliSTanirodhaM hetvadhiSThAnamadhiSThAya tathA viSayamindriyaM kriyAM puruSakAraM tattvadarzanaM ca hetvadhiSThA{5 ##Omitted in Tib.##}namadhiSThAya parigrahahetu: prajJApyate | [4] tatkasya heto: | tathA hi | kAmapratisaMyukteSu dharmeSu {6 ##Tib. ^samyuktanam dharmanam (ldan. pahi. chos. rnams. kyi.).##}samanantara- {7 ##Tib. de. ma. thag. tu.; MS anarantara.##}nirodhaparigRhItA saMskArANAM pravRttirbhavati | viSayaparigRhItendriya- parigRhItA kriyAparigRhItA puruSakAra{8 ##Tib. skes. buhi. byed. pas.; MS purusaparigrhita.##}parigRhItA ca | yathA kAmaprati- saMyuktAnAmevaM rUpapratisaMyuktAnAmArUpya [5] pratisaMyuktAnAM tattvadarza [na] {9 ##Tib. de. kho. na. la. blta. bas.##}- parigRhItA vA puna- [31 kha] stadanyeSAmapratisaMyuktAnAM dharmANAM pravRtti- rbhavati | [6] tasmAcchiSTanirodhaM viSayamindriyaM kriyAM puruSakAraM tattvadarzanaM cAdhiSThAya parigrahahetu: prajJApyate || @109 tatrAnukUlyahetvadhiSThAnamadhiSThAyAvahakahetu: prajJApyate | tatkasya heto: | [7] tathA hi | kAmapratisaMyuktA: kuzalA dharmA: kAma{1 ##Omitted in Tib.##}pratisaMyuktAnkuzalAn{2 ##Omitted in Tib.##} vaizeSikAndharmAnA{3 ##Tib. adds hdren. te. So also below.##}vahanti | evaM kAmapratisaMyuktA kuzalA dharmA rUpa- pratisaMyuktAnArUpyapratisaMyuktAnkuzalAndharmAnAvahanti | [##Tib. 58a. 1##] tadanukUlatayA yathA kAmapratisaMyuktA evaM rUpapratisaMyuktA rUpaprati- saMyuktAnkuzalAndharmAn vaizeSikAnArUpyapratisaMyuktAnapratisaMyuktAn{4 ##Omitted in Tib.##} | [2] yathArUpapratisaMyuktA evamArUpyapratisaMyuktA ArUpyapratisaMyuktAnkuzalAndharmA- nvaizeSikAnpratisaMyuktAnapratisaMyuktAMzca kuzalAndharmAn Avahanti | yathA- rUpyapratisaMyuktA eva [3] mapratisaMyuktA{5 ##As Tib. reads aprati^ (ldan. pa. ma. yin. pa. rnams.)##} apratisaMyuktAnkuzalAndharmAnA{6 ##Tib. adds. vaisesikan (khyad. par. can. rnams.)##}vahanti | apyasaMskRtaM sAkSAdrUpamAvahanti{7 ##Tib. simply saksat omitting rupam. (mnon. sum. du.)##} | tathA kuzaladharmA{8 ##Tib. adds api (kyan).##} akuzalAnvaizeSikA- ndharmAnAvahanti | tadyathA kAmarAgo [4] dveSaM mohaM mAnaM dRSTiM vicikitsAM kAyaduzcaritaM vAgduzcaritaM manoduzcaritaM | yathA kAmarAgau evaM [5] dveSo moho mAno dRSTirvicikitsA yathAyogaM veditavyA: | evamavyAkRtA dharmA kuzalAkuzalAvyAkRtAndharmAnAvahanti | tadyathA kuzalAkuzalAvyAkRta- bIjakamA [6] layavijJAna [mAvahanti] {9 ##Tib. hdren. to.##} | tathA vyAkRtA dharmA avyAkRtAnvai- zeSikAndharmAnAvahanti | tadyathA kavaDIkAra AhAro bhUtAnAM sattvAnAM sthitaye yApanAyA ojaso balasya puSTezcAvAhakastadanukUlatayA | [7] tasmAdAnukUlyahetumadhiSThAyAvAhakahetu: prajJApyate || tatra zaktivaicitryaM hetvadhiSThAnamadhiSThAya pratiniyamahetu: prajJApyate | tat kasya heto: | tathA hi | kAmapratisaMyuktA dharmA vicitrasvabhAvA [##Tib. 58b. 1##] vicitrAtsvabhAvavizeSAcchaktivaicitryAdutpadyante | yathA kAmapratisaMyuktA evaM @110 rUpapratisaMyuktA ArUpyapratisaMyuktA apratisaMyuktA: | [2] tasmAcchakti- vaicitryamadhiSThAya pratiniyamahetu: prajJApyate | tatra sAmagrIhetvadhiSThAnamadhiSThAya sahakArihetu: prajJApyate | tatkasya heto: | tathA hi | svAmutpattisAmagrImAgamya kAmapratisaMyuktAnAM dharmANAmutpAdo bhavati | [3] yathA kAmapratisaMyuktAnAmevaM rUpapratisaMyuktAnAmArUpyapratisaMyuktAnAmaprati- saMyuktAnAM | yathotpattisAmagryevaM prAptisAmagrI siddhisAmagrI [3] niSpatti- sAmagrI{1 ##Tib. adds sthitisamagri (gnas. pahi. tshogs. pa. dan).##} kriyAsAmagrI | tasmAtsAmagrImadhiSThAya sahakArihetu: prajJApyate || tatrAntarAya{2 ##Tib. bar. du. gcod pa. la; MS anantarayam.##}hetvadhisThAnamadhiSThAya virodhahetu: prajJApyate | [4] tatkasya heto: | tathA hi | kAmapratisaMyuktAnAM dharmANA{3 ##Tib. chos. rnams; MS karmanam.##}mutpattaye sa cedantarAya: pratyupasthito bhavati [32 ka] notpadyante | yathAkAmapratisaMyuktAnAmevaM rUpa- pratisaMyuktAnAmArUpyapratisaMyuktAnAmaprati [6] saMyuktAnAM | yathotpattaya evaM prAptaye siddhaye niSpattaye kriyAyai | tasmAdantarAyamadhiSThAya virodhahetu: prajJApyate || tatrAnantarAyaM hetvadhiSThAnamadhiSThAyAvirodhahetu: prajJApyate | tatkasya heto: | tathA hi{4 ##Tib. lit. evam (hdi. ltar,)##} | kAmapratisaMyuktAnAM dharmANA{5 ##Tib. chos. rnams.; MS karmanam.##} [mutpattaye] {6 ##Tib. skye. ba. la.##} | sa cedanantarAya: pratyupasthito bhavati bhavatyeSAmutpAda: | [##Tib. 59a. 1##] kAmapratisaMyuktAnAmevaM rUpapratisaMyuktAnAmArUpyapratisaMyuktAnAM yathotpattirevaM prApti: siddhi [2] rniSpatti: | kriyA | tasmAdanantarAyamadhiSThAyAvirodhahetu: prajJApyate || tatra bIjaM pratyayAdhiSThAnamadhiSThAya hetupratyaya: prajJApyate || zliSTanirodhaM pratyayAdhiSThAnamadhiSThAya samanantarapratyaya: [3] prajJApyate || {7 ##Tib. adds here tatra (de. la.) ##}viSayaM {8 ##MS pratyadhi.##}pratyayA- dhiSThAnamadhiSThAyAlambanapratyaya: prajJApyate || tadanyAni pratyayAdhiSThAnAnyadhi- SThAyAdhipatipratyaya: prajJApyate || @111 tatra vAsanAmAnukUlyaM ca hetvadhiSThAnaM pratyayAdhiSThAnaM cAdhiSThAya vi [4] - pAkaphalaM niSyandaphalaM ca prajJApyate | tattvadarzanaM hetvadhiSThAnaM pratyayAdhiSThAnaM cAdhiSThAya visaMyogaphalaM prajJApyate | puruSakAraM hetvadhiSThAnaM pratyayAdhiSThAnaM cAdhiSThAya puruSakAraphalaM prajJApyate | [5] avaziSTAni hetvadhiSThAnAni pratyayA- dhiSThAnAni cAdhiSThAyAdhipatiphalaM prajJApyate || tatra hitArtho hetu: | pratiSThArtha: pratyaya: | niSpattyartha: phalArtha:{1 ##Omitted in Tib.##} | api khalu paJcabhirAkArairhetuvyavasthAnaM bhavati | tadyathA janako hetu: | upAyahetu: | sahabhUto [hetu:] | {2 ##Tib. rgyu. So in the following two terms.##}anantaraniruddha: | [6] ciraniruddhazca || tatra janako’bhinirvRttihetu: | avaziSTA upAya{3 ##Tib. thabs.kyi. rgyu. na. MS upadaya-##}hetava: sahabhUtA:{4 ##Tib. thabs. kyi. rgyu. ni. lhag. ma. rnams. || lhan. cig. hbyun. bahi. rgyu. ni. hdi. lta, ste. |##} | tadyathA | {5 ##MS adds tad-not supported by Tib.##}ekatya: parigrahahetu: | tadyathA cakSuzcakSurvijJAnasya | evaM zrotrA [7] daya- stadanyeSAM vijJAnAnAmanantaraniruddha: | tadyathA | abhinirvRttihetu: | [cira- niruddha: | tadyathA | AkSipto hetu: ||] {6 ##Tib. hgags. nas. rin. du. lon. pa. hdi. lta. ste. hphan. pahi. rgyu. ho. ||##} punaraparai: paJcabhirAkArairhetuvyavasthAnaM bhavati | tadyathA | [##Tib. 59b. 1##] iSTo hetu: | aniSTo hetu: | dRSTi{7 ##Tib. lta. bahi.; MS pusti^.##}hetu: | pravRttihetu: | nivRttihetuzca || punaraparai: saptabhirAkArairhetuvyavasthAnaM bhavati | tadyathA anityo hetu: | na nityo dharma: kasyaciddheturbhavati | utpattiheturvA prAptiheturvA | siddhiheturvA | [2] niSpattiheturvA | [sthitiheturvA] {8 ##Tib. gnas. pahi. rgu. ham.##} | kriyAheturvA{9 ##Tib. adds. here yasya hetur api na bhavati (gan. gi. rgyur. yan. mi. hgyur. ro.) (?)##} | anityo’pi ca dharmo- ‘nityasya heturbhavanparabhAvasya heturbhavati uttarasya ca svabhAvasya | no tu @112 tatkSaNikasya{1 ##According to Tib. it means tasya ksanikasya (skad. cig. de. nid. kyi.).##} parasyottarasya [3] ca svabhAvasya heturbhavati | utpannAniruddho{2 ##So Tib. utpannaniruddho reading skyes. la. hgags.; MS ut- pannani.##} bhavati nAnutpannaniruddha: | utpannaniruddho’pi{3 ##See note 2 above.##} | bhavatpratyayAntaraM labhamAno bhavati nAlabhamAna: | pratyayAntaramapi [32 kha] labdhvA bhavan vikAramApadyamAno bhavati na vikAramanApanna: | [4] vikAramApadyamAno’pi bhavaJchaktiyuktAdbhavati na zakti- hInAt | zaktiyuktAdapi bhavannanurUpAnukUlAdbhavati nAnanurUpAnanukUlAdityebhi: saptabhirAkArairhetunA yathAyogaM [5] vyavasthAnaM veditavyaM || tatra lakSaNaprajJaptivyavasthAnaM katamat | tatsaptAkAraM veditavyaM | zarIra- to’pi | Alambanato’pi | AkArato’pi samutthAnato’pi | prabhedato'pi | vinizcayato’pi | pravRttito'pi || [6] tatroddAnaM | zarIramAlambanamAkAra: samutthAnaM prabhedanaM | vinizcaya: pravRttizca lakSaNasya samAsata: || vitarkavicArANAM zarIraM katamat | Alambane{4 ##As in Tib. reading dmigs. pa. la. MS alambanam abhy^. So in the following sentence.##}’nabhyUhata [7] zcetanazarIrA vitarkavicArA: | Alambane punarabhyUhato jJAnazarIrA vitarkavicArA veditavyA: || tatra vitarkavicArANAmAlambanaM katamat | nAmakAyapadakAyavyaJjanakAyA- zrito [##Tib. 60a. 1##] ’rtha AlambanaM || vitarkavicArANAmAkAra: katama: | tasminnevAlambane’rpaNAnarpaNAkAro vitarka: || tatraiva puna: pratyavekSaNAkAro vicAra: || vitarkavicArA: kiM [2] samutthAnA: | vAksamutthAnA: || vitarkavicArANAM{5 ##In Xylograph read kyi. for kyis.##} prabheda: katama: | saptavidha: prabheda: | naimittika:{6 ##Tib. lit. vitarko vicaras ca (rtog. pa. dan. dpyod. pa. gan. yin. pa.)##} {7 ##Tib. adds anaimittikah (mtshan. ma. can. ma. yin. pa.)##}pUrvavadyAvadakliSTazca || @113 vitarkavicArANAM vi [3] nizcaya: katama:{1 ##In the Xylograph read kyi for kyis##} | yo vitarkavicAra: vikalpo’pi sa: | yo vikalpo vitarkavicAro’pi{2 ##In the Xylograph the reading is yan for gan.##} sa:{3 ##In Tib.This sentence is repeated once more omitting gan wrongly for yan. See note 2.##} | [4] yastAvadvitarkavicAro vikalpo’pi sa: | syAttu{4 ##Tib. has here yadi or yadyapi (mod. kyi.).##} vikalpo na vitarkavicAra: | lokottarajJAnamapekSya tadanye sarve traidhAtukAvacarAzcittacaitasikA dharmA vikalpena{5 ##MS vikalpena. Tib. rnam. par. rtog. pa. yin. la / rtog. pa. dan. dpyod. pa. ma. yin. no. //##} [5] na vitarka- vicAra: || vitarkavicArANAM pravRtti: katamA | nArakANAM vitarkavicArA: kimAkArA: pravartante kiMsparzA: kiMsamudIritA: kiMsamprayuktA: kiMprArthanA: kiMkarmakA: | [6] yathA nArakANA{6 ##Tib. adds sattvanam (sems. can.), so below. not##}mevaM tirazcAM pretAnAM manuSyANAM kAmAvacarANAM devAnAM prathama- dhyAnabhUmikAnAM devAnAM vitarkavicArA: kimAkArA: kiMsparzA: [7] kiM- samudIritA: kiMsamprayuktA: kiMprArthanA: kiMkarmakAzca pravartante | tatra nArakANAM vitarkavicArA ekAntena dainyAkArA aniSTaviSayasaMsparzA du:khasamudIritA [##Tib. 60b. 1##] daurmanasyasamprayuktA du:khavimokSaprArthanA- zcittasaMkSobhakarmakAzca pravartante || yathA nArakANAmevaM du:khitAnAM pretAnAM tirazcAM [2] manuSyANAM pretasaha- gatikAnAM (?){7 ##MS indistinct. Tib. does not help reading rdzu. hphrul. che. ba. rnam. kyi. which means mahardhikanam.##} vitarkavicArA bAhulyena dainyAkArA alpamodAkArA: | bAhulyenAniSTaviSayasaMsparzA alpeSTaviSayasaMsparzA: | bAhulyena [3] du:kha- samudIritA alpasukhasamudIritA: | bAhulyena daurmanasyAlpasaumanasyasaMprayuktA: | bAhulyena du:khavimokSaprArthanA {8 ##MS has here alpa, but below it reads sometimes as alpam. literally Tib. supports the former. but as in the case of bahulyena it may also suggest the latter. In the MS before. moda^ two letters are not clear; Tib. may suggest sam (kun. tu. dgah. ba.).##}alpa [4] sukhasamavadhAnaprArthanAzcittasaMkSobha- karmakAzca pravartante || @114 devAnAM kAmAvacarANAM [33 ka] vitarkavicArA bAhulyenAmodAkArA alpaM dainyAkArA: | bAhulyeneSTaviSayasaMsparzA [5] alpamaniSTaviSayasaMsparzA: | bAhulyena sukhasamudIritA alpaM du:khasamudIritA: | bAhulyena saumanasya- saMprayuktA alpaM dormanasyasaMprayuktA: | bAhulyena sukhasamavadhAnaprArthanA [6] alpaM du:khavimokSaprArthanAzcittasaMkSobhakarmakAzca pravartante || prathamadhyAnabhUmikAnAM devAnAM vitarkavicArA ekAntenAmodAkArA: | [7] ekAntenAdhyAtmamiSTaviSayasaMsparzA: | ekAntena sukhasamudIritA: | ekAntena saumanasyasaMprayuktA: | ekAntena sukhAviyogaprArthanAzcintAsaMkSobhakarmakAzca || [yonizo manaskAraprajJapti:] [##Tib. 61a. 1##] tatra yonizo manaskAraprajJaptivyavasthAnaM katamat | tadaSTA- kAraM veditavyam | adhiSThAnato’pi | vastuto’pi | paryeSaNato’pi | paribhogato- ‘pi | samyakpratipattito’pi | zrAvaka [2] yAnasaMbhAra{1 ##Tib. tshogs.; MS samhara-. so below.##}prayogato’pi | pratyeka- buddhayAnasaMbhAraprayogato’pi | pAramitAnirhArapayogato’pi || tatroddAnaM | adhiSThAnaM ca vastu{2 ##So the MS and Tib. (dnos. po.)##} ca eSaNA paribhogatA | pratipattizca bodhI dve{3 ##Tib. byan. chub. gnis. : MS dvedha dhi.##} tathA pAramitena (?) ca || [3] yonizo manaskAraprayuktAnAM vitarkavicArANAmadhiSThAnaM katamat | SaDadhiSThAnAni | tadyathA | nizcayakAla: | nivRttikAla: | karmakAla: | laukika- vairAgyakAla: | [4] lokottaravairAgyakAla: | sattvAnugrahakAlazca || yonizo manaskArasamprayuktAnAM [vastu] {4 ##Tib. dnos. po.##} katamat | aSTau vastUni{5 ##See Mahavyutpatti, XCIII. vastu. Tib.dnos. po. without the plural sign.##} | dAna- mayaM{6 ##Tib. sbyin. pa. las. byun. bahi.; MS nidana^. see Mahavyut- patti, XCIII.##} puNya [5] kriyAvastu | zIlamayaM | bhAvanAmayaM | zrutamayaM | cintAmayaM | tadanyadbhAvanAmayaM | pratisaMkhyAnamayaM | sattvAnugraha [6] mayaM ca || @115 yonizo manaskAraprayuktAnAM vitarkavicArANAmeSaNA katamA | yathApIhaikatyo dharmeNAsAhasena{1 ##In the Xylograph the reading is bab. tsol. for bab. tshol. as below.##} bhogAnparyeSate nAdharmeNa sAhasena || paribhoga: katama: | [7] yathApi sa eva tathA bhogAnparyeSyA{2 ##According to Tib. paryesya is to be taken with tatha.##}rakta: paribhuGkte’- sakto’gRddho{3 ##Tib. chams. pa. med. pa. dan.##}’grathito’mUrcchito’nadhyavasito’nadhyavasAyamApanna [##Tib. 61b. 1##] AdInavadarzI ni:saraNaprajJa iva{4 ##Tib. bzin. du.; MS indistinct.##} bhuGkte || samyakpratipatti: katamA | yathApIhaikatyo mAtRjJa:{5 ##Tib. mar. hdzin. pa. : MS matra^. For this and the following four words cf. amatrjnata apitrjnata asramanyata abrahmanyata kulena jyesthanupalakatvam in the Sukasutra, Hornle’s Manuscript Remains, Vol. I, p. 49.##} pitRjJa: zrAmaNyo brAhmaNya: kulajyeSThA [2] pacAyako’rthakara: kRtyakara ihaloke paraloke’vadyadarzI dAnAni dadAti | puNyAni karoti | upavAsamupavasati | zIlaM samA [3] - dAya vartate || zrAvakasaMbhAra{6 ##Tib. tshogs.; MS samhara. So in the following sentence.##}prayogaM{7 ##MS ^yogah. So in the following sentence.##} zrAvakabhUmau vistareNa vakSyAmi | pratyekabuddhasaMbhAra- prayogaM{8 ##See notes 6 and 7.##} pratyekabuddhabhUmau vistareNa vakSyAmi | pAramitAnirhAraprayogaM bodhi- sattvabhUmau [4] vistareNa vakSyAmi | api khalu catvAri dAnapaterlakSaNAni | icchA | apakSapAta: | vighAtApanaya: | samyagjJAnaM ca || catvAri zIlavallakSaNAni | icchA | [33 kha] setubandha: (?){9 ##It is not clear at all. Tib. also does not help. nor is it legible.##} [5] asa- mudAcAra: | samyagjJAnaM ca || @116 catvAri bhAvaka{1 ##Tib. sgam. pa. pohi.; MS bhavake.##}lakSaNAni | Azayavizuddhi: | upasaMhAravizuddhi: adhimuktisamApattivizuddhi: | jJAnavi [6] zuddhizca || SaDvidhaM paiNDilyaM{2 ##Tib. literally pinda (or anna)-danam sadvidham (zas. sbyin. pa. ni. rnam. pa. drug. ste.) Here pinda means food. Evidently pindila (pinda-la. la to give) is `a food-giver’ from which we have here the noun paindilya. The word pindila may be also from pinda with the secondary suffix-la giving the same sense. In Pali we have pindola of uncertain etymology meaning ‘one seeking alms’ as in the Pali Text Society’s Dictionary, 'food-giver’ and then it gradually changed to pindila,##} | samAdAna{3 ##Tib. yi. dam. can. la. sbyin. pa. dan. MS apadana^.##}paiNDilyaM | AjIvikapaiNDilyaM | patita{4 ##Tib. gnod. pa. for Skt. patita, but the Tib. word is generally found in the sense of ‘badhita’, 'vighata’, ‘asiva’, etc.##}- paiNDilyaM | nisarga{5 ##Tib. ran. bzin. gyis. phons. pa. la. literally meaning nisarga- daridra.##}paiNDilyaM | viSayavaikalyasthapaiNDilyaM |{6 ##MS omits it. Tib. yul. dan. bral. bar. gnas. pa. la. zas. sbyin. pa. dan. It may be translated into Sanskrit as above, but the meaning is not quite clear.##} parigardha- paiNDilyaM [7] ca || aSTavidha upaghAta: | jighatsopaghAta: | pipAsopaghAta: | kadanopa- ghAta: | parizramopaghAta: | zItopaghAta: | uSNopaghAta: | anAvaraNopaghAta: | AvaraNopa [##Tib. 62a. 1##] ghatazca || puna: SaDvidha upaghAta: | sahaja: | icchAvighAtika: | aupakramika: | Rtu- pariNAmika: | pArisravika: | vyavahArasamucchedika [2] zca || SaDvidho’nugraha: | upastambhAnugraha: | upakramAnupaghAtAnu{7 ##For ^anupaghata Tib. upaghata (hgro. bar. gnod. pa.).##}graha: | gopanAnu- graha: | gandha [mAlya] {8 ##Tib. metog. phren. ba means puspamalya.##}lepananugraha: saMvAsAnugrahazca{9 ##Tib. hgags. pa. (?) Instead of six here are only five.##} || @117 [3] catvAryamitralakSaNAni | kopAzayAnutsarga: | iSTavipratibandhAva- sthAnaM | aniSTopasaMhAra: | apathyopasaMhArazca || etadviparyayeNa [4] catvAryeva mitralakSaNAni veditavyAni || trividha upasaMhAra: | upakaraNopasaMhAra: | saprItikasukhopasaMhAra: | niSprItikasukhopasaMhAra:{1 ##Tib. adds here the following : bzi. po. hdi. dag. ni. mkhas. pas. bstan. pa. yin zes. bya. ba. mdo. hdihi. rnam. par. bsad. pa. ni. It is not quite clear, but seems to mean : These four are said by a learned one that this sutra is explained.##} || [5] api khalu catvAra ime’nuvRttyanugamA: | tadyathA | atithi- {2 ##For hgron. in the Xylograph read mgron.##}janAnuvRttyupagama: | parijanAnuvRttyupagama: | gurujanAnuvRttyupagama: [6] sabhya- janAnuvRttyupagamazca || eSa khalu caturSvanuvRttyupagameSu catvAri sthAnAni nizcitya paJcavidhaM phalaM veditavyaM | [tadyathA] {3 ##Tib. hdi. lta. ste.##} anugrahaM | aviheThanAM |{4 ##Tib. phan. gdags. pa; MS anagraham. In the following line instead of the accusative the nominative case is expected.##} pUjanAM | [7] [sama-] {5 ##Instead of five we have here only four fruits (phalas). Partly the Xylograph is here illegible, only the following can be read : mnam. pa. dan.##} sabhAgAnuvartanaM ca | imAni nizcitya mahAbhogatA | digvidikSu yaza: | apari- kleza: | nirvANaprApti:{6 ##As suggested by Tib. apariklesa and nirvanaprapati are to be taken separately and not together as MS reads : apariklesanirvana. praptih.##} sugatigamanaM ca | punaridaM paJcavidhaM phalaM nirvartate | [##Tib. 62b. 1##] trINImAni paNDitasya paNDitalakSaNAni | kuzalasamA- dAnatA | kuzalaikAntikatA | kuzaladRDhatA ca || punastrINi | [2] adhizIlasamAdAnatA | adhicittasamAdAnatA | adhiprajJAsamAdAnatA ca ||{7 ##Here in the Xylograph ends the Section VI (bam. po. drug. pa).##} @118 [ayonizo manaskAraprajJapti:] tatrAyonizo manaskAraprajJaptivyavasthApanaM katamat | tatroddAnaM | hetau phalamabhivyakti [3] ratItAnAgatAstitA | AtmA ca zAzvataM karma IzvarAdivihiMsatA || antAnantaM ca vikSepa: ahetUccheda{1 ##Tib. rgyu. med. chad; MS sahetuccheda.##}nAstitA | agraM zuddhizca maGgalyaM paravAdAzca SoDaza || [SoDaza paravAdA:] {2 ##Tib. reads once more sodasa ime paravada.##}SoDaza ime [4] paravAdA: | tadyathA | hetuphalasadvAda: | abhivyakti- vAda: | atItAnAgatadravyasadvAda: | AtmavAda: | zAzvatavAda: | pUrvakRta- hetusadvAda: | IzvarAdi [5] kartRkavAda: | vihiMsA{3 ##Tib. rnam. par. htshe. ba.; MS himsa^.##}dharmavAda: | antAna- ntikavAda: | amarAvikSepavAda: |{4 ##Tib. mthah. mi. spon. ba. smra. ba., but lit. it appears to suggest antaprahana-(or antaviksepa-)vada, but not amaraviksepa^. However later on in Tib. amaraviksepa is lha. mi. spon. smra. ba. (Tib. 68b. 5). It is clear from it that the word is to be explained as amara- viksepa (=atyaya). On the term amaraviksepa, Pali ^vikkhepa, Buddhaghosa writes in his Sumangalavilasini, PTS, Part I, p. 115: Na maratiti amara. ka sa ? Evam’pi me no’ti adina nayena pari- yantarahita ditthigatikassa ditthe c’eva vaca va vividho khepo’ti vikkhepo Amaraya ditthiya vacaya va vikkhepo’ti amaravikkhepo. So etesam atthiti amaravikkhepika. Aparo nayo. Amara nama macchajati, sa ummajjananimujjanadivasena udake sandhavamana gahetum na sakka’ti. Evam eva ayam’ pi vado ito c’ito ca sandha- vati gaham na upagacchatiti amaravikkhepo’ti vuccati. So etesam atthiti amaravikkhepika.##} [6] ahetuvAda: | ucchedavAda: | agravAda: | zuddhivAda: | kautuka [7] maGgalavAdazca || [hetuphalasadvAda:] hetuphalasadvAda: katama: | yathApIhaikatya: zramaNo vA evaM dRSTirbhavatyevaM- @119 vAdI{1 ##MS here-vaci.##} nityaM nityakAlaM dhruvaM dhruvakAlaM vidyata eva hetau phalamiti [34 ka] tadyathA vArSagaNya:{2 ##MS Varsaganya. He was the master of Vindhyavasa of the Sankhya school. According to A. B. Keith.(Karmamimamsa. p. 59; Bulletin of the School of Oriental Studies, 1924, p 554) Vindhya- vasa or Vindhyavasin was not a doctor of the Sankhya School. On this see Takakusu. Life of Vasubandhu, JRAS, 1905, January. Vindhyavasa is said to have been the victorious rival of Vasubandhu.##} || te puna: kena kAraNena hetau phalaM pazyanti vyavasthApayanti paridIpayanti | yadutAgamato yuktitazca || Agama: katama: | tatpratiyuktAnuzrava- [##Tib. 63a. 1##] paramparApiTakasampra- dAnayogenaiSAmAgataM bhavati vidyata eva hetau phalamiti || yukti: katamA | yathA sa eva zramaNo vA brAhmaNo vA tarkiko bhavati mImAMsakastarkaparyApannAyAM bhUmau sthita: svayaM prAtibhAnikyAM [2] pArthag- janikyAM mImAMsAnucaritAyAM | tasyaivaM bhavati | yebhyo bhAvebhyo ye bhAvA utpadyante te teSAM kAraNatvena prasiddhA: prajJApyante ca | [na] {3 ##Tib. ma. yin. no.##} tadanye | tasya ca phalasyArthe [3] phalArthibhirapyAdIyante na tadanye | ta eva ca teSu teSu kRtyeSu viniyujyante na tadanye | tebhyazca tatphalamutpadyate na tadanyebhya: | ata [4] - statphalaM tasmiMstasmin | anyathA hi sarva sarvasya kAraNatvena vyavasthApyeta | sarvamupAdIyeta | sarva kRtye viniyujyeta | sarvata: sarvamutpadyeteti || prajJaptizcopA [5] dAnatazca kRtyaviniyogatazcotpattitazca nityakAlaM hetau phalaM pazyanti{4 ##MS Singular number.##} || sa idaM syAdvacanIya: kaccidicchasi hetulakSaNaM phalalakSaNaM{5 ##Tib. omits phalalaksanam.##} hetorvA puna: phalalakSaNamabhinnalakSaNaM vA bhinnalakSaNaM vA | sa cedabhinnalakSaNaM | tena nAsti hetuniyama: | phalaniyama iti nirviziSTatvAddhetuphalayorhetau phalaM vidyata iti na yujyate | sacedbhinnalakSaNaM | tena kaccidicchasi anutpannalakSaNaM votpanna- @120 lakSaNaM vA | sa cedanutpannalakSaNaM | tena hetau phalamanutpannamastIti na yujyate || sa cedutpannalakSaNaM | tena hetau phalamutpadyata [##Tib. 63b. 1##] iti na yujyate | tasmAnnAsti hetau phalaM | hetau tu sati pratyayamapekSyotpadyate | tatra vidyamAna- lakSaNo dharmo vidyamAnalakSaNe dharme paJcAkAreNa lakSaNena veditavya: | taddeza upalabhyate | tadyathA | kumbhe [2] salilaM | tadAzraye vopalabhyate | tadyathA cakSuSi cakSurvijJAnaM | tathaiva vA svena lakSaNenopalabhyate | tadyathA heturnAnu- meyo bhavati | svaM ca karma karoti | vikriyamANe ca [3] hetau vikAramA- padyate vikArapratyayairvA | tasmAdapi nityakAlaM dhruvakAlaM vidyata eva hetau phala- miti na yujyate | anenApi paryAyeNAyogavihita{1 ##Tib. suggesting avidyajanita (rig. pa. ma. yin. pas. bskyed. pa.)##} evaiSa vAda ityaviziSTa [4] - lakSaNato’pi viziSTalakSaNato’pi [34 kha] anutpannalakSaNato’pi utpannalakSaNa- to’pi na yujyate || [abhivyaktivAda: |] abhivyaktivAda: katama: | yathApIhaikatya: zramaNo vA brAhmaNo vA [5] evaMdRSTirbhavatyevaM vAdI | vidyamAnA eva bhAvA abhivyajyante notpadyante | tadyathA sa eva{2 ##Tib. de. nid; MS sata eva.##} hetuphalasadvAdI zabdalakSaNavAdI ca ||{3 ##The Sankhyas and the grammarians. See Sankhyakarika 9.##} kena kAraNena hetuphalasadvAdI hetau vidyamAnasya phalasyAbhivyaktiM pazyati | Agamato yuktitazca | Agama: pUrvaddraSTavya: || yukti: katamA | yathApIhaikatya: svayameva tArkiko bhavati mImAMsaka iti | pUrvadvistara: | tasyaivaM bhavati | [6] nahi hetau{4 ##Tib. (rgyu. la) suggests both hetau and hetoh, MS has the latter.##} phalasya vidyamAnasyotpatti ryujyate | na ca na kriyate prayatna: phalaniSpattaye | tacca kiMnimittaM kriyata iti | yAvadevAbhivyaktyartha iti | sa evaM parikalpyA{5 ##MS adds yena, but it is not found in Tib.##}bhivyaktivAdI bhavati || tatra [##Tib. 64a. 1##] hetuphalAbhivyaktivAdIdaM syAdvacanIya: | kaccidicchasya- satyAvaraNakAraNa AvaraNaM sati vA | sacedasati | asatyAvaraNakAraNa AvRtamiti @121 [2] na yujyate | sacetsati | phalasambaddhaM hetuM [kiM] {1 ##Tib. cihi. phyir.##} nAvRNoti | tasya sattve{2 ##Here tasya sattve’pi is omitted in Tib.##}‘pi na yujyate | yathAndhakAraM kuNDe pAnIyamAvRNvatkuNDamapyAvRNoti | sa cetpuna [3] rheturapyAvRta AvaraNakAraNena | tena hetau phalaM vidyamAnamabhi- vyajyate | [na heturiti na yujyate ||] {3 ##Tib. rgyu. gsal. bar. mi. byed. ces. byar (=bya. bar ?) mi. run. no.##} sa idaM syAdvacanIya: | kiM{4 ##Tib. ci.; MS kimtu.##} vidyamAnatA- varaNakAraNamAhosvitphalatA | sacedvidyamAnatA [4] varaNakAraNaM tena [na] {5 ##As in Tib. (yod. pa. ni. dus. thams. cad. du. mnon. par. gsal. bar. ma. yin. par. hgyur. bas. mi. run. no).##} nitya- kAlamabhivyaktirvidyamAnasyeti na yujyate heturapi vidyate | sacetphalatA |{6 ##Tib. adds avaranakaranam (sgrib. pahi. rgyu. yin. ni.).##} tena sa eva heturbhavatyekasya sa eva phalaM | [5] tadyathAGkaro bIjasya phalaM daNDA{7 ##Tib. sdon-bu. ‘stalk’. Here danda means ‘stalk’.##}dInAM hetu: | tena sa evAbhivyakta: sa evAnabhivyakta iti na yujyate || tasmAdevaM{8 ##Tib. de. las. hdi. skad. ces. MS sa idam syat.##} vacanIya: | [6] kaccidicchasi tasmAdharmAdabhivyaktimananyA- [manyAM] {9 ##Tib. supports the reading fully reading fully reading ci. chos de. las. mnon. par. bsal. ba. tha. dad. pa. ma. yin. pa. ham / hon. te. tha. dad. par. hdod / gal. te. tha. dad. pa. ma. yin. na. ni. The MS reads for ananyam in this and in the following cases anantyam.##} vA | sacedananyAM | nityAbhivyakto dharmo’bhivyajyata [7] iti na yujyate | sacedanyAM{10 ##For anyam. Tib.lit. tadbhinnam.##} tena sA sahetukA nirhetukA vA | sa cennirhetukA | tena nirhetukA- bhivyaktirna yujyate | sa cetsahetukA | tena [##Tib. 64b. 1##] phala{11 ##The word phala in Tib. is repeated (hbras. bu. hbras. bur. gyur.)##}bhUtayA- bhivyaktyAnabhivyaktatayAbhivyaktirna yujyata iti || tasmA{12 ##Tib. des. na. MS omits it.##}dAvaraNakAraNAsadbhAvato’pi | AvaraNakAraNasadbhAvato’pi | vidya- mAnalakSaNato’pi | phalalakSaNato’pi | abhivyaktya [2] nanyato’pi{13 ##Tib. mnon. par. bsal. bar. tha. dad. pa. ma. yin. pa. dan. MS abhivyaktyanyato’ pi.##} abhivyaktya- nyato’pi na yujyate || @122 tasmAdyo bhAvo nAsti sa nAstyeva tallakSaNa: | yo bhAvo’sti so’styeva [35 ka] tallakSaNa: | asato nAstitvamevAnabhi [3] vyakti: | sato’stitva- mevAbhivyakti: || satastu yathA’grahaNaM bhavati tallakSaNaM vakSyAmi | viprakarSAdapi sato’grahaNaM bhavati | caturbhirAvaraNakAraNairAvRtatvAdapi | [4] {1 ##Tib. adds analokakarat (mi. snan. bar. byed. pa. dan.) abhi- bhavac caksurvisamvadavaranat (mi. snan. bar. byed. pa. dan. | zil. gyis. gnon. pa. dan. / mig. slu. bar. byed. pas. bsgribs. pa. dan /).##}sUkSmAdapi cittavikSepA- dapi | indriyoparamaramopaghAtAdapi | tatpratisaMyuktajJAnA{2 ##MS ^samyuktajnana^.##}pratilambhAdapi{3 ##For pratilambha Tib. has here byun. ba. utpatti.##} || [5] yathA hetuphalAbhivyaktivAda evaM zabdAbhivyaktivAdo’pyayujyamAno draSTavya: | tatrAyaM vizeSa: | zabdavAdI vyavasthitazabdalakSaNaM pazyati yathaiva prajJaptaM | [6] tasya vyavasthitasya puna: punarabhidhAna{4 ##Tib. brjod. pahi. MS abhidhana.##}yogenoccAraNA{5 ##Tib. smra. ba. las. MS. uccarana.##}dabhivyaktiriti pazyati | yenAsyaivaM bhavati nitya: zabda iti tasmAdabhivyaktivAdo’pyayoga vihita: || [atItAnAgatadravyasadvAda:] atItAnAgatadravyasadvAda: katama: | yathApIhaikatya: zramaNo vA brAhmaNo vA [7] iha dhArmiko vA {6 ##Here is something confounded. Tib. reads: chos. hdi. la. kha. cig. kyan. hdas. pa. yan. yon., and it lit. means : asti kascid iha atito’pi dharmah. The Sanskrit here is as follows : iha dharmiko va punah. This occurs again just after a few lines. Now here in both the places in the Tib. text we have lit. dharmah (chos) and not dharmikah (chos. ldan or chos. dan. ldan. pa. though the latter is required. The first Tib. sentence quoted above seems to have been confounded somehow or other with the short sentence asty atitam after ^evamvadi.##}punarayoniza evaMdRSTirbhavatyevaMvAdI | astyatItaM | astyanAgataM |{7 ##Here the Sarvastivada ‘the Doctrine of Existence of All’ is referred to. It is propounded by some of the Buddhist teachers, but is not accepted in true Buddhism (na sasane sadhuh). The real significance of the word sarva in sarvam asti ‘all exists’ is the twelve dyatanas,i.e., six organs of sense (indriyas) and six objects (visayas). See here our text as well as Kosa, v, p. 64. There are four schools of Sarvastivada headed respectively by (1) Bhadanta Dharmatrata. (2) Bhadanta Ghosaka, (3) Bhadanta Vasumitra. and Buddhadeva. Dharmatrata holds that while the thing undergoes changes it remains substantially the same (bhavanyathavadin or bhavanyathika). For instance the substance gold undergoes many changes through which it is called variously as ‘armlet’, ‘necklace’, ‘ear-ring’ etc. but there is no change in the gold itself. Cf. the Parinamavada of the Sankhyas and Jinists with special reference to the doctrine of dravya and paryaya of the latter. Ghosaka upholds the view that the changes undergone by an object are in its character (laksananyathavadin or laksananyathika). He argues that when the object has entered into its course of exis- tence, it is said to be ‘past’ it has the character of the ‘past’ but it is not entirely deprived of the character of the ‘future’ and the ‘present’, for example, a man may be attached to a woman, but he need not be disgusted with other women. Similarly when the object is ‘future’ or ‘present’ it has these characters, but it is not entirely devoid of the other two characters. The difference between this view and the previous one is that under this view things are regarded as ‘past’ on account of the actual presence of a particular character. Vasumitra says that the changes undergone by things are in their aspects or states (avasthanyathavadin or avasthanyathika). He argues saying that when a thing enters the course of existence it is spoken of variously according to its varying aspects or conditions (avasthas) and these variations relate to the aspect and not to the substance as the substance remains the same at all the three points of time. For example, when a very small ball of clay that is used for counting (mrd-gudika) is placed in the place of the number one it is denominated one; when it is placed in the place of the number one hundred it is denominated one hundred, and when it is placed in the place of the number one thousand it is called one thousand. Similarly when the thing is in the state of activity (karitra) it is called 'present' . when it has ceased from activity it is 'past' and when it has not yet come to the state of activity it is 'future'. So such expressions are in accordance with the states, though there is no change in the nature of the substance. Buddhadeva maintains the view that the changes are mere relative, not substantial (anyathanyathika) and explains it saying that when an object enters into the course of existence it is called one or the other in relation to what has gone before and what is to come. For instance, the same woman is called mother as well as daughter. The above four teachers may be described in brief as (i) Mode changer, (ii) Character changer, (iii) Aspect changer and (iv) Relative changer respectively. See Tattvasamgraha with Panjika, 1786 ff.; Kosa, v, pp. 52 ff.. See also the first work, 1788 ff. For the origin of the Sarvasti- vada one may be referred to the same work, 1788-1790. For the bhavanyathavada. laksananyathavada and avasthanyathavada of Dharmatrata. Ghosaka and Vasumitra respectively, cf. dharma parinama, laksana^, and avastha^ respectively in the commentary of Vyasa on the Yogasutra, III, 13. @123 lakSaNena pariniSpannaM | yathaiva pratyutpannaM | dravyasat | na prajJaptisat || [##Tib. 65a. 1##] kena kAraNena sa evaMdRSTirbhavatyevaMvAdI | Agamato yuktitazca || @124 Agama: katama: | [sa] {1 ##Tib. adds. tat (de.)##} pUrvavaddraSTavya:{2 ##See above.##} | iha dhArmiko vA [2] puna: sUtrAntAnayoniza: kalyayati | tadyathA | sarva- mastIti dvAdazAyatanAni{3 ##Mahaniddesa, Vol. I, p. 133: Sabbam vuccati dvadasayatanani cakkhu c'eva rupaca sotam ca sadda ca ghanam ca gandha ca jivha ca rasa ca kayo ca photthabba ca mano ca dhamma ca. Samyutta- nikaya, IV. 13: Kim ca bhikkhave sabbam ? cakkhum c'eva rupa ca. Sotam ca sadda ca, ghanam ca gandha ca, jivha ca rasa ca, kayo ca potthabba ca, mano ca dhamma ca idam vuccati bhikkhave sabbam. On this see also Majjhima, i. 3, and Kosa, v, p. 64. ##} | dvAdazAyatanAni lakSaNato vidyante | tadyathA astya- @125 tItaM karme{1 ##See Tattvasamgraha, 1851; asti karmeti^ and its panjika with the Eng. Tr. by Ganganath Jha : yady evam katham uktam bhagavata : asti tat karma yat ksinam yat nirudham viparinatam iti. See here the following from the Samyuktagama, iii. 14 (cited in Kosa, v. p 51 and Wogihara's AKV, pp. 468-9) : rupam anityam atitam anagatam / kah punarvadah pra- tyutpannasya / evamdarsi srutavan aryasravako'tite rupe 'napekso bhavati / anagatam rupam nabhinandati / pratyutpannasya rupasya nirvide viragaya nirodhaya pratipanno bhavati / atitam ced bhik- savo rupam nabhavisyan na srutavan aryasravako'tite rupe 'napekso'bhavisyat / yasmat tarhy asty atitam rupam tasmat sru- tavan aryasravako atite rupe 'napekso bhavati / anagatam ced rupam nabhavisyan na srutavan aryasravako 'nagatam rupam nabhyanandisyat, yasmat tarhy asty anagatam rupam tasmat sru- tavan aryasravako 'nagatam rupam nabhinandati / pratyutpannam ced bhiksavo rupam nabhavisyad iti vistarah. This passage is quoted also in the Madhyamakavrtti, xxii, 11.##} tyuktaM bhagavatA | tadyathA [3] astyatItaM rUpamastyanAgataM yAva- dvijJAnaM{2 ##After this Tib. adds : ayonisah preksate (tshul. bzin. ma. yin. par. rtog. go).##} || yukti: katamA | yathApIhaikatyastAMkako bhavati mImAMsaka iti pUrva [4] - vat | tasyaivaM bhavati | yo dharmo yena lakSaNena vyavasthita: [sa] {3 ##Tib. de. ni.##} tena pari- niSpanna: | sacetso'nAgato na syAttena tadAnupAttasvalakSaNa: syAt | sace [5] datIto na syAttena tadA vihInasvalakSaNa: syAt | evaM sa satyapari- niSpannasvalakSaNa: syAt | tasmAdapariniSpannasvalakSaNa: syAditi na yujyate | yena [6] sa evaM dRSTirbhavatyevaMvAdI astyatItamapi | astyanAgatamapIti || sa idaM syAdvacanIya: | kazcidicchasyatItAnAgatalakSaNaM vartamAnalakSaNAda- bhinnalakSaNaM vA bhinnalakSaNaM vA | [7] sa cedabhinnalakSaNaM | tryadhyavyavasthAnaM lakSaNasya na yujyate | sa cedbhinnalakSaNaM pariniSpannalakSaNaM na yujyate || sa idaM {4 ##Tib. adds ca or api (kyan).##} syAdvacanIya: | kacci [##Tib. 65b.1##] dadhvapatitaM dharma nityalakSaNa- micchasi{5 ##MS icchati for icchasi.##}anityalakSaNaM vA | sa cennityalakSaNaM tryadhvapatitamiti na @126 yujyate | sa cedanityalakSaNaM | tena triSvadhvasu [2] tathaiva vidyata iti na yujyate || sa idaM{1 ##Tib. evam api (hdi. skad. kyan).##} syAdvacanIya: | kaccidanAgatasya vartamAnamadhvAnamAgatiM vA pazyasi | cyutvA vopapattiM{2 ##Here upapatti is to be taken in the sense of utpatti (Tib. skye.) as well-known in Buddhist works.##} tathaiva vA sthite’nAgate taM pratItya vartamAnotpattiM | akarmakasya vA sakarmakatvaM |{3 ##Tib. las. mi. byed. pa. zig. las/las. byed. par. hgyur. ra. It is not quite clear.##} [3] asampUrNalakSaNasya vA sampUrNalakSaNatvaM | {4 ##mtshan. nid. ma. rdsogs. pa. zig. las. mtshan. nid. rdsogs. par. hgyur. ram.##}vilakSaNasya vA vilakSaNatvaM | {5 ##mtshan. nid. ma. hdra. ba. las/mtshan. nid. mi. hdra. ba. ma. yin. par. hgyur. ram/##}anAgatabhUtasya vartamAnabhAva: | {6 ##ma. hons. par. gyur. pa. zig. da. ltar. gyi. dnos. por. hgyur.##}sacedA- gacchati | [4] tena dezasthazcabhavati | vartamAnanirviziSTazca | {7 ##The text may suggest also ^nirvisesas ca (bye. brag. med.).##}zAzvatazceti na yujyate | sa ceccyutvopapadyate tenAnAgatazca notpanno bhavati | apUrvazcot- panno bhavati | anutpannazca [5] cyuto bhavatIti{8 ##Tib. adds so’pi (de. yan).##} na yujyate | sa cettathaiva [tatra] {9 ##Tib. de. la.##} sthita:{10 ##MS sthitam.##} pratItyotpadyate | na zAzvatazca{11 ##Here Tib. reads tena sasvatas ca (des. na. ther. zug. par.).##} bhavati | apUrvazcotpanno bhavati | anAgatazcotpanno [na] {12 ##Tib. ma. skyes pahi. phyir.##} bhavatIti na yujyate | [6] sacedakarmako vA bhUtvA sakarmako bhavati | tenAbhUtvA bhAva ekata eva{13 ##Tib. omits these two words.##} yathoktA doSA iti na yujyate | [35 kha] tacca karma kaccidicchasi tasmAdbhinnalakSaNaM abhinnalakSaNaM vA | [7] sa- cedbhinnalakSaNaM | tasyAnAgatalakSaNaM nAstIti na yujyate | sa cedabhinnalakSaNaM | tenAkarmako bhUtvA sakarmako bhavatIti na yujyate || @127 [##Tib. 66a. 1##] yathAkarmaka evaM {1 ##Not supported by Tib.##} sampUrNalakSaNo vilakSaNo’nAgatabhAva- lakSaNo {2 ##Tib. adds api tatsarupah. (kyan. de. dan. hdra. ba.).##}veditavya: | tatrAyaM vizeSa: svabhAvasaGkaradoSa iti na yujyate | yathA [2] 'nAgataM vartamAnaM ca evaM vartamAnamatItaM ca yathAyogaM doSayuktaM draSTavya- mebhireva kAraNairanenaivottaramArgeNeti svalakSaNato’pi | sAmAnyalakSaNato’pi | Agatito’pi | [3] cyutito’pi | pratItyotpattito’pi | karmato’pi | sampUrNa- lakSaNato’pi | vilakSaNato’pi | anAgatabhAvato’pyatItAnAgatadravyasadvAdo na yujyate || evaM vyAkRte ca puna: satyuttari [4] vadet | sa cedatItAnAgataM nAsti | kathamasadAlambanA{3 ##Tib. lit. analambana (dmigs. pa. med. pa.).##} buddhi: pravartate | sA ca puna: pravartate | tatkathamAgamavirodho na bhavati | yaduktaM sarvamiti yAvadeva dvAdazAyatanAnIti | {4 ##See infra.##} sa idaM syAdvacanIya: | [5] kaccidicchasi nAstItigrAhikAyA buddhe {5 ##MS ^grahika yad bu^.##}rloke’pravRttiM vA pravRttiM vA | sacedapravRttiM | tena yA nairAtmyagrAhikA zazaviSANavandhyA- putrAdigrAhikA [6] buddhi{6 ##Tib. med. pa. la.; MS sati ca.##}rnaivAstIti na yujyate | yadapyuktaM sarvamasti yAvadeva dvAdazAyatanAnIti tadapi sati sallakSaNAstitAM [7] sandhAyoktaM | asati {7 ##Here in Tib. from lone 6 to line 2 of the next next side some thing different is inserted. It is, however. not clear.##}cAsallakSaNAstitAM | tathAhi sallakSaNA api dharmA: sallakSaNaM dhArayanti | [##Tib. 66b. 1##] asallakSaNA api dharmA asallakSaNaM dhArayanti | tasmAddharmA ityucyante | [2] anyathA tu [36 ka] sato jJAnAdasatazcAjJAnAd yogino [3] na nirantarajJeyadharmaparIkSA syAditi na yujyate || yadapyuktamastyatItaM karma yata: [4] sattvA: savyAbaddhA vyAbAdhAM{8 ##This reading is doubtful. Here in savyabaddha as in MS, vyabaddha is neuter. Cf. Pali vyapajjha 'suffering’ which is for Skt. vyabadhya. Childers (Dic.) thinks here is a confusion between the badh and pad both with the prefix vi-, In such cases in Pali (Majjhima Nikaya, II, P. 419) byabadha (Skt.##} vyabadha), the form is clearly from vi-a badh. We have in the Divyavadana (ed. Cowell and Neil, 1886, p. 105, 1. 12) vyaba- dhate. From this it appears that the actual reading here is savyaba- dhya vyabaddham. For these two words Tib. reads: gnod. pa. dan. bcas. pa. dan/gnod. pa. med. pahi. This suggests : savyabadha abadham.##} @128 vedayantIti | [5] tatrApi tadvAsanAyAM tadastitvopacAramabhipretyoktaM | yeSu saMskAreSu yacchubhAzubhaM karmotpannaniruddhaM bhavati tena hetunA tena pratyayena [6] viziSTA saMskArasantati: pravartate sA vAsanetyucyate | yasyA: prabandha- patitAyA iSTAniSTaphalaM nirvartate{1 ##Tib. grub. par. hgyur. lit. sidhyati. It does not agree with the MS nivartate. According to Tib. quoted the reading will be nirvartate.##} iti na yujyate | tato’pi nAsti doSa: || yadapyuktamasti rUpamatItamastyanAgata [7] masti pratyutpannaM evaM yAvad vijJAnamiti{2 ##See above.##} | tatrApi trividhaM saMskAralakSaNaM sandhAyoktaM | hetulakSaNaM svalakSaNaM phala lakSaNaM ca | [##Tib. 67a. 1##] hetulakSaNaM sandhAyoktamastyanAgatamiti | svalakSaNastitAM sandhAyoktamasti pratyutpannamiti | phalalakSaNaM sandhAyokta- mastyatItamiti | [2] ato’pi na doSa: || api caivamayujyamAne dravyato’tItAnAgatalakSaNe dvAdazAkAramanAgata- lakSaNaM veditavyaM | hetuprabhAvitaM | anutpannazarIraM | [3] pratyayApekSaM | utpannajAtIyaM | utpattidharmakamapi | ajAtasaMklezaM | ajAtavyavadAnaM | prArthanIyamapi | aprArtha- nIyamapi | parIkSyamapi [4] aparIkSyamapi | dvAdazAkArameva pratyutpannalakSaNaM | phalaprabhAvitaM | utpannazarIraM | samavahita{3 ##Tib. does not support api in the five cases.##}- pratyayaM | utpannajAtIyaM | kSaNikaM | anutpattidharmakaM | samavahita[5]saMklezaM{4 ##Tib. ldan.##} | samavahitavyavadAnaM | apekSAsthAnIyaM | {5 ##MS adds here a-.##}anapekSAsthAnIyamapi{6 ##Tib. yid. du. hon. ba. dan.##} parIkSyaM | apa- rIkSyamapi{7 ##Tib. adds yid. du. mi. hon. ba., lit. anistam.##} | @129 [atItalakSaNamapi dvAdazAkAraM veditavyaM | [6] atItahetukaM | atItapratyayaM | atItaphalaM | vinaSTazarIraM | nirudvasvabhAvaM | anutpattidharmakaM | saMzAntasaMklezaM | saMzAntavyavadAnaM | [7] apekSAsthAnIyaM (?) | anapekSAsthAnIyaM (?) | parIkSyaM | aparIkSyaM ca ||] {1 ##Tib. hdas. pa. la. yan. mtshan. nid. rnam. bcu. gnis. yod. par. rig. par. bya. ste. / rgyu. hdas. pa. dan / rkyen. hdas. pa. dan / hbras. bu. hdas. pa. dan / lus. zig. pa. dan / hgags. pahi. ran. bzin. can. dan. / ma. skye. bahi. chos. can. dan. / kun. nas. non. mons. pa. rnam. par. zi. ba. dan / rnam. par. byan. ba. rnam. par. zi. ba. dan / bltos. rnam. par. byan. ba. rnam. par. zi. ba. dan. / bltos. pa. hi. gnas. blta. bu. dan / bltos. pa. ma. yin. pahi. gnas. lta. bu. dan / brtag. tu. run. ba. dan / brtag. tu. run. ba. ma. yin. paho. //##} [AtmavAda:] AtmavAda: katama: | yathApIhaikatya: zramaNo vA brAhmaNa evaMdRSTirbhavatyevaM- vAdI | tadyathA | [##Tib. 67 b. 1##] ito bAhyastIrthya: satyata: sthitita AtmA vA sattvo vA jIvo vA poSo vA pudgalo vetyAdi | {2 ##Mahavyutpatti CCVIII. Tib. de. la. sogs. pa; MS ity evama- dikena karanena.##} sa [kasmAd]{3 ##Tib. cihi. phyir.##} evaMdRSTirbha- vatyevaMvAdI [2] Agamato yuktitazca || tatrAgama: pUrvavat | yukti: katamA | yathApIhaikatyastArkiko bhavati mImAMsaka iti pUrvavat | dvAbhyAM kAraNAbhyAM | {4 ##Tib. akarabhyam (rnam. par. gnis. kyis.) for karanabhyam.##} abuddhipUrvaM ca sati sattvabuddhipravRttyupa [3]- labdhita: | buddhipUrvaM ca {5 ##For cesta Tib. lit. vicara-(dpyod).##}ceSTopalabdhita: | tasyaivaM bhavati | sacedAtmA na syAt paJcabhirAkArai: paJcavidhavastudarzane satyAtmabuddhi[rna]{6 ##Tib. hjug. par. hgyur. bahi. mi. rigs. : MS omits na.##} pravarteta | rUpA [4] kRtiM dRSTvA rUpabuddhireva pravarteta na sattvabuddhi: | sukhadu:khAvadIrNaM{7 ##For avadirnam Tib. lit. ksubdham (gyo. ba.).##} saMskAraM dRSTvA saMjJA- buddhireva pravarteta [na] sattvapatitocchritabuddhi: | vedanAdibuddhireva pravarteta | na sattvapatitocchrita{8 ##In Tib. for ucchrita (mthos) `high’ is wrongly thos. pa. mean- ing sruta.##}buddhi: [5] | nAminaM nAmasambaddhaM saMskAraM dRSTvA saMjJAbuddhireva @130 pravarteta | [na] kSatriyo vA brAhmaNo vA vaizyo vA zudro vA brahmadatto vA guNa[6]- mitro veti sattvabuddhi: | zubhAzubhaceSTAsambaddhaM [36 kha] saMskAraM dRSTvA saMskAra- buddhireva pravarteta | na bAlapaNDitasattvabuddhi: | viSaye[7]vijJAnAnuvRttiM {1 ##In Tib. both anuvrtti and `pravrtti’ are hjug. pa. See Maha- vyutpatti.##} dRSTvA citta{2 ##In Tib. the reading is sems for sems. can.##}buddhireva pravarteta | nAhaM pazyAmItyevamAdisattvabuddhi: | yatazcaivamabuddhipUrvameSu [##Tib. 68a. 1##] paJcasu vastuSu paJcAkArA sattvabuddhireva pravartate na saMskAra- buddhi: | tasmAdabuddhipUrvaM tAvadasya dRSTvA sattvabuddhipratyupalabdhita evaM bhavatya- styAtmeti || tasyaivaM [2] bhavati | sacedAtmA na syAnna saMskAreSu buddhipUrvA ceSTopalabhyeta{3 ##MS ^labhyate##} | ahaM cakSuSA{4 ##In Tib. read gis for gi.##} rUpANi drakSyAmi pazyAmi dRSTavAn | na vA drakSyAmItyevamabhisaMskArapUrvagamaM kRtvA | [3] yathA darzana evaM zrotraghrANajihvA- kAyamanassu veditavyaM | evaM kuzalakarmAbhisaMskAre kuzalakarmanirvRttau{5 ##Tib. dge. bahi. chos. hgrub. suggesting kusaladharma-nir- urttau.##} akuzalakarmAbhi [4] saMskAre’kuzalakarmanirvRttA{6 ##Tib. ^nirvrttau (hgrub. pa.) as above.##}vityevamAdikA buddhipUrvA ceSTA nopalabhyeta | na caiSA saMskAramAtre yujyate | [tasmAd]{7 ##Tib. des. na.##} evaM bhavatya- styAtmeti{8 ##For evam^ ti. Tib. des. na. de. hdi. snam. du. sems. te / bdag. yod. do. snam. mo / MS. nasty evam bhavaty atmeti.##} || sa idaM syA [5] dvacanIya: | kaccidicchasi yadeva pazyati tatraiva sattvabuddhi- rutpadyate | Ahosvidanyatpazyatyanyatra sattvabuddhirutpadyate | sa cettatraiva | tena rUpAdiSu sattva iti viparyAsAnna [6] yujyate’styAtmeti | sa cedanyatra | tenA- kRtimAnAtmeti na yujyate | patitocchrita: | kSatriyAdibAlapaNDito rUpA- diSu [7]viSayagrAhaka Atmeti na yujyate || kaccidicchasi svabhAvAdeva dharmasya{9 ##For tad- Tib. expressly sattva- (sems. can. gyi.).##} tadbadbyutpattirAhosvitparasvabhAvAdapIti{10 ##In Tib. api is omitted.##} | @131 sacetsvabhAvAdeva | tena yadeva pazyati tatraiva viparyastA buddhi [##Tib. 68b. 1##]- rityAtmabuddhirna yujyate | sacedanyasmAdapi{1 ##Omitted in Tib.##} tena sarvaviSayA: {2 ##MS adds here sattvasamkhyate. Not in Tib.##}sarvaviSayabuddhe: kAraNIbhavantIti na yujyate || kaccidicchasi asattvasaMkhyAte {3 ##Tib. adds buddhih (blo) after saced.##}sattvasaMkhyAtabuddhiM | sattvasaMkhyAte vAsattva [2] saMkhyAtabuddhiM | tadanyasaMkhyAte punastadanyasattvasaMkhyAtabuddhi- mutpadyamAnAM vA no vA | sacedutpadyate{4 ##Here is a difference between MS and Tib. and both of them appear to be defective. Here for sattvo’pi MS has tadanyasattvo ‘pi. Tib. would lit. read sattvo‘pi tadanyasattvah sattvo’pi tadanya- sattvah evidently repeating a few words unnecessarily reading sems. can. yan. sems. can. de. las. gzan. pahi. sems. can. yan. de. las. gzan. pahi. sems. can. du. hgyur. ro.##} tenAsattvo’pi sattva: | [3] sattvo- ‘pi tadanyasattvo{5 ##So the MS.##} bhaviSyatIti na yujyate | sacennotpadyate | pratyakSapramANa- mapavaditaM bhavatIti na yujyate || kacci [4] dicchasi yAsau sattvabuddhi: sA pratyakSArtha{6 ##MS omits artha while Tib. reads it (don).##}grAhikAnumAnArthagrAhikA veti | sacetpratyakSArthagrAhikA | tena{7 ##Tib. des. na : MS tatra.##} rUpAdaya: skandhA eva{8 ##This is according to Tib., but the MS reads eva before skan- dhah.##} na sattva: pratyakSa iti na yujyate | sacedAnumAnikArthagrAhikA [5] tena bAla- dArakANAmapyanabhyUhya sahasA pravartate iti na yujyate || {9 ##Tib. lit. adds: tatra evam api (de. la. hdi. skad. kyan).##}sa idaM syAdvacanIya: | kaccidicchasi buddhihetukA vA [6] sattvahetukA veti | sa cedbuddhihetukA | AtmA ceSTa[ta]iti{10 ##MS cesta. Tib. lit. atmanas cesteti (bdag. gi. spyod. pa. zes. byar.) See below where it is repeated. But the actual word cestata is found just after a few words.##} na yujyate | sa cedAtmahetukA | buddhipUrvA ceSTeti na yujyate || @132 kaccidicchasi anityazceSTAheturnityo veti [7] | sacedanitya: | [37 ka] sa- vikAra{1 ##Tib. lit. vikarad (hgyur. ba. yod. pas).##} AtmA ceSTa[ta{2 ##See note 8 above.##}] iti na yujyate | sa cennityo nirvikAra: | tena nirvikArazceSTata iti na yujyate || kaccidicchasi vyavasAyAtmaka: sattvazceSTate [##Tib. 69a. 1##] ‘vyavasAyA- tmako veti | sa cedvyavasAyAtmaka: | tadA sadAceSTa: punazceSTata iti na yujyate || sa cedavyavasAyAtmaka: | tenAvyavasAyAtmakazceSTata iti na yujyate || [2] kaccidicchasi sahetukaM sattvazceSTate nirhetukaM ceSTate veti | sa cetsahetukaM | sattvasyApyanya{3 ##MS anyacestayam for anyas ce^. (Tib. gzan. zig).##}zceSTAyAM preraka iti na yujyate | sacennirhetukaM | sadA sarvakAlaM sarvaM [3] ceSTata iti{4 ##MS cestati for ce^ ti.##} na yujyate{5 ##Tib. omits na yujyate.##} | kaccidicchasi sattva: svatantrazceSTate paratantro veti | sa cetsvatantra: | Atmano vyAdhiM jarAM maraNaM du:khaM saMklezaM [prati ?] ceSTata iti na [4] yujyate || sa- cetparatantra: | AtmA ceSTata iti na yujyate || sa idaM {6 ##Tib. lit. evam (hdi. skad). So in the above cases.##}syAdvacanIya: | kaccitskandhamAtre sattvaprajJaptimicchasi skandheSu vAnyatra vA skandhebhya: | [5] sacetskandhamAtre | tena nirviziSTa: skandhebhya: satyata: sthitito’styAtmeti na yujyate | sacetskandheSu | sa nityo vA syAda- nityo vA | [6] sacennitya: | nityasya sukhadu:khAbhyAmanugrahopaghAto{7 ##So the MS.##} na yujyate | anugrahopaghAte vA puna: sati dharmAdharmayo: pravRttirna yujyate | dharmA- dharmayo: pravRttAvasatyA{8 ##Tib. hjug. pa. med. na. ni ; MS pravrttyeva satyam.##}matyantaM{9 ##Tib. gtan. for gtan. du.##} dehAnutpatti: | aprayatne ca sadA{10 ##MS ya; tib. hbad. mi. dgos. par.##} mukta Atmeti na yujyate || sacedanitya: | pRthaksaMskArebhyo bhaGgotpattiprabandhapravRttito nopalabhyate [##Tib. 69b. 1##] iti na yujyate || iha ca vinaSTasyAnyatrAkRtAbhyA- @133 gamadoSa iti na yujyate | sacedanyatra skandhebhya: | tenAsaMskRta: sattva iti na yujyate | sacedaskandhaka: {1 ##The Xylograph is here illegible.##} tena [2] sadAsaM{2 ##Tib. rtag.; MS tada.##}kliSTo’sambandhAdAtmeti{3 ##Tib. hbrel. ba. med. pahi. phyir; MS asambaddhadeha^.##} na yujyate || kaccidicchasi draSTrAdilakSaNo vA tadanyalakSaNo vA | saceddraSTrA [3] di- lakSaNa: | tena kiM darzanAdiSu draSTTatvAdyupacAraM kRtvA draSTTatvalakSaNa Aho- svitpRthaktebhya: | saceddarzanAdiSu [upacAre] {4 ##Tib. gdags. na. but it seems to read as btags. na.##}tena darzanAdI [4] nyeva{5 ##Tib. lta. ba. la. sogs. rnams. nid. lta. ba. por. gyur. gyi /, MS darsanad ity eva.##} draSTTa- NItyAtmA draSTeti na yujyate | nirviziSTa [AtmA]{6 ##Tib. bdag. ni.##} darzanAdibhi:{7 ##Tib. adds-here iti drasta na. yujyate (bye. brag. med. pas. lta. ba por. mi. run. no.)##} | sa cedanya- stebhya: | tena taddarzanAdikamAtmana:{8 ##In Xylograph the reading is gi for gis after bdag.##} karma vA syAtkaraNaM vA | sacetkarma | tacca [5] bIjavat{9 ##Tib. sa. bon. dan. hdra. bas ; MS jivat.##} | tenAnityatvAnna yujyate | sacetkumbhakArAdisaMvyavahArapuruSavat | [6] tenAnityazca sAMvRtazceti na yujyate | sa kAmakArI ca savArtheSviti{10 ##Both the Skt. and Tib. texts are not clear here.##} na yujyate | sacetpRthivIvat | [##37 khA#] tenAnityazca | na ca pRthivIvatspaSTakarmeti na | yujyate | [7] tathAhi pRthivyA: karma spaSTamupalabhyate | yadadhastAttadvazAnna patati | sacedAkAzavat | tena rUpAbhAvamAtra AkAzaprajJaptiriti na yujyate | satya- pi ca prajJaptisattve [##Tib. 70a. 1##] spaSTaM tatkarmopalabhyate | na tvAtmana iti na yujyate | tathA hyAkAzasya spaSTaM karmopalabhyate yattadvazAdAgamanagamana- saGkocanaprasAraNAdikarma [2] pravartate | tasmAt karmeti na yujyate | sacetkaraNaM dAtrAdivat | tena yathA dAtrAdanyA chedanAdikriyA evaM darzanAdanyad- [3] darzanAdyantaraM nopalabhyata iti na yujyate | sacedagnivat | tena vyarthAgnikalpaneti @134 na yujyate | tathA hyagnirantareNApi dAhakaM svayameva dahati | saced [4] draSTrAdilakSaNAttadanya: | tena sarvapramANahIna Atmeti na yujyate || sa idaM syAdvacanIya: | kaccidicchasi yatsaMklezavyavadAnalakSaNayuktaM [5] tatsaMklizyate vA vyavadAyate vA | yadvA tadalakSaNayuktaM | sacetsaMklezavyavadAna- lakSaNayuktaM tatsaMklizyate vA [6] vyavadAyate vA | tena yeSu saMskArepvItaya upadravA upasargAstadvyupazamAnugrahA vopalabhyante te saMskArA: saMkleza [7] vyava- dAnalakSaNayuktA: | ato’satyAtmani te saMklizyante vyavadAyante ceti na yujyate | tadyathA bAhyabhAvA AdhyAtmikAzva dehA: | sacet [##Tib. 70b. 1##] tadalakSaNa- yuktaM | tena saMklezavyavadAnalakSaNavirahita: saMklizyate vyavadAyate {1 ##Tib. lit. ca (dan) for va.##}vAtmeti na yujyate || sa idaM syAdvacanIya: | kaccidicchasi yatpra [2] vartakalakSaNayuktaM tatpravartate ca nivartate ca | tadalakSaNayuktaM vA{2 ##Tib. ham ; MS ca for va.##} | sacedyallakSaNayuktaM{3 ##Tib. gal. te. gan. mtshan. nid. dan. ldan. pa; MS sace yatha- laksana^##} | tena saMskAreSu paJcAkAraM pravartaka{4 ##In the Xylograph read hjug. pa. for hdug. pa.##} [3] lakSaNamupalabhyate | tathA hi | yaddhetumadutpAdazIlaM vyayazIlamanyonyaparamparApravRttaM vikAri ca tatpravartakalakSaNaM | tacca saMskAre- SUpalabhyate | tadyathA [4] dehAGkuranadIdIpayAnasrotassu | tenAntareNAtmAnaM saMskArA eva pravartante nivartante ceti na yujyate | sacettadalakSaNayuktaM | tena pravartaka [5] lakSaNahIna AtmA pravartate [nivartate]{5 ##Tib. ldog. par. hgyur.##} ceti na yujyate || sa idaM syAdvacanIya: | kaccidicchasi yo viSayanirjAtAbhyAM{6 ##Tib. has literally visayajanitabhyam (yul. gyis. bskyed pahi).##} sukhadu:khAbhyAM vikAramApadyate | yazca cetanayA vikAramApadyate | [6] yazca klezopaklezairvikAra- mApadyate | sa bhoktA vA kartA vA moktA veti | {7 ##Here va is supported by Tib. (ham), for which MS reads ca and it is not in Tib.##} yo vA na vikAramApadyate | @135 sacedvikAramApadyate | tena saMskArA [7] eva bhoktAra: kartAro moktAra itya- nitya AtmA [iti]{1 ##Tib. hgyur bas. bdag. mi. rtag. par. hgyur. byahi. phyir. mi. run. no.##} na yujyate | sacenna{2 ##MS adds here yo notin Tib. Cf. above saced vikaram apadyate.##} vikAramApadyate | tena moktA kartA moktAtmeti nirvikAro [##Tib. 71a. 1##] na yujyate || sa idaM syAdvacanIya: | kaccidicchasyAtmanyeva{3 ##MS adds before it kartum.##} kartrupacAra Ahosvidanya- trApyAtmana: | sacedAtmanyeva | agnirdahati | {4 ##In the Xylograph the reading is hod for yid.##}AbhAlokaM [2] karotIti na yujyate || sacedanyatrApi | tena darzanAdiSvindriyeSu kartrupacAra iti vyarthAtma- kalpaneti na yujyate || sa idaM syAdvacanIya: | [3] kaccidicchasyAtmanyevAtmopa [38 ka] cAra AhosvidanyatrApIti | sa cedAtmanyeva | tena saMvyavahAra: puruSadehe{5 ##Tib. mi. lus. na ; MS puruse deha.##} guNa- mitro buddhadatta ityevamAdi [:] [4] na yujyate | sa cedanyatrA [pi] {6 ##MS omits api.##} | tena saMskAra- mAtra AtmopacAra iti vyarthAtmakalpaneti na yujyate | tathAhi saMvyavahAra: puruSa evAtra{7 ##Here atra is not supported by Tib. which suggests api (yan).##} sattva iti saMjJAyate | svayaM{8 ##Not in Tib.##} pareSAmapi vyapadizyate || [5] sa idaM syAdvacanIya: | kaccidicchasi yeyamAtmadRSTiriyaM kuzalA vA- kuzalA veti | sacetkuzalA | tena mUDh+atarANAM{9 ##Tib. simply mudhanam##} [6] bhRzatarotpadyate | antare- NApi prayogamutpadyate | mokSottrAsakarI{10 ##MS ^kari.##} doSapoSikA ceti na yujyate || saceda- kuzalA | tena [tathA] {11 ##Tib. de. lta.##} sati {12 ##After sati MS adds samyag not in Tib.##} aviparyasteti na yujyate | sati ca tadviparyAse [7] asyAtmeti na yujyate || kaccidicchasi nairAtmyadRSTi: kuzalA vAkuzalA veti | sacetkuzalA | tena satyata: sthitita: satyAtmani nairAtmyadRSTi: kuzalAviparIteti na yujyate || @136 [##Tib. 71b. 1##] sacedakuzalA | tena sarvajJadezitA prayogajanitA mokSAnu- ttrAsakarI{1 ##MS mokso’nuttras^##} zukla{2 ##MS adds satya (?).##}phalA{3 ##Here the Xylograph is illegible. One may read here hbras. bu. (phala). After this Tib. reads hbrel. du. thob. par. byed. suggesting sambandhapraptikari.##} doSANAM pratipakSabhUteti [2] na yujyate || kaccidicchasi AtmaivAstyAtmeti manyate AtmadRSTirvA || sacedAtmaiva | tena na kadAcinnAstyAtmeti buddhi: syAditi na yujyate || sacedAtma [3] dRSTi: | tenAsatyapyAtmani saMskAramAtra AtmadarzanavazAdastyAtmeti manyata iti na yujyate | [tasmAdastyAtmeti na yujyate ||] [4] evaM lakSaNavyavasthayA saMklezavyavadAnavyavasthayA pravRttinivRtti- vyavasthayA bhoktRkartR [5] moktRdraSTTaprajJaptyApi AtmAstIti na yujyate ||]{4 ##Tib. adds dehi. phyir. bdag. yod. de. zes. byar. mi. run no. After it the following is only in Tib. the first few words of it are not clear. Then it runs : de. ltar. na. blo. snon. du. ma. btan. ba. dehi. blo hjug. pa. dan / blo [4] snon. du. btan…dan / phun. po rnams. la. hdogs. pa. dan. / mtshan. nid. rnam. par. bzag. pa. dan / kun. nas. non. mons. pa. dan. rnam. par. byan. ba. rnam. par. bzag. pa. dan / hjug. pa. dan. / ldog. pa. rnam. par. bzag. pa. dan. / za. ba. po. dan / byed. pa. [5] po. dan. / grol. ba po rnam. par. bzag. pa. dan / byed- pa. po. hdogs. brjod. pa. hd^ gs. pa. dan / lta. ba. hdogs. pas. kyan. bdag. yod. par. mir. un. no.##} apitu pAramArthikamAtma{5 ##Tib. yan. dag. pahi. Here yan may be taken for api or tu. In that case dag. pahi would mean suddham. yan. dag. together may mean paramartha for which we have generally don. dam.##}lakSaNaM vakSyAmi | dharmeSvAtmaprajJapti: | {6 ##Tib. chos. rnams. la bdag. hdogs; MS dharmesu. prajnaptis tadatma.##} [6] sa tebhyo’nyAnanyatvenAvaktavya: | mA bhUdasya dravyasattvamiti | {7 ##Tib. rdzas. su. hgyur. du. hon. bahi phyir ?##} teSAM vA dharmANAmAtmalakSaNatvaM | sa puna{8 ##These two words are not in Tib.##}ranityalakSaNa: | adhruvalakSaNa: | anAzvA- @137 sikalakSaNa: | {1 ##Tib. yid. brtan. du. mi. run. bahi. mtshan. nid. dan. /##} vipariNAmalakSaNa: jAtidharmalakSaNa: | jarAvyAdhimaraNadharma- lakSaNa: | dharmamAtralakSaNa: | du:khamAtra{2 ##Here matra is omitted in Tib.##}lakSaNa: | tathAhyuktaM bhagavatA | [##Tib. 72a. 1##] itIme bhikSo dharmA AtmA (?) | {3 ##Tib. dge. slon. dag. khyod, kyi. (not kyis as read) chos, (here one letter is obscure) bdag. ni. hdi. yin. te. for ime dharmah in Skt. Tib. has the singular number.##} anityaste bhikSo AtmA adhruvo{4 ##Tib. adhruvas te bhikso atma (dge. slon. dag. khyod. kyi.bdag. ni. mi. brtan. pa, dan.).##}’nAzvAsika: | vipariNAmadharmako bhikSo AtmetyevamAdi || [2] api caturbhi:{5 ##Tib. caturvidhaih (rnam. pa. bzis.).##} kAraNai: saMskAreSu sattvaprajJaptirveditavyA{6 ##Before this word Tib. wrongly puts na (ma).##} sukhasaMvyavahArArthaM | lokAnuvRttyarthaM | sarvathA sattvavastu [3] nAstItyuttrAsaprahANArtha | Atmani paratra ca vyapadezato guNasattvadoSasattvasaMpratyayotpAdanArthaM ca | tasmAdAtma- vAdopyayoga{7 ##Tib. yukti (rigs.).##}vihita: || [zAzvatavAda:] [38 kha] zAzvatavAda: [4] katama: | yathApIhaikatya: zramaNo vA brAhmaNo veti pUrvavat | zAzvata AtmA lokazca | akRta: akRtakRta: |{8 ##The interpretation in Tib. is this : na krtena krtah (byas. pas. byas. pa. ma. yin. pa.).##} anirmita: | anirmANakRta: [5] abradhya: | kUTasthAyI iSikAsthAyI sthita:{9 ##The word isika which is written variously (as isika, isika isika) means an arrow or a `small stick of iron or wood’ among other things. In Mahavyutpatti (7048) isika is given in Tib, as sin. rtags. but it does not help much, the first word being for a tree or wood, and the second for `sign’, nimitta, cihna, linga, etc.) In Mahavastu there is isikani mapitani. Here isika (n) for isika is used to mean an arrow (?) In our own text in Tib. isikasthayin is translated as srog. shin. ltar. brtan. par. gnas. pa. and literally means pranataruvat sthirasthayin. Now srog. shin. in Tib. also means aksa- or yasti- vrksa, meaning `axle’ and pole tree’ respectively. It may be taken here in the last sense. In Pali esika or esika means a `pillar’ : esikatthayin means `as stable as a pillar.’##} | tadyathA | @138 zAzvatavAdina: ekatyazAzvatikAzca{1 ##Cf. Pali ekaccasassatika (Digha Nikaya, 17)##} pUrvAntakalpakA aparAnta[6]kalpakA vA saMjJivAdino’saMjJivAdino naivasaMjJinAsaMjJivAdinazca | eke vA puna:- zAzvatikA: {2 ##For asa^. Tib. reads rdul. phra. mo. rtag. par. hdzin. to Here mo appears to be read mi or ma. but rdul. phra. (=rdul. phra. rab. = paramanu) does not give here any appropriate sense.##} | kena kAraNenaivaM[7]dRSTirbhavatyevaMvAdI | zAzvata AtmA lokazca | {3 ##See digha kikaya, I. 13 ff.##} tatkAraNaM yathAsUtrameva yathAyogameva{4 ##Tib. rigs par.##} veditavyaM || tatra pUrvAntakalpakAnAM mRdumadhyAdhimAtra [##Tib. 72b. 1##]dhyAnasaMni- zrayeNa atItAdhvikaM pUrvAntaM kalpayatAM pUrvanivAsAnusmRtyA pratItyasamutpAda- kuzalAnAM{5 ##Tib. pratityasamutpade kusalanam (rten. cin. hbrel. bar. hbyun. ba. la. mi. mkhas. pa). Ms. –padat.##} atItasaMskAreSu smRtimAtraM yathAbhUtaM saMprajAnatAM [2] taddRSTigata- mutpadyate | divyacakSussaMnizrayaM vA punarvartamAnAdhvikaM pUrvAntaM kalpayatAM kSaNa- bhaGgAnupravRttiM saMskArANAM yathAbhUtamaprajAnatAM vijJAnasrota:prabandhanaM cAsmAllo- kAtparaM loka [3] mupalabhamAnAnAM taddRSTigatamutpadyate | brAhmaNo vA puna: svamanoratha- siddhimupalabhata:{6 ##MS adds va before upalabhatah, not in Tib. Tib. dmigs. pa. See the following words in which we have upalabhamanasya.##} mahAbhUtavipariNAmaM vijJAnavipariNAmaM copalabhamAnasya || [4] aparAnte vA puna: saMjJAM vedanAbhedaM [ca]{7 ##Tib. dan.##} pazyato{8 ##Tib. mthon. la ; MS pasyanto.##} na {9 ##Tib. omits sva. MS svalaksanam bhedam.##}svalakSaNabhedaM taddRSTigata- mutpadyate | yenAsyaivaM bhavati zAzvata AtmA lokazca || aNunityatvagrAhiNo{10 ##Tib. rdul. phra. mi. rtag. par. hdsin. pa. ni. Here for nitya- tva there is anityatva. MS asasvatikah.##} vA puna 5] rlaukikadhyAnasaMnizrayeNaivaM pazyanti | yathA- bhUtaM pratItyasamutpAdamaprajAnato bhAvapUrvakaM bhAvAnAM phalapracayodayaM | apacaya- pUrvakaM ca vinAzaM [6] kalpayato yenaivaM bhavati | aNubhya: sthUlaM dravyamutpadyate | sthUlaM ca dravyaM vibhajyamAnamaNvavasthamavatiSThatIti{11 ##So the MS. here##} | ata: sthUlaM dravyamanityaM | nityA: paramANava [iti] {12 ##Tib. snam. mo.##} | @139 [7] tatra pUrvAntakalpakAnAmaparAntakalpakAnAM ca vizeSalakSaNasaMgRhIta- tvAcchAzvatavAdasyAtmavAde vidUSita Atmano vizeSalakSaNavAdo’pi vidUSito bhavati || [##Tib. 73a. 1##] api ca sa idaM syAdvacanIya: | kaccidicchasi pUrvanivAsAnu- smRti: skandhagrAhikA vAtmagrAhikA veti | sacetskandhaprAhikA | zAzvata AtmA lokazceti [2] na yujyate | sacedAtmagrAhikA | tenAmukA nAma te’bhavan{1 ##MS bhavantah##} sattvA yatrAhamabhUvamevaMnAmaivaMjAtya{2 ##MS jatyeti.##} iti vistareNa [kathanaM na]{3 ##Tib. brjod. par. mi.##} yujyate || kaccidicchasi rUpAvalambane [3] cakSurvijJAne saMmukhIbhUte rUpa eva viSaye samavahite tadanyeSu viSayeSu vyavahiteSu tadanyeSAM vijJAnAnAM nirodho vA pravRtti- rveti | sacen [4] nirodha: | viruddhaM vijJAnaM nimitta{4 ##In the Xylograph read rtags. so. for rtag. go., the former meaning nimittam.##}miti na yujyate | sacetpravRtti: | tenaikena viSayeNa sarvakAlaM sarvavijJAnapravRttiriti na yujyate || kaccidicchasi [5] astyAtmana: saMjJAkRto vA vedanAkRto vA vikAro na veti | [39 ka] tena zAzvata AtmA ca lokazceti na yujyate | sacennAsti | tenai- katva[6]saMjJI bhUtvA nAnAtvasaMjJI parIttasaMjJI apramANasaMjJI bhavatIti na yujyate || ekAntasukhI ekAntadu:khI sukhadu:khI [7] adu:khAsukhI bhavatIti na yujyate || [tajjIvataccharIravAda:] tatra ya: kazcitsajIvastaccharIramiti pazyati sa rUpiNamAtmAnaM pazyati | yo’nyo jIvo’nyaccharIraM [iti]{5 ##Tib. zes, It adds here pasyati (lta. ba) and so in the following sentence. For this theory see sutrakrtangasutra.##} | so’rUpiNaM | [##Tib. 73b. 1##] ya ubhayaM kRtsna{6 ##Tib. zad. pa. illegible.##}madvayamavikalamAtmAnaM | sa rUpiNaM cArUpiNaM{7 ##Tib. na. rupinam ca narupinam ca (?) reading gzugs. can. yan. ma. yin. la / gzugs. can. ma. yin. pa. gan. ma. yin. pa. dan // ##} ca tadvipakSe caitamevArtha- manyena padavyaJjanenA[2]bhinivizanneva rUpiNamAtmAnaM nArUpiNaM pazyati || @140 sacetpuna: rUpiNaM vArUpiNaM vA parIttaM pazyati so’ntavantaM pazyati || sa ceda- pramANaM [3] pazyati so’nantavantaM pazyati | sacetkRtsnaM pazyati | rUpAMzena parIttamarUpAMzenApramANamarUpAMzena vA parIttaM rUpAMzenApramANaM | so’ntavantaM cA- [4] nantavantaM{1 ##Tib. mthah. med. kyan. med. par. ltaho. Here according to the Skt. text for the second med one should read yod.##} ca pazyati | tadvipakSeNa{2 ##Tib. supports vipakse (gnen. por) as before.##} vA vyaJjananAnAtvaM{3 ##MS ^nanatve.##} no tvarthanAnAtva- mabhi{4 ##anabhinivisan (manon. zen. pa. ma. yin).##}nivizannAntavantaM nAnantavantaM{5 ##Tib. mthah. yod. pa. yan. ma. yin. / mthah. med. pa. yan. ma. yin. par. lta. ho. MS ^visann evantavantavantam (evidently wrong) nanantavantam.##} pazyati mukto vA [5] punaradvayaM pazyati || [aNunityatvavAda:] aNunitya[tva]vAdI punaridaM syAdvacanIya: | kaccidicchasi aparIkSitaM vA paramANunityatvaM parIkSitaM vA | sacedaparIkSitaM | tena parIkSAmantareNa nityatva- nizcaya [6] iti na yujyate || sacetparIkSitaM | tena sarvapramANaviruddhamiti na yujyate || kaccidicchasi sUkSmatvAtparamANunityatvamAhosvitsthUlaphaladravyabhinnalakSaNa- tvAt{6 ##Tib. which reads hon. te. hbras. buhi. rdsas. rags. pa. dan / tha. dad. pahi. mtshan. nid. yin. pahi. phyir. MS sthulat phala for / sthula phala.##} [7] | sacetsUkSmatvAt | tena yadapacitaM {7 ##Tib. suksmam(phra. ba).##} [tad]{8 ##Tib. de. ni.##} durbalatara[miti]{9 ##Tib. phyir.##} nitya- miti na yujyate || sacedbhinnalakSaNatvAt | tena pRthivyaptejovAyulakSaNamati- kramyAtulyajAtIya [##Tib. 74a. 1##] lakSaNA tatkAryotpattirapi na yujyate | lakSaNAntaramapi nopapadyata iti na yujyate || kaccidicchasi paramANubhya: sthUlaM dravyamabhinnalakSaNaM vA bhinnalakSaNaM vA | {10 ##Tib. first bhinna la^ then abhinna la^.##} [2] sacedabhinnalakSaNaM | nirviziSTaM hetunA tathaiva nityaM | {11 ##MS nirvisisto and nityah.##} na cAsti hetuniyamo na @141 phalaniyama iti na yujyate || sacedabhinnalakSaNaM | tena kaccidicchasi vibhaktebhya: [3] paramANubhyo niSpadyate saMyuktebhyo vA | sacedvibhaktebhya: | tena sadA sarva- kAryotpattirna ca hetuniyamo na ca phalaniyama [4] iti na yujyate || sacetsaM- yuktebhya:{1 ##Tib- adds icchasi (hdod. na.) samyuktebhyah.##} | tena kaccidicchasi tasmAdanatiricyamAnavigrahamUrtti vA{2 ##So Tib. too (de. las).##} atiricya- mAnavigrahamUrtti veti | {3 ##MS murtir va.##} sacedanatiricyamAnavigrahamUrtti | {4 ##Here, too, Tib. adds icchasi (hdod). See note No. 1.##} [5] tanmUrttidravyA- niSpannaM na mUrttyeva (?) | {5 ##tat^ murtyeva is the reading in the MS, but it is doubtful The Tib. text is also not clear. It runs as follows : rdzas. kyi. lus. las. grub. pa. ste / lus. de. nid. du. hgyur. bas. ma. run. no.##} sacedanatiricyamAnavigrahamUrtti | tena paramANuniravaya- vatvAdvibhAge’sati sthUlamapi dravyaM nitya [6] miti na yujyate | [39 kha] apUrvapara- mANuprAdurbhAve puna: paramANurnitya iti na yujyate || kaccidicchasi bIjAdivatparamANUnAM sthUladravyArambhakatvaM kumbhakArAdi- vadveti | [7] sa cedvIjAdivat | tena bIjavadanitya iti na yujyate | sa- cetkumbhakArAdivat | tena cetana: paramANuriti na yujyate | sacenna [##Tib. 74b. 1##] bojAdivanna kumbhakArAdivat | tena{6 ##Here MS adds sa which is not appropriate nor is supported by Tib.##} dRSTAnto nopalabhyata iti na yujyate || kaccidicchasi sattva{7 ##Here it is in the sense of jiva as in Tib. (sems. can),##}naimittikI bAhyAnAM bhAvAnAmutpattirnaveti{8 ##MS bhavati for veti which is supported by Tib.##} | [2] sa- cetsattvanaimittikI | tena sthUlaM dravyaM sattvanaimittikaM | sUkSmaM dravyaM tadAzrayaM na sattvanaimittikamiti na yujyate | kena tacchaktirvAryate | sacenna sattva- naimittikI{9 ##MS ^naimittikam, but see before where it is to be construed with utpatti.##} [3] tena niSprayojano bAhyAnAM bhAvAnAM pradurbhAvo na yujyate || @142 iti skandhasattvAnusmaraNato’pi | ekena viSayeNa sarvavijJAnasrota:pravRtti- to’pi | saMjJA [4] vedanAbhirvikAranirvikArato’pi pUrvAntakalpakAnAmaparAnta- kalpakAnAM ca zAzvatavAdo na yujyate || parIkSAparIkSaNato{1 ##Here the sandhi is pariksa-apariksanatah (Tib. brtags. par- dan. ma. brtags. pa. dan).##}’pi sAmAnyalakSaNato’pi mUla{2 ##For mula we have in Tib. rtsa. ba, but here the actual reading is ren, but what does it mean here (?) ##}lakSaNato’pi Arambha- to’pi mUla{3 ##In the Xylograph read gzi for bzi.##} [5] prayojanato’pi paramANunitya{4 ##MS anityavado’ pi ; Tib. has rdul. rtag. par. smra. literally suggesting rajonityavadah, but evidently rdul. rtag. pa. is to be taken here for rdul. phra. rab. (paramanu). or, rdul. phra. mo (anu).##} [tva]vAdo’pi na yujyate | tasmA- deSo’pi vAdo’yogavihita: || apitu nityalakSaNaM vakSyAmi | yatsarvadA nirvikAralakSaNaM | sarvathA nirvikAralakSaNaM | [6] svayaM nirvikAralakSaNaM | parato nirvikAralakSaNamajanma- vacca | idaM zAzvatalakSaNaM veditavyaM{5 ##Tib. marks here the end of the seventh section (bam. po. bdun. pa).##} || [pUrvakRtahetuvAda:] pUrvakRta [7] hetuvAda: katama: | yathApIhaikatya: zramaNo vA brAhmaNo veti vistareNa yathAsUtraM | {6 ##This view is held by the Jains. See below pa. 143, 1. 4 where a Nirgrantha is clearly mentioned.##} yatkiJcidayaM puruSapudgala: pratisaMvedayata iti du:kha{7 ##Tib. sdug. bsnal. las. Read here la for las.##}mityabhi | prAya: | pUrva [##Tib. 75a. 1##] kRtahetukamiti pApakahetukamityabhiprAya:{8 ##After it Tib. adds tatha hi (de. ltar.).##} | paurANA- nAM karmaNAM tapasA vyantIbhAvAditi dRSTadharmikeNa {9 ##For kasta Tib. lit. utkatopabhoga (drag. po spyod. pa).##}kaSTenetyabhiprAya: | [2] navAnAM ca karmaNAmakaraNasamuddhAtA{10 ##For samudghata Tib. lit. vipratisedha (dgag. go.). In the Xylograph just before it there is something more which is illegible. Here are four letters, the first and the last being chu and gyi res- pectively.##}dityakuzalAnAmityabhiprAya: | evamAyatyAmanAsrava @143 iti | ekAntakuzalatA AyatyAmanAsrava ityucyate | [3] anAsravAtkarmakSaya iti pApasyetyabhiprAya: | karmakSayAdda:khakSaya iti pUrvakRtahetukasya ca dRSTadharmaupa- kramikasya{1 ##Tib. tshe hdihi (drste dharme. lit. asmin kale) gnod. pa. las. byun. ba. las. bsams. paho.##} cetyabhiprAya: | du:kha[4]kSayAdda:khasyAntakriyA bhavatIti anyajanma- prAbandhikasyetyabhiprAya: | tadyathA nirgranthA: || kena kAraNenaivaMdRSTirbhavatyevaMvAdI | Agamato yuktitazca || [5] Agama: pUrvavat | yukti: katamA | yathApIhaikatyastArkiko bhavatIti pUrvavat | dRSTe dharme puruSakArasya vyabhicAradarzanata: | tathA hi | sa pazyati loke [6] samyakprayogavatAmapi du:khamutpadyamAnaM | mithyAprayogavatAmapi sukhamutpadya- mAnaM | tasyaivaM bhavati sacetpuruSakArahetukaM syAt | tadetadviparyayAtsyAt | yasmAttanme tadviparyayAdbhavati [7] tasmAtpUrvahetukametaditi yenaivaM dRSTirbhavatyevaM- vAdI || sa idaM syAdvacanIya: | kaccidicchasi yattaddRSTadharmaupakramikaM{2 ##MS ^dharmopa^##} [##Tib. 75b. 1##] du:khaM tatpUrvakRtahetukaM vA dRSTadharmopakrama[40 ka]hetukaM veti | sacetpUrvakRtahetukaM | tena paurANAnAM karmaNAM tapasA vyantIbhAvAtpratyutpannAnAM [2] vA karaNasamuddhAtA- devamAyatyAmanavasrava iti vistareNa na yujyate | saceddaSTadharmopakramahetukaM | yatkiJcidayaM puruSapudgala: pratisaMvedayate sarvaM [3] tatpUrvakRtahetukamiti na yujyate ityaupakramikasya du:khasya pUrvakRtahetukatA{3 ##Here and in the following word MS ^hetukato^ for hetukata^ Tib. text after rgu. las. byun. ba. the sense of nid (-ta) is to be understood.##}pi puruSakArahetukatApi na yujyate | tasmAdeSo’pi{4 ##Tib. yan, it is omitted in the MS.##} vAdo’yogavihita: || [4] api tvastyekAntena pUrvakRtahetukaM du:khaM | yathApIhaikatya: svakarmAdhi- patyenApAyeSu votpadyate nIceSu vA kRcchreSu vA kuleSu | asti [5] vyAmizra- hetukaM du:khaM | tadyathA | rAjAnaM mithyA{5 ##Here according to Tib. the sense of mithya is `deceit’ (gyos. instrumental of gyo). Here in this and in the following sentence read bsten for brten in the Xylograph.##} sevato yanniSphalahetukaM du:khaM | yathA @144 rAjAnaM sevata evaM vyavahAra{1 ##By this word the Tib. translator understands grhabhilasa (khyim. so).##}karmAntAn kurvata: kRSi[6]karmAntAn steyakarmA- ntAn | parApakAreSu vA pravartamAnasya | supuNyasya samRdhyatyapuNyasya viphalI- bhavati puruSakAra: | ekAntena puruSakArahetukaM | {2 ##Tib. adds after it apy asti (yan yod).##} tadyathA navamanyabhavA{3 ##Tib. srid. pa. MS looks to read bhava-.##}kSepakaM karma | saddharma zRNvato dharmAnabhimukhamabhisambudhyata: IryApathaM kalpayata: zilpa- karmasthAnAni zikSata: | ityevaM [##Tib. 76a. 1##] bhAgIyA: puruSakArahetukA: || [IzvarAdikartRvAda:] IzvarAdikartRvAda: katama: | yathApIhaikatya: zramaNo vA brAhmaNo veti vista- reNa pUrvavat | yatkiJcidayaM puruSapudgala: [2] pratisaMvedayate sarvaM tadIzvaranirmANa- hetukaM vA puruSAntaranirmANahetukaM vetyevamAdi | tadyathA IzvarAdiviSaya- hetuvAdina: | kena kAraNenaivaM [3] dRSTirbhavatyevaMvAdI | Agamato yuktitazca | Agama: pUrvavat | yukti: katamA | yathApIhaikatyastArkiko bhavatIti pUrvavat | hetau ca phale ca [4] kAmakArapravRttidarzanata: | tathA hi | sattvA hetukAle ca zubhe pravartsyAma ityakAmakA: pApe’pi pravartante | phalakAle ca sugatau svargaloke deveSUpapatsyAma: [5] ityapAyeSUpapadyante | sukhamupabhokSyAma iti du:khamevopa- bhuJjate | yenaiSAmevaM bhavati asti sa kazcitkartA sraSTA [6] nirmAtA pitRbhUto bhAvAnAmIzvarastadanyo veti || sa idaM syAdvacanIya: | uddAnaM sAmarthyAsambhavAdantarbhAvAbhAvavirodhata: [7] saniSprayojanatve{4 ##From this one is to understand both saprayojanatva and nis- prayojanatva as clear from Tib. dgos. pa. dan. mi. dgos. pa. med.##}’pi hetutve doSasambhavAt || yattadIzvarasya nirmANasAmarthyaM tatkaccidicchasi karmayoga{5 ##MS yogena^. Here and in the following sentence according to Tib. tat refers to isvara.##}hetukaM vAhetukaM @145 veti | sacetkarmayogahetukaM [##Tib. 76b. 1##] tatkarmayogahetukaM jagaditi{1 ##Tib. des. na. dban. phyug. gi. las. dan. rnal. hbyor. gyi. rgyu. las. hgro. ba. bhyun. no. MS adds na here and in the following sentence before jagad which in not in Tib.##} na yujyate || sacedahetukaM | tena tadahetukaM{2 ##See the preceding note.##} jagaditi na yujyate || kaccidicchasi Izvaro jagatyanta{3 ##Tib. jagad for jagaty.##}rbhUto [2] ‘nantarbhUto veti | sacedantarbhUta: | jagatsamAnadharmA jagatsRjatIti na yujyate || sacedanantarbhUta: | tena mukto jagatsRjatIti [3] na yujyate | [40 kha] kaccidicchasi saprayojanaM vA sRjatyaprayojanaM veti | sacetsaprayo- janaM | tena tasminprayojane’nIzvaro jagadIzvara [4] iti na yujyate || sacenni- SprayojanaM | tena nAsti ca prayojanaM sRjatIti ca na yujyate || kaccidicchasi Izvarahetuka: sargastadanyopAdAnahetuko veti | sace [5]- dIzvarahetuka eva | tena yadezvarastadA sarga: | yadAsargastadezvara itIzvara- hetuka: sarga iti na yujyate || sa ce[6]ttadanyopAdAnahetuka: | tena tadicchA- hetuko vA syAdicchAM vA sthApayitvA tadanyopAdAnahetuka: | sacettadicchA- hetuka: | sApIcchA [7] kimIzvarahetukaiva tadanyopAdAnahetukA vA | sa- cedIzvarahetukaiva | yadezvarastadecchA yadecchA [##Tib. 77a. 1##] tadezvara iti nityaM sargeNa bhavitavyaM | sa cedanyopAdAnahetukA | tacca{4 ##Here tat refers to upadana as in Tib. reading len. pa. yan.##} nopalabhyate | tatra{5 ##This too refers to upadana, Tib. reading len. pa. la.##} ca nezvaro jagadIzvara [2] iti na yujyate || iti sAmarthyato’pi | antarbhAvAnantarbhAvato’pi | saprayojananiSprayojana- to’pi | hetubhAvato’pi na yujyate | tasmAdayogavihita eSo’pi vAda: || {6 ##For similar grounds of Mimamsists see Kumarila’s sloka- varttika (sambandhaksepaparihara section).##} [hiMsAdharmavAda:] [3] hiMsAdharmavAdva: katama: | yathApIhekatya iti vistareNa pUrvavat | {7 ##In the Xylograph the reading is snon for snam.##} yajJeSu mantravidhipUrvaka: prANAtipAta: | yazca juhoti yazca [4] hUyate ye ca tatsahAyA- @146 steSAM sarveSAM svargagamanAya bhavatIti | kena kAraNenaivaMdRSTirbhavatyevaMvAdI bhavatIti | {1 ##Tib. adds cet (zes. na) ; MS omits iti.##} utsaMstha{2 ##Here the word utsamstha- as in the MS seems to be new. Tib. reads tshigs. las. hdus. par. smra. ba. yin. te. But it, too. does not help in giving the sense.##}vAda eSa zaThaviThapito{3 ##For vithapitah. (from vi- stha) a Buddhist Sanskrit or Pali word. Tib. bsrgub. pa. meaning vihita.##} natu yukti[5]mabhisamIkSya vyavasthA- pita: | kaliyuge pratyupasthite brAhmaNai: paurANaM brAhmaNadharmamatikramya mAMsaM bhakSayitukAmairetatpratyupakalpitaM ||{4 ##See the Brahmana-dhanikasutta in the Suttanipata.##} apitu{5 ##Tib. tatra (de. la).##} sa idaM syAdvacanIya: kaccidicchasi yo’sau mantravidhi: [6] sa dharma- svabhAvo vAdharmasvabhAvo veti | saceddharmasvabhAva: | tenAntareNApi{6 ##Tib. omits api.##} prANAti- pAtaM svamiSTaM{7 ##Tib. adds here phalam (hbras. bu).##} na nirvartayati{8 ##Tib. hgrub; MS nivartayati.##} | adharmadharmI karototi na yujyate || [7] saceda- dharmasvabhAva: | tena svayamaniSTaphalo dharmo’nyamaniSTaphalaM vyAvartayatIti na yujyate | evaM vyAvRtte ca puna: satyuttari vadet | [##Tib. 77b.##] tadyathA nAma viSaM mantravidhiparigRhItaM na vinipAtayati | tadvadihApi mantravidhirdraSTavya iti || sa idaM syAdvacanIya: | kaccidicchasi yathA mantra [2] vidhirbAhyaM viSaM{9 ##MS bahyavisam; Tib. may suggest both. But after three lines there is bahyam visam.##} prazama- yati evamAdhyAtmikaM rAgadveSamohaviSamiti | sacettathaiva zamayati | sa ca prazamo na [3]kutracitkadAcitkasyacittathopalabhyata iti na yujyate || sacenna prazamayati | tena yathA mantravidhirbAhyaM viSaM prazamayati tathAdharmamiti na yujyate || kaccidicchasi mantra[4]vidhi: sarvatrago’sarvatrago veti | sa cetsarvatraga: | iSTa: svajana Adito na hUyata iti na yujyate || atha sarvatraga: | tena zaktirasya vyabhicaratIti na yujyate || kaccidicchasi [5]mantravidhi [41 ka] rhetumeva vyAvartayituM samartha Ahosvitphala- @147 mapi | sa ceddhetumeva | tena phalazaktihIna iti na yujyate || sacetphala[6]mapi | tena pazurapi pazukAyaM hitvA devakAyaM gRhNAtIti{1 ##Here the MS with two queries as noted in the following sentence quoted here does not give any satisfactory reading, nor do we get much help from Tib. The MS reads : pasva (?) yupam bhitva (?) devadyartham vigrhnatiti. In Tib. after tena there is a subor- dinate clause its equivalent being not in MS. giving simply an example. but it itself is not clear to the editor : des. na. hdod. dgur. sgyur. bahi. grugs (?) can. bzin. du. Then runs the Tib. text which is translated in the body : phyugs. kyan. phyugs. kyi. lus. spans. nas. lhahi. lus. hdzin. par. hgyur. bas.##} na yujyate || kaccidicchasi yo’sau mantrANAM praNetA sa zakta:{2 ##Tib. nus ; MS saktah.##} [7] kAruNiko vA | zakto’kAruNiko veti | sacecchakta: kAruNika: | tadAntareNa prANAtipAtaM sarvaM lokaM svargaM nayatIti [##Tib. 78a. 1##] na yujyate || sacedazakto’kAruNika: | tena mantrastasya samRdhyatIti na yujyate || iti hi hetuto’pi dRSTAntato vyabhicArato’pi phalazakti[2]hAnito’pi mantrapraNetRto’pi na yujyate | tasmAdeSo [‘pi]{3 ##Tib. yan.##} vAdo’yogavihita: || yacca na dharmAya kalpate tasya lakSaNaM vakSyAmi | yatparavyAbAdhakaM{4 ##Tib. pha. rol. gsod. pahi ; MS punar avyabadhakam.##} karma na ca dRSTaM [3] doSapratikriyaM{5 ##In the Xylograph read gnen. po for gnan. po.##} tattAvanna dharmAya kalpate | yacca sarvapASaNDi[ke]Su siddhA{6 ##Tib. prasiddha (grags. pa) for siddha.##}niSTaphalaM | yacca sarvajJairekAMzena bhASita{7 ##Tib. gsuns ; MS bhavitam.##}makuzalamiti [4] svayamanIpsitaM ca yat | kliSTena ca cetasA yatsamutthApitaM | vidyAdi{8 ##In Tib. adi is omitted. Here vidya is used according to Tib. (rig. snags), in the sense of a charm or a magic formula.##}maGgalopetaM ca yat{9 ##Tib. adds here svayam nanagamoktam ca yat (ran. bzin. gyis. lun. du. ma. btsan. pa. gan. yin. pa.)##} tadapi na dharmAya bhavati || @148 [antAnantikavAda:] [5] antAnantikavAda: {1 ##See Digha Nikaya, I. pp 22 ff.##} katama: | tadyathApIhaikatya: zramaNo vA brAhmaNo vA laukikadhyAnasaMnizrayeNAntasaMjJI{2 ##Tib. mthah. yod. par. hdu. ses. pa ; MS anantaka^.##} lokasya viharatyanantakasaMjJI [6] ubhaya- saMjJI nobhayasaMjJI | yathAsUtrameva vistareNa | evaMdRSTirbhavatyevaMvAdI antavAlloM^ko yAvannaivAntavAn nAnanta iti | [7] atra kAraNa{3 ##Tib. adds here purvam (snar).##}muktarUpameva veditavyaM |{4 ##This punctuation is as in the MS, but according to Tib. the danda is to be put after pudgalas ca (hdir. yan. gtan. tshig. pa. dan / gan. zag. ni. snar. bstan. pahi. tshul. bzin. rigs. par. byaho //). But this cannot be construed. Somehow or other pudgala here may be connected with loka referred to above.##} pudgalazca || tatrocchedaparyavasAnato lokasyAntaM samanveSamANo yadA saMvarta [##Tib. 78b. 1##] kalpaM samanusmarati tadAntakasaMjJI bhavati | yadA vivartakalpaM tadAnantakasaMjJI | dezavaipulyaparyavasAnato vA puna: samanveSamANo yadAdho’vIce: [2] pareNa nopa- labhate{5 ##MS labhyate ; Tib. lit. pasyati (mthon), so in the following sentence.##} | UrdhvaM ca caturthadhyAnAtpareNa nopalabhate | tiryak sarvatra pa[re]Nopa{6 ##Tib. pha. rol. yan. Accordingly here is api for upa.##}- labhate | tadordhvamadhazcAntakasaMjJI tiryaganantasaMjJI | [3] tadvipakSeNa vA punarvyaJjana- vizeSAbhinivezo{7 ##Tib. mnon. par. zen. la.; MS ^pratinirdeso.##} na tvarthAbhinivezo (?) naivAntakasaMjJI nApyanantakasaMjJI || sa idaM syAdvacanIya: | [4] kimicchasi tata: saMvartakalpAdarvAgasti loka{8 ##Tib. hjig. rten. hbyun. ba.; MS caloka^##}- pravRttirnaveti | sacedasti | antavAlloM^ka iti na yujyate || sacennAsti | tena loke{9 ##Tib. hjig. rten. na; MS aloka.##}sthito’ntaM loka{10 ##Tib. rjes. su.; MS lokasya na.##}syAnusmaratIti [5] na yujyate || ityarvAgbhAvato’pi na yujyate | tasmAdeSo’pi vAdo’yogavihita: || @149 [amarAvikSepavAda:] amarAvikSepavAda: katama: | yathApIhaikatya: |...{1 ##Here is a lacuna in the MS of about two lines. In the MS here a few unconnected words or latters are however found giving no sense. (Tib. 78b. 6-79a. 1). The Tib. Text is not quite clear containing a few words which are illegible. For this theory see Digha Nikaya T. 24 and its commentary.##} [##Tib. 79a. 2##] mandamomuha eva | [tatra]{2 ##Tib. de la.##} prathamo mRSAvAd[bhayabhI]to{3 ##Tib. smra. bas. hjigs. shin. hdzom. pa. dan.##}’jJAnabhayabhItazca spaSTaM na vyAkaroti na jAnAmIti | dvitIya:{4 ##Tib. adds here drstibhayabhitah. (lta. bas. hjigs. shin. hdzom. pa. dan).##} [3]{5 ##MS adds suvisaradah. sva adhikha (?) (It appears for svadhi- gatavan asmiti-See below). It is not in Tib.##}paryanuyogabhayabhIto [41 kha] mRSA{6 ##In Tib. mrsa is omitted.##}- vAdabhayabhIti mithyA{7 ##In Tib. the order of these three adjectives is as mithya mrsa^ and paryanu.^ But see the next sentence in the text.##}dRSTibhayabhIta:{8 ##In Tib. mithya is omitted.##} spaSTaM na vyAkarotyadhigatavAnasmIti | tRtIyo [4] mithyAdRSTibhayabhIta: paryanuyogabhayabhIta: spaSTaM na vyAkarotya- hamadhigatavAnasmIti{9 ##For aham adhi^ Tib. bdag. ni. nes. pa. ma. yin. no Zes., lit. na me niscaya iti or naham niscinomiti. For this the MS reads anir- mito’ (?) smiti.##} | te [5] ta [trA] {10 ##der.##}pyanyenAnyaM pratisaM[ha]ranto{11 ##For apy anyenanyam pratisam [ha] ranto MS read prati- samrato. For the last word Tib. gzan. dan. gzau. du. rlu. skur. bar. byed. pas. It appears to suggest anyathanyatha vatapreranena. Somehow or other it is to be construed.##} vAcA vikSepamApadyante | caturtha: paryanuyogabhayabhIta evaM sarveNa sarva{12 ##Here in Tib. this phrase. sarvena sarvam is construed with akusalatvad not in MS before momuho’ smiti which follows.##}mabhyudayamArgo ni:zreyasamArga iti [6] vyaJjanamAtrakuzalo{13 ##Tib. omits kusalah.##}’pi spaSTaM na vyAkaroti momuho’- smIti | sa parameva saMpRcchati | tadanuvidhAnato vAcA vikSepamApadyate | @150 teSAM vAdAnAM kAraNa [7] mapyuktarUpaM | pudgalo’pyuttaramapi yathAsUtrameva | yata eva bhItAstatra parA{1 ##For this Tib. sthitah (gnas). This shows that tatra parah means tannisthah.##} viharantIti | yatra punareSAmevaM bhavati | evamAgate prati- vAdini tatra zAThyena pratipattavyamiti | [##Tib. 79b. 1##] idamatra dRSTigataM veditavyaM | tasmAdeSo’pi vAdo’yogavihita: || [ahetukavAda:] ahetukavAda:{2 ##See Majjhima Nikaya, I. 408.##} katama: | so’pi dhyAnasaMnizrayeNa tarkasaMnizrayeNa ca dvividho [2] yathAsUtrameva veditavya: | kena kAraNena tarkasaMnizrayeNaivaM pazyatyahetuka{3 ##Tib. rgyu. med. pa. las ; MS sahetukam.##}- mutpanna AtmA lokazca samAsena | anabhisandhipUrvakamAdhyAtmikabAhyAnAM bhAvA- nAmaparimANaM vai [3] citryamupalabhya | hetUnAM caikadA vaicitryamupalabhya | akasmA- dekadA vAyavo vAnti ekadA na vAnti | akasmAdekadA nadya: syandanti ekadA- na syandanti | akasmAdeke vRkSA: [4] puSpanti phalanti ekadA na puSpanti na phalantItyevamAdi || sa evaM syAdvacanIya: | kimabhAvaM vAnusmarasyAtmAnaM vA | sacedabhAvaM | [5] abhAva[ma]saMstutamaparicitaM samanusmarasi ceti na yujyate || sacedAtmAnaM | tenAhaM pUrvaM nAbhUvaM pazcAtsamutpanna iti na yujyate || ityabhAvAnusmaraNatopyAtmAnusmaraNatopyAdhyAtmikabAhyAnAM bhAvAnAM nirhetukavaicitryato’pi [##Tib. 80a. 1##] sahetukavaicitryato’pi na yujyate | tasmAdeSo’pi vAdo’yogavihita: || [ucchedavAda:] ucchedavAda:{4 ##See Vinaya, I. 235 ; III. 2 ; Digha. I. 34. 55.##} katama: | yathApIhaikatya: zramaNo vA brAhmaNo vaivaMdRSTirbhavatyeyaM[2]- vAdI yAvadAtmArUpyaudArikazcAturmahAbhUtikastiSThati[42 ka] dhriyate yApayati{5 ##Generally for it Tib. reads bzes. or gzes, but here it appears to read snod (not quite legible), it does not, however, give any sense.##} tAvatsaroga: sagaNDa: sazalya: [sajvara: sapari [3] tApa:]{6 ##Tib. rims. dan. bcas. pa. yons. su. gdun. ba. dan. bcas. pa. yin. te /##} | yatazcAtmo- @151 cchidyate vinazyati na bhavati paraM maraNAdiyatAtmA samucchinno bhavati || evaM divya: kAmAvacaro divyo rUpAvacaro’rUpyAkAzAnantyA[4]yatanopago yAva- nnevasaMjJAnAsaMjJAyatanopaga: | yathAsUtrameva vistara: | tadyathA saptocchedavAdina: || kena kAraNenaivaMdRSTi[5]rbhavatyevaMvAdI | Agamato yuktitazca | Agama: pUrvavat | yukti: katamA | yathApIhaikatyastArkiko bhavati pUrvavat | tasyaivaM bhavati | sacedAtmA [6] paraM maraNAtsyAdakRtAbhyAgamadoSa: karmaNAM bhavet | sacedAtmA sarveNa sarvaM{1 ##Tib. atyantam (gtan) for sarvena sarvam.##} na syAt | tenopabhogo’pi karmaphalAnAM na bhavet | ubhayathAyujyamAnatAM pazya[7]nnevaM dRSTirbhavatyevaMvAdI Atmocchidyate vinazyati na bhavati paraM maraNAditi | tadyathA kapAlAni bhinnAnyapratisandhikAni bhavanti | azmA vA bhinno’pratisandhiko bhavati | tadvadatrApi nayo draSTavya: || [##Tib. 80b. 1##]sa idaM syAdvacanIya: | kaccidicchasi skandhA vA samucchi- dyante | [AtmA vA samucchidyate] |{2 ##Tib. hon. te. bdag. chad. par. hgyur. bar. hdod.##} sacetskandhA: | tena skandhA anityA: [hetu] {3 ##Tib. rgyu. dan.##}phalaparamparA: [2]pravRttA: samucchidyante ceti na yujyate || sacedAtmA [samucchidyate]{4 ##Tib. chad. par. hdod. na. ni. Thus here it adds iti icchasi.##} rUpyaudArikazcAturmahAbhUtika: saroga: sagaNDa: sazalya: [sajvara: sapari[3]tApo]{5 ##Tib. rims. dan. bcas. pa./yons. su. gdun. ba. dan. bcas. pa. dan/##} divya: kAmAvacaro divyo rUpAvacaro rUpyAkAzAnantyA- yatanopago yAvannaivasaMjJAnAsaMjJAyatanopaga iti | [4] [evaM]{6 ##Tib. de. ltar.##} skandhasamucche- dato’pi na yujyate || tasmAdeSo’pi vAdo’yogavihita: || [nAstikavAda:] nAstikavAda:{7 ##See Samyutta Nikaya. III. 73 ; Majjhima Nikaya, I. 403.##} katama: | yathApIhaikatya: zramaNo vA brAhmaNo vaivaMdRSTirbhavatyevaM- vAdI | nAsti dattaM nAstISTamiti [5] vistareNa yAvanna loke’rhanniti{8 ##Tib. hjig. rten. na. dgra. bcom. pa. med. do. zes. bya. bahi. bar. du/ MS loko’ abhinna iti for loke’ rhann iti For the Nastika- vada See Digha Nikaya, I. 55; Sutrakrtangasutra. I. 1. 11, ff.##} | evaM dRSTirbhavatyevaMvAdI | sarva sarvalakSaNena nAstIti || @152 kena kAraNenaivaMdRSTi[6]rbhavatyevaMvAdI | Agamato yuktitazca | {1 ##Tib. adds here tatra (de. la.).##}Agama: pUrvavat | yukti: katamA | yathApIhaikatyastArkiko bhavatIti pUrvavat | [sa]{2 ##Tib. de.##} laukikadhyAnasaMnizrayeNa[7]kRtsnamAyurekatyaM{3 ##After this Tib. has thog. thog. du. (read tu for du) the meaning of which is not quite clear.##} pazyati dAna- patiM{4 ##In the Xylograph the reading is sbyin. bdag. for sbyin. pa. dag.##} | pazyati cainaM cyutaM{5 ##Tib. adds mrtyu (hchi. ba.)##} kAlagataM nIceSu kuleSu pratyAjAyamAnaM | [daridreSu dIneSu nirdhaneSu]{6 ##Tib. reads dbul. po. dan/ bkren. pa. dan./ nor. med. pa. dag. tu.##} | tasyaivaM bhavati | [##Tib. 81a. 1##] nAsti dattaM | nAstISTaM | nAsti hutaM | puna: pazyatyekatyaM{7 ##MS adds here susamapta not in Tib.##} sucaritacAriNaM vA duzcaritacAriNaM vA | pazyati cainaM cyutaM kAlagatamapAya[2]durgativinipAte narakeSUpapadyamAnaM | sugatau vA svargaloke deveSUpapadyamAnaM | tasyaivaM bhavati | nAsti sucaritaM | nAsti duzcaritaM | nAsti sucarita[3]duzcaritAnAM karmaNAM phalaM vipAka: || puna: pazyatyekatyaM kSatriyaM brAhmaNajAtAvupapadyamAnaM | vaizyajAtau zUdrajAtau | brAhmaNaM vA{8 ##MS adds ksatriyam va.##} kSatriyajAtau vaizyajAtau [4] zUdrajAtau | evaM vaizyaM zUdraM | tasyaivaM bhavati | nAstyayaM loka: paralokAtkSatriyAdInAM kSatriyAditvAya | [5] nAsti paraloko’smAllokAtkSatriyAdInAM kSatriyAditvAya | [42 kha] vItarAgaM puna: pazyatyadhobhUmAvupapadyamAnaM | mAtaraM vA puna: pazyati duhitRbhAvAyopa- padyamAnAM | duhitaraM vA punarmAtRbhAvAya | [6] pitaraM putrabhAvAya | putra- meva vA puna: pitRbhAvAya | tasya mAtApitraniyamaM dRSTvA bhavati nAsti mAtA | nAsti pitA | ekatyasya vA pudgalasyopapattiM samanveSamANo na pazyati | [7] sa ca pudgalo’saMjJikeSu vopapanno bhavatyArUpyeSu vA | parinirvRto vA | tasyaivaM bhavati | nAsti sattva upapAduka{9 ##Omitted in Tib.##}stadAyatanamaprajAnata: @153 [##Tib. 81b. 1##] arhattvAbhimAniko vA puna: svayamAtmana: upapattiM pazyati cyavamAna: | tasyaivaM bhavati | na santi loke’rhanta iti vistareNa | kena kAraNenaivaMdRSTirbhavatyevaMvAdI nAsti sarvaM sarvalakSaNeneti |{1 ##Tib. thams. cad. ni. mtshan. nid. thams. cad. kyis. med. do. The Xylograph is here very indistinct, MS with a query mark sarvatra ksane (?) meneti.##} [2] ye te tathAgata- bhASitA: sUtrAntA gambhIrA gambhIrAbhAsA{2 ##Elsewhere we have gambhirabhasah.##} nirabhilapyadharmatAmArabhya | nAnyathAbhUtamaprajAnata: | [3] ayonizazca{3 ##Tib. tshul. bzin. ma. yin. pas.; MS ayonis ca.##} dharmalakSaNaM vyavasthApayato nAstidRSTi- rutpadyate | yenAsyaivaM bhavati nAsti sarvaM sarvalakSaNeneti || sa idaM syAdvacanIya: | kaccidicchasi astyupapa [4] dya vedanIyaM karma [apara- paryAyavedanIyaM |]{4 ##Tib. lan. grans. gzan. la. myon. bar. hgyur. bahi. las. kyan. yod. pa. ham.##} Ahosvitsarvamevopapadya vedanIyaM |{5 ##According to Tib. the word eva (kho. nar.) is to be put after vedaniyam.##} sa cedasti | tena nAsti dattaM nAstISTaM | nAsti hutaM | [5] nAsti sucaritaM | nAsti duzcaritaM | nAsti sucaritaduzcaritakarmaNAM phalavipAka:{6 ##MS adds iti not supported by Tib.##} | nAstyayaM loka: | na paraloka iti yujyate | sa ce[6]nnAstyaparaparyAyavedanIyaM | tena yo’pyanya: zubhAzubha- karmAbhisaMskAra: sa sakRdupapadya{7 ##MS adds here ca not in Tib.##} zubhAzubhakarmaNAM vipAkaM{8 ##Tib. rnams. kyi ; MS ^karmano.##} pratisaMvedayata iti na yujyate || [7]kaccidicchasi yA{9 ##MS yo.##} yaM janayati mAtA vA sA tasya na veti | yo yasya{10 ##In Tib. read gan. gi. for gan, gis.##} bIjAtsaMbhavati pitA vA sa [tasya]{11 ##Tib. dehi; MS omits it.##} na veti | sacenmAtA vA pitA vA | nAsti mAtA | nAsti piteti na yujyate | sace [##Tib. 82a. 1##]nna mAtA na @154 pitA{1 ##Tib. adds api (yan) after both mata and pita.##} tena janayati | tadbIjAcca sambhavati | sa ca mAtA piteti na yujyate || yadA mAtA pitA bhavati | tadA [na] duhitA na putra:{2 ##Tib. bu. mo. dan. bu. bo (?) dan. ma. yin. la.##} | yadA duhitA putro bhavati tadA na mAtA na pitA{3 ##This is what we have in Tib. reading gan. gi. tshe. ma. dan. phar. gyur. pa. dehi. tshe. ni. bu. mo. dan. bu. bo (?). ma. yin. la./ gan. gi. tshe. bu. mo. dan. bu. bor(?). gyur. pa. dehi. tshe. ni. ma. dan. pha. ma. yin. no. // Here MS reads yada mata pita bhavati/ tada duhita na putrah / yada pita mata bhavati/ tada na duhita na putrah.##} | [2]kaccidicchasi asti tadAyatanaM{4 ##In Tib, for ayatana generally we have skye. mched, but here it reads gnas. sthana.##} yatropapadyamAna: sattvo na dRzyate divyena cakSuSA nAsti veti{5 ##For va Tib. ham ; MS ca.##} | sacedasti | tena nAsti sattva upapAduka{6 ##For this word in Tib. we have generally brdsus. te. skye. ba.(or skye. pa.) but here Tib. omits the word brdsus.##} iti [3] na yujyate || sacennAsti | tena saMjJAvairAgyaM rUpavairAgyaM traidhAtukavairAgyama- poditaM bhavatIti na yujyate || kaccidicchasi astyarhattvAbhimAnI [4] na veti | sacedasti | na santi loke’rhanta iti na yujyate | sacennAsti | tena yo’pi kazci{7 ##Tib. omits kascit.##}dayonizo vRtto{8 ##Tib. zugs. MS. prayuktah.##} viparItaM manyate so’pyarhanniti[5] na yujyate || sa idaM syAdvacanIya: | kaccidicchasi [asti]{9 ##Tib. yod. pa. ham/ hon. te med. par. hdod. The three words parini^ parata^ and parika^ are put in the objective case, but owing to appropriateness they are given in the nominative case according to Tib.##} pariniSpannalakSaNo dharma: paratantralakSaNa: parikalpitalakSaNo [nAsti vA] | {10 ##Tib. hon. te. med. par.##}sacedasti | tena{11 ##Tib. des. for ^asti/tena MS atri. na.##} sarvaM [6] @155 sarveNa lakSaNena nAstIti na yujyate || sacennAsti | tena nAsti viparyAso nAsti saMklezo nAsti vyavadAnamiti na yujyate || ityupapadyA[43 ka]paraparyAya[7]vedanIyato’pi avyabhicArato’pi upa- pattyAyatanasadbhAvato’pi abhimAnasadbhAvato’pi tri{1 ##For Tib. tri. (gsum.) MS prakara.##}lakSaNato’pi na yujyate || tasmAdeSo’pi vAdo’yogavihita: || [agravAda:] agra[##Tib. 82b. 1##] vAda: katama: | yathApIhaikatya: zramaNo vA brAhmaNo vaivaMdRSTirbhavatyevaMvAdI | brAhmaNo’gro varNo hIno’nyo varNa: | brAhmaNa: zuklo varNa: | kRSNo’nyo varNa: | brAhmaNA: zudhyante [2] nAbrAhmaNA: | brAhmaNA brahmaNa: putrA aurasA mukhato jAtA brahmajA brahmanirgatA{2 ##Tib. -nirmitah. (sprul. paho) for nirgatah.##} brahmapArSadA iti | [3] tadyathA kaliyugikA brAhmaNA: | kena kAraNenaivaMdRSTirbhavatyevaMvAdI | Agamato yuktitazca | Agama: pUrvavat | yukti: katamA | yathApIhaikatyastArkiko bhava- tIti{3 ##Tib. zes. bya. ba; MS omits iti.##} [4] vistara: | jAtibrAhmaNAnAM{4 ##Tib. bram. zehi. rigs. MS Brahmanam with a query mark.##} prakRtizIlatAM copalabhya [lAbha-]{5 ##Tib. rned. pa. dan.##} satkAratAM{6 ##MS reads here satkarakamatam with a query mark. There is nothing in Tib. for kamatam.##} copAdAya || sa idaM syAdvacanIya: | kaccidicchasi tadanyAneva varNAnmAtR[5]jAn yonisambhavAn |{7 ##Tib. jarayujata (mnal. nas. byun. ba.) or jarayusambhutan, so also below for yoni-sambhutan.##} AhosvidbrAhmaNavarNamapi | sacedanyAneva | tena pratyakSaM {8 ##Tib. mnon. sum. du. In MS it is compounded with the next word.##} yonijA [ta] tA{9 ##Tib. jarayujata (mnal. nas. skyes). In fact here ta is not in Tib. but it is found that sometimes it (nid) is to be supplied where it is actually not used, but wanted and sometimes it is to be ignored where it is not required at all.##} mAtRsambhavatA brAhmaNavarNasyApoditA bhavatIti [6] na yujyate || sacedbrAhmaNavarNo’pi [tAdRzo bhavatIti]{10 ##Tib. de. lta. yin. na. ni.##} tena brAhmaNA agro varNo hIno’nyo @156 varNa iti na yujyate || yathA yonijaM mAtRsambhUtamevamakuzalakAriNaM [7] kuzala- kAriNaM ca kAyavAGmanoduzcaritakAriNaM kAyavAGmana:sucaritakAriNaM dRSTadhArmikamaniSTaphalaM pratyanubhavantamiSTaM vA puna: sAmparAyikaM | apAyeSUpapadya- mAnaM [##Tib. 83a. 1##] sugatau svargaloke deveSUpapadyamAnaM trayANAM vA sthAnAnAM sammukhIbhAvAda {1 ##MS yo va savat (?)##}yato vA mAtu: kukSAvupapadyamAnaM laukika[2]zilpasthAna-karma- sthAnaM kuzalamakuzalaM vA rAjAnaM tadbhRtyaM{2 ##MS tadabhrttam (with a query mark after bhr. as well as a suggestion of –ma– for –bhr). Tib. dehi. tsal. zahm. but it is not clear to me.##} vA dakSamutthanasampannaM{3 ##But Tib. sgrub. pa. byed. pa. sadhakam (?).##} vA rAjasaMgrAhyaM vA upasthAnAyAsaMgrAhyaM vA{4 ##Tib. not clear.##} vyAdhidharmakaM vA [3] jarAdharmakaM vA maraNadharmakaM vA{5 ##MS adds here na va not in Tib.##} brAhmAn vihArAnbhAvayitvA brahmaloka upapadyamAnaM vA bodhipakSyadharmAn bhAvayantaM vAbhAvayantaM vA zrAvakabodhiM pratyeka[4] [buddha]{6 ##Tib. ran. sans. rgyas. kyi. byan. chub. dan/ MS pratye bodhim##}bobhimanuttarasamyak- sambodhimabhisambudhyamAnaM vAnabhisambudhyamAnaM vA [tAdRzaM ca]{7 ##Tib. yan. de. dan. hdraho. It is not quite clear. It appears that in order to make the sentence complete the verb icchasi is to be supplied here from above.##} | kazcidicchasi yonita eva yo viziSTa:{8 ##Tib. adds aryah (hphags. pa.)##} sa vara [5] Ahosvicchru tena zIlena vA puna: | sacedyonita eva | tena yajJe ya: zrutapradhAna: zIlapradhAna: sa pramANaM parigrAhya iti na yujyate || sace[6]cchru tena vA zIlena{9 ##Tib. thos. pa. ham. tshul. khrims. kyis. MS reads srutam. silam va.##} vA tena brAhmaNA agro varNo hIno’nyo varNa iti na yujyate || iti yonito’pi karmato’pyupapattito’pi zilpakarmasthAnato [7]'pyAdhi- patyato’pi tatsamparigrahato’pi brAhmavihArato’pi bodhipakSyabhAvanAto’boddhya- dhigamato’pi na yujyate || tasmAdeSo’pi vAdo’yogavihita: || [zuddhivAda:] [##Tib. 83b. 1##] zuddhivAda: katama: | yathApIhaikatya: zramaNo vA brAhmaNo @157 vaivaMdRSTirbhavatyervavAdI yatazcAtmA muktiM{1 ##Tib. hgral. ba. MS yuktih (suggesting yuktim with a query mark).##} cittavazitAM cAnuprApto yoga- vazitAM cAnuprApto divyai: paJcabhi: kAmaguNai: samarpita: samanvaGgIbhUta: [2] krIDati ramate paricArayati | sa dRSTadharmanirvANaprAptizuddhyA zuddho bhavati |{2 ##Tib. adds here iti (zes.bya. ba.).##} yatazca viviktaM kAmairviviktaM pApakairakuzalairdharmai: [savitarkaM [3] savicAraM vivekajaM prItisukhaM [{3 ##Tib. rtog. pa. dan. bcas. pa. dpyod. pa. dan. bcas. pa. dben. pa. las. skyes. pahi. dgah. ba. dan. bde. ba. can./##}prathamaM dhyAnamupasampadya viharati | yAvaccaturthaM dhyAna[43 kha] mupasampadya viharati | sa paramadRSTadharmanirvANaprAptizuddhyA zuddho[4] bhavati | yathApi tadevaM dRSTirbhavatyevaMvAdI sarvapApAnya{4 ##For papani Tib. avaranani (sgrib. pa.).##}syA[pa]harati yo{5 ##Tib. adds here kascit (la. la.)##} nadyAM sundarikAyAM snAti | yathA sundarikAyAmevaM bAhudAyAM gayAyAM [5] sarasvatyAM nadyAM gaGgAyAM |{6 ##Tib. adds tadrsyam ca (de. dan. hdraho). It adds further: ityevam drstir bhavatyevamvadi (zes. de. ltat. lta. zin. de. skad. smra. ba. lta. bu. ste.##} sa tatrodakasnAnena{7 ##Tib. chus. khrus. byas. pas ; MS sna[na ma]trena.##} zuddhaM manyate || yathApIhaikatya: kukkuravratena{8 ##For kukkura-and go–vrata, etc. see Majjhima N. i. 387 ; Digha N. iii. 6 ; AK iii 86. The following is taken from the last book : Kukkura-govratadini /adisabdena marga-vratadini grhyante/ nirgranthadinam/ adisabdena pandarabhiksvadinam grahanam/ ...brahmanadinam dandajinam/ pasupatanam jatabhasma/ parivra- jakanam tridandam [/ adisabdena kapalikadinam kapaladharanadi grhyante / tat samadanam silavratopadanam/ (a) In Mahavyutpatti (clxxix) we have Mahavratin (20) Mrgasrngavratin, (22) go^, (23) Mayura^ (25) Gosrnga^. (30) Pandarabhiksu, etc.##} zuddhiM manyate govratena{9 ##For kukkura-and go–vrata, etc. see Majjhima N. i. 387; Digha N. iii. 6 ; AK iii 86. The following is taken from the last book : Kukkura-govratadini /adisabdena marga-vratadini grhyante/ nirgranthadinam/ adisabdena pandarabhiksvadinam grahanam/ ...brahmanadinam dandajinam/ pasupatanam jatabhasma/ parivra- jakanam tridandam [/ adisabdena kapalikadinam kapaladharanadi grhyante / tat samadanam silavratopadanam/ (a) In Mahavyutpatti (clxxix) we have Mahavratin (20) Mrgasrngavratin, (22) go^, (23) Mayura^ (25) Gosrnga^. (30) Pandarabhiksu, etc.##} [6] nakula-(?){10 ##For this word Tib. clearly reads sre. mo. Skt. nakula ‘weasel’.##} vratena @158 nagnavratena bhasmavratena kaSTavratena{1 ##Tib. suggests ghora canda- or ugra (drag. po.) for kasta.##} niSThAvratene{2 ##For nistha Tib. mthar. thug.##}tyevaMbhAgIyairvra tasamAdAnai: [7] zuddhaM manyate | tadyathA dRSTadharmanirvANavAdina udakazuddhyAdivAdinazca || kena kAraNena sa evaMdRSTirbhavatyevaMvAdI | Agamato yuktitazca | Agama: [##Tib. 84a. 1##] pUrvavat | yukti: katamA | yathApIhaikatyastArkiko bhavatIti vistara: || sa sarvatra{3 ##Tib. thams. cad. du. MS sarva.##} IzitvavazitvaprApta:{4 ##Tib. suggests praptya (thob. nas.).##} kAmezvaro bhavati yoge[2]zvara: | taccezitvavazitvaM yathAbhUtaM na prajAnAti | yathApIhaikatya AtmanigraheNAtmana: pApavimokSaM pazyati kRtAparAdho vAparAdhavimokSaM || [3] sa idaM syAdvacanIya: | kaccidicchasi yo’sau paJcabhi: kAmaguNai: krIDati{5 ##Both in MS and in Tib. ramati paricarayati as expected is omitted.##} sa kAmavItarAgo vAvItarAgo veti | sa cedvItarAga: krIDati ramate paricArayatIti na yujyate | sa cedavItarAgo mukta: zuddha iti na yujyate || kaccidicchasi yo’sau caturthadhyAnamupasampadya viharati sa sarva[5]vItarAgo vAsarva{6 ##Tib. omits sarva-.##}vItarAgo vA | sacet sarvavItarAga: yAvaccaturtha dhyAnamupasampadya viharatIti na yujyate | [6] sacenna sarvavItarAga: | mukta: zuddha iti na yujyate || sa idaM syAdvacanIya: | kimAdhyAtmikI{7 ##MS adhyatmika.##} vA zuddhirvAhyA veti | sacedA- dhyAtmikI | [7] tena tIrtha{8 ##Tib. chu. dog. not in Sarat chandra’s Dictionary.##}snAnena vizudhyata iti na yujyate | sacedvAhyA | tena tathaiva sarAga: sadveSa: samoha: | bAhyaM mala[##Tib. 84b. 1##]mapakarSaNena{9 ##Tib. bsal. bas. ; MS apakarse.##} zudhyati || kaccidicchasi zucivastUpAdAnato vA zuddhimazucivastUpAdAnato veti | sace[cchuci] vastUpAdAnata:{10 ##Tib. omits sacec^ natah. MS omits -suci.##} | tena [2] kukkurAdayo’zucisammatA loka iti @159 tadupAdAnena zuddhi rna yujyate] sacedazucivastUpAdAnata: | tena prakRtyA zuci [3] vastu zuddhaye saMvartata iti na yujyate || kaccidicchasi sati kukkurAdivratopAdAne kAyaduzcaritAdimithyAprati- patti: zuddhaye saMvartate kAyasucaritAdisamyak[4]pratipattirveti | sa cenmithyApratipatti: | tena mithyA ca pratipadyate zuddhyate ceti (44 ka) na yujyate | sa cetsamyakpratipatti: | tena kukkurAdi[5] vratamapArthakamiti tena zuddhiriti na yujyate || iti vItarAgato’pi [avItarAgato’pi {1 ##Tib. hdod. chogs. dan. bral. ba. ma. yin. pa. dan.##}AdhyAtmikabAhyato’pi azuci- zucyupA[6]dAnato’pi mithyAsamyakpratipattito’pi na yujyate || tasmAdeSo’pi vAdo’yogavihita: || [kautukamaGgalavAda:] kautukamaGgalavAda: katama: | yathApIhaikatya: zramaNo brAhmaNo vaivaM[7]dRSTi- rbhavatyevaMvAdI AdityacandragrahatithivaiguNyena manorathAnAmasiddhi{2 ##Acc. Tib. literally manorathanam siddhir na bhavati.##}rbhavati | tadAnuguNyena ca manorathasiddhi: | sa [##Tib. 85a. 1##] tadarthaM cAdityAdipUjAM prakalpayati |{3 ##Tib. lit. karoti (byed).##} homajApAdarza{4 ##Tib. illegible. If it is adarsa the Tib. word for it is expected to be me. lon., but the Tib. text does not appear to read so.##}pUrNakumbhabilva[phala]{5 ##Tib. hbras. bu.##}zaGkhAdIn pratyupasthApayati | tadyathA[2] gANitikA: | kena kAraNenaivaMdRSTirbhavatyevaMvAdI | Agamato yuktitazca | Agama: pUrva- vat | yukti: katamA | yathApIhaikatyastArkiko bhavatIti pUrvavat | sa [3] ca lAbhI bhavati laukikAnAM dhyAnAnAM | arhatsammatazca bhavati mahAjanakAyasya{6 ##Tib. lit. kayena (tshogs. chen. pos.).##} | sa Atmana: sampattikAmai: samRddhikAmaistatra praznaM pRSTa: pratItyasamutpannAM [4] karmagatiM yathAbhUtamaprajAnnanyenAdityacandragrahanakSatratithisamudAcAreNa zubhA- zubhAnAM karmaNAM sattveSu phalaM vi[5]pacyamAnaM pazyati | tatkRtameva tatkAmAnAM sattvAnAM paridIpayati vyavasthApayati || @160 sa idaM syAdvacanIya: | kaccidicchasi | AdityacandragrahanakSatratithi[6]- kRtA vA sampattivipattirvA AhosvicchubhAzubha{1 ##Tib. adds –asubha- once more.##}karmakRteti | sa cedAdi- tyAdikRtA | tena puNyakarmaNAmapuNyakarmaNAM ca [7] yAvajjIvamanuvartanIyA sampattirvipattizca saMdRzyata iti na yujyate | sacecchubhAzubhakarmakRtA | tenA- dityAdikRteti na yujyate || ityAdityAdi [##Tib. 85b. 1##] vihito’pi zubhAzubhavihito’pi na yujyate || tasmAdeSo’pi vAdo’yogavihita: || itIme SoDaza paravAdA {2 ##MS has here –dravya (with a mark of query).##}abhinirhArayA{3 ##For the word see Mahavyutpatti (ed. Sakaki) 593, 758.##} parIkSyA{4 ##MS pariksya ; Tib. brtag. pahi. rigs. pa. Some of the words of this sentence could not be compared with their Tibetan equi- valents as the Xylograph here is very indistinct.##}yuktyopaparIkSitA:{5 ##Tib. brtags. na.; MS pariksya.##} sarvathA na yujyante || [saMklezaprajJapti:] tatra saMklezaprajJaptivyavasthAnaM katamat | tatribhi: saMklezairveditavyaM | te{6 ##MS tena (? ca) punah Tib. de. yan.##} puna: [katame]{7 ##Tib. gan. ze. na.##} | klezasaMkleza: [3] karmasaMklezo janmasaMkle{8 ##Tib. omits –artha-.##}zazca | kleza- saMkleza: katama: | uddAnaM | svabhAvazca prametedazca hetvavasthAmukhairapi | gurutArthaviparyAsa:[4] paryAyo doSa{9 ##Tib. dosopalambhah (nes. dmigs. so.). So below after adinava there is upalambhuh compounded with it.##} eva ca || klezasaMklezasya svabhAvo [‘pi]{10 ##Tib. kyan.##} veditavya: pramedo’pi | heturapi avasthApi | mukhamapi | adhimAtratApi | viparyAsasaMgraho’pi | paryAyo’pi | AdInavo{11 ##See note 4.##}[5] ‘pi veditavya: || @161 klezAnAM svabhAva: katama: | yo dharma utpadyamAna: svayaM cAprazAntalakSaNa utpadyate | tasya cotpAdaprazAntyaiva saMskArasantati: pravartate | [6] ayaM klezasya samasta: svabhAvo veditavya: || klezAnAM prabheda: katama: | syAdekavidha: klezasaMklezArthena | syAddvividho darzanaprahAtavyo [7] bhAvaprahAtavyazca || syAttrividha: kAmapratisaMyukto rUpaprati- saMyukta ArUpyapratisaMyuktazca | syAccaturvidha: [44 kha] kAmapratisaMyukto vyAkRto’- [##Tib. 86a. 1##] vyAkRtazca | rUpapratisaMyukto’vyAkRta: | ArUpyapratisaMyukto’vyA- kRtazca || syAtpaJcavidho du:khadarzanaprahAtavya: samudaya[2]darzanaprahAtavyo nirodhadarzanaprahAtavyo mArgadarzanaprahAtavyo bhAvanAdarzanaprahAtavyazca || syAtSaD- vidho rAga: pratigho mAno’vidyA dRSTi[3]rvicikitsA ca || syAtsaptavidha: saptAnuzayA: kAmarAgAnuzaya: pratighAnuzayo bhavarAgAnuzayo mAnAnu- zayo[4]’vidyAnuzayo dRSTyanuzayo vicikitsAnuzayazca || syAdaSTavidho rAga: pratigho mAno’vidyA vicikitsA dRSTirdvau ca parAmarzau{1 ##Tib. rab. tu. ma. zi. ba. kho. na. ; MS ^prasantaiva.##}[5] || syAnnavavidho nava saMyojanAni | anunayasaMyojanaM pratighasaMyojanaM mAnasaMyojanamavidyAsaMyojanaM dRSTisaMyojanaM [6] parAmarzasaMyojanaM vicikitsAsaMyojana mIrpyAsaMyojanaM mAtsarya- saMyojanaM ca || syAddazavidha: satkAyadRSTirantagrAhadRSTirmithyA[7] dRSTiparA- marza: zIlaparAmarzo rAga: pratigho mAno’vidyA vicikitsA ca || syAdaSTA- viMzatyuttaraM klezazata [##Tib. 86b. 1##]meSAmeva dazAnAM klezAnAM dvAdazAkAra- satyavipratipattivyavasthAnata:{2 ##They are drstiparamarsa and silavrata.##} | dvAdazAkAraM satyaM katamat | kAmAvacaraM du:khasatyaM samudaya[2]satyaM | rUpAvacaraM du:khasatyaM samudayasatyaM ArUpyAvacaraM du:khasatyaM || kAmAva- carAdhipatita[3]tparijJAphalaM tatparijJA[pra]bhAvitaM{3 ##Tib. bden. pa. rnam. pa. bcu. gnis. la. log. par. bsgrub. par. gzog. pa. las.##} nirodhasatyaM mArgasatyaM | rUpAvacarAdhipatitatparijJAphalaM tatparijJA[pra] {4 ##MS bhavitam.##}bhAvitaM nirodha[4]satyaM mArgasatyaM | ArUpyAvacarAdhipatitatparijJAphalaM tatparijJAprabhAvitaM nirodha- satyaM mArgasatyaM || {5 ##rab. tu.##} @162 tatra kAmAva[5]care du:khasatye samudayasatye kAmAvacarAdhipateye nirodhasatye mArgasatye sarve dazaklezA vipratipannA: | rUpA[6]vacare du:khasatye samudayasatye tadAdhipateye nirodhasatye mArgasatye pratighavarjAsta eva daza klezA viprati[7]- pannA: | yathA rUpAvacara evamArUpyAvacare || kAmAvacarapratipakSe bhAvanAyAM SaT klezA vipratipannA mithyAdRSTiM dRSTi- parAmarzaM [##Tib. 87a. 1##] zIlavrataparAmarzaM vicikitsAM ca sthApayitvA || rUpAvacarapratipakSe bhAvanAyAM paJca klezA vipratipannA ebhya eva SaDbhya:[2] pratighaM sthApayitvA || yathA rUpAvacarapratiprakSa evamArUpyAvacarapratipakSe | yathA vipratipannA evamAvaraNaM{2 ##MS ^varanah.##} || tatra satkAya[3]dRSTi: katamA | asatpuruSasevAmAgamyAsaddharmazravaNamayo- nizo manaskAraM naisargikaM{3 ##Tib. ran. bzin. gyis ; MS naihsa^. and naissa below.##} vA puna: smRtisampramoSaM paJcopAdAnaskandhA[4]- nAtmano vAtmIyato vA samanupazyato yA nirdhAritA kliSTA prajJA || antagrAha{4 ##Tib. mthar. hdzin. par. MS antargra.##}dRSTi: katamA | asatpuruSa[45 ka]saMsevAmAgamyAsaddharma[5] zravaNama- yonizo manaskAraM naisargikaM vA punasmRtisampramoSaM paJcopAdAnaskandhAnAtmato gRhItvA {5 ##Tib. bzun. she. MS. grhita.##}zAzvatato vocchedato vA samanupazyato[6]yA nirdhAritA[‘nirdhA- ritA]{6 ##Tib. ma. brtags. MS omits it.##} vA kliSTA prajJA || mithyAdRSTi: katamA | asatpuruSasevAmAgamyAsaddharmazravaNamayonizo[7] manaskAraM hetuM vApavadata: phalaM vA kriyAM vA sadbhAvaM vastu nAzayato{7 ##For sadbhavam^ nasayatah MS with a query has sadbhava- stu nasayatah (?). Apparently this reading is defective. Tib. reads here yod. pahi. dnos. po. hjig. pa. dnos. po. la., but it is not quite clear to me, nor am I satisfied with the reading suggested above.##} yA nirdhAritaiva kliSTA prajJA || {1 ##Tib. adds here evam (de. bzin. du.).##} @163 dRSTiparAmarza: katama: | asatpuruSa [##Tib. 87b. 1##]sevAmAgamyAsaddharma- zravaNamayonizo manaskAraM satkAyadRSTimantagrAhadRSTiM sAzrayAM sAlambanAM sanidAnAM [2] sahabhUsamprayogAM{1 ##Tib. lhan. cig. hbyun. ba. dan. mtshuns (Xylograph wrongly reading hbyun. ba. dan (tshungs) par MS samahetu samprayogam (?) See the next paragraph.##} paradRSTimupanidhAyAgrata: zreSThato viziSTata: paramatazca samanupazyato yA nirdhAritaiva kliSTA prajJA || [3]zIlavrataparAmarza: katama: | asatpuruSasaMsevAmAgamyAsaddharmazravaNama- yonizo manaskAraM | yattAmeva dRSTiM [4] taddRSTyanucaraM zIlaM vA vrataM vA sAzrayaM sAlambanaM sanidAnaM sasahabhUsamprayogaM zuddhito muktito nai[5]ryANikatazca samanu- pazyato yA nirdhAritaiva kliSTA prajJA || rAga: katama: | asatpuruSasevAmAgamyAsaddharmazravaNamayonizo[6]manaskAraM naisargikaM vA smRtisampramoSaM bahirdhAdhyAtmaM vA nirdhArita{2 ##MS adds here va.##}miSTaviSayAdya- vasAnaM || pratigha: katama: asatpuruSasevAmAgamyAsaddharma[7] zravaNamayonizomanaskAraM naisargikaM vA smRtisampramoSaM | yAdhyAtmaM bahirdhAdhyAtmaM vA nirdhArito’nirdhA- rito vAniSTaviSayapratidhAta: | mAna: [##Tib. 88a. 1##] katama: | asatpuruSasevAmAgamyAsaddharmazravaNama- yonizo manaskAraM | naisargikaM vA smRtisampramoSamAgamya{3 ##Tib. brten. nas. This word in Tib. is found in all the preceding sentences in this connection.##} [2] yAdhyAtmaM [bahirdhA vA]{4 ##Tib. phyi. rol. gyi. ham. nang.##}nirdhAritA’nirdhAritA{5 ##MS ^rito in both the words.##} vA uccanIcatAyAM hInapraNItatAyAM ca [cittasya]{6 ##Tib. sems.##} unnati:{7 ##Tib. lit. yad unnatam. cittam (mtho. ba. sems. pa. gan. yin.).##} || avidyA katamA | asatpuruSaM [3] smRtisampramoSaM yajjJeye vastuni nirdhAritaM vAnirdhAritaM vA kliSTamajJAnaM || @164 [4] vicikitsA katamA | asatpuruSaM manaskAraM yA jJeye{1 ##MS yaj##} vastu[ni]{2 ##Tib. dnos. po. la. See below.##} nirdhAritaiva{3 ##Tib. brtags. pa. la. kho. nahi; MS anirdharitaiva.##} [saMzaya]{4 ##Tib. yid. gnis.##}mati:{5 ##For this word we expect in Tib. such words as blo. or blo. gros. but Xylograph appears to read bra. ba.##} | [5] klezAnAM hetu: katama: | SaD hetava: | Azrayato’pi kleza utpadyate | Alambanato’pi saMsargato’pi dezanato’pi abhyAsato’pi manasikArato’pi ||{6 ##So below manasikara for manaskara as before.##} tatrAzraya [to]{7 ##MS tatrasrayah katamah not supported by Tib.##} [6]yo’nuzayAdutpadyate{8 ##Tib. bag. la. nal. ba. las. skye. ba. gan. yin. paho. ; MS yo ‘nusaya utpadyate.##} | tatrAlambanato ya: klezasthAnIye viSaya AbhAsagata:{9 ##MS abhasagate. for gate. Tib. would suggest -bhatah (gyur. pa.). It is not clear.##} | tatra saMsargato yo’satpuruSANAmanuzikSamANasya | tatra dezanato [45 kha] [7] yo’saddharmazravaNata: | tatrAbhyAsato ya: pUrvasaMstavabalA- dhAnata: |{10 ##Tib. –balotpaditah or balajanitah (stobs. bskyed).##} tatra manasikArato yo’yonizo manasi kurvata utpadyate{11 ##In this paragraph the reading according to Tib. should be asrayah, alambanam, samsargah, etc. put in the nominative case and not in the ablative case as in the MS. The case is exactly the same with the readings below : Tib. 89a. 2##} || kati klezA [##Tib. 88b. 1##] vasthA: | samAsata: sapta | anuzayAvasthA paryavasthAnAvasthA parikalpitAvasthA sahajAvasthA [2] mRdvavasthA madhyAvasthAdhi- mAtrAvasthA || tatra dvAbhyAM kAraNAbhyAM klezAnuzayo’nuzete | bIjAnubandhatastadadhipati- vastutazca ||{12 ##For tada^ tasca^ Tib. dehi bdag. pohi. dno(?)s. pos. so. MS tadhimatimastu (?) gatisamstutisca.##} [3] katibhirmukhai: kleza: [saM] {13 ##Tib. kun. nas.##}klezayati | samAsato dvAmyAM | paryavasthAnamukhe- nAnuzayamukhena ca | @165 kathaM paryavasthAnamukhena | [paJcami: prakArai: |]{1 ##Tib. rnam. pa. lnas.##} [4] [a]prazAnta{2 ##Tib. rab. tu. ma. zi. bar. gnas. pa. dan.##}vihArata: kuzalAntarAyata: | ApAyikaduzcaritasamutthApanato dRSTadhArmika jAtipari- grahato jAtyAdidu:khanirvartanatazca{3 ##Tib. hgrub. pas. so. MS nivartta^ for nirvartta^.##} || [5]kathamanuzayamukhena saMklezayati | paryavasthAnasannizraya{4 ##Tib. rten.##}dAnato jAtyAdi- du:khanirvartanatazca || api khalu saptabhirmukhai: sarvaklezA darzana[6]bhAvanA{5 ##Acc. to Tib. the compound here is of darsana and bhavana.##}vibandhakarA AvaraNa- bhUtA veditavyA: | tadyathA mithyAvagamanata: anavagamanata: avagamAnavagamanata:{6 ##Tib. rtogs. pa. yan. ma. yin. ma. rtogs. pa. yan. ma. yin. pa. dan. This suggests nanavagama nanavagamanatah.##} mithyAvagama{7 ##Tib. adds here mithya again reading the word thus : log. par. rtogs. pas. log. par. sgrub. pa. dan. It suggests mithyavaga- mana mithyapratipatti (tah).##}pratipattita: tannidAnapadasthAnata:{8 ##For sthana Tib. has here rten. generally in the sense of asraya.##} taduttrAsasaM{9 ##Tib. omits sam.##}jananata: nisarga- samudAcAratazca || kathaM klezo’dhimAtralakSaNastIvralakSaNo guruka[##Tib. 89a. 1##]lakSaNo veditavya: | samAsata: SaDvidhAkArairApattita upapattita:{10 ##In such cases upapatti is nothing but utpatti.##} santAnato vastuta:{11 ##Acc. to Tib. in the sense of adhara (gzi.)##} {12 ##MS adds here ku- before karma- not supported either by Tib. or by the following paragraph.##}karmasamutthAnata: paryantatazca | tatrApattito yena klezaparyavasthAnena [2] niravazeSAmApattimApadyate | tatropapattito ya: kAmAvacara ApAyiko vA | tatra santAnato yo rAgAdi- caritAnAM paripakvendriyANAM yUnA[3]maparinirvANakadharmANAM ca | tatra vastuto @166 yo gurukSetrAlambanato guNakSetrAlambanato’gamya{1 ##Tib. lit apravesya. (hjug. par. bya. ma. yin. pahi). [for agamya-. MS agamya.##}kSetrAlambanatazca | [4] tatra karma- samutthAnato yena klezaparyavasthAnenAbhibhUta: paryApta: kAyavAkkarma samutthApayati | tatra paryantato[5] ya: svabhAvenaivAdhimAtraprakArasaMgRhIta: | tatra prathamato mRdunA pratipakSeNa prahIyate | [viparyAsa:] sapteme viparyAsA: | tadyathA | saMjJAviparyAso dRSTiviparyAsazcittavipa- ryAso{2 ##MS reads it before drsti^ but Tib. and the following order do not support it.##}’nitye’nityamiti vipa[6]ryAso du:khe sukhamitiviparyAso’zucau zucIti viparyAso’nAtmanyAtmetiviparyAsa: | saMjJAviparyAsa: katama: | yo’nitye nityamiti [7] du:khe sukhamiti azucau zucIti anAtmanyAtmeti saMjJAparikalpa: || dRSTiviparyAsa: katama: | ya{3 ##MS yat for yas. So in the next sentence.##}statraiva tathA saMjJAparikalpite [##Tib. 89b. 1##] kSAntI rucirvyavasthApanAbhiniveza: || cittaviparyAsa: katama: | yastatraiva tathAbhiniviSTe rAgAdisaMkleza: || [2] tatra klezAstribhirAkArairveditavyA: | asti klezo viparyAsamUla: | asti viparyAsa: | asti viparyAsaniSyanda: || [46 ka] tatra viparyAsamUlamavidyA | [3] viparyAsa[46 kha]niSyanda: satkAya- dRSTirantagrAhakadRSTerekadezo dRSTiparAmarza: zIlavrataparAmarzo rAgazca | viparyAsa- niSyando mithyA[4] dRSTirantagrAhadRSTerekadeza: pratigho mAno vicikitsA ca || tatra satkAyadRSTiranAtmanyAtmeti viparyAsa: | antagrAhadRSTerekadezo’nitye [5] nityamiti viparyAsa: | dRSTiparAmarzo’zucau zucIti parAmarza: | zIlavrata- parAmarzo du:khe sukhamiti viparyAsa: rAga[6] ubhayathA apyazucau zucIti viparyAsa: | api du:khe sukhamiti viparyAsa: || [paryAya:] klezAnAM paryAya: katama: | bahava: paryAyA: | tadyathA | saMyojanAni @167 bandhanAnyanuzayA upaklezA: paryavasthAnAni{1 ##In Tib. first paryava^ then upakle^ ; and paryapasthanani (kun. nas. dkris. pa. rnams.) for paryavasthanani.^ Acc. to Tib. the literal sense of paryavasthana is standing round’ which signifies ‘ hindrance’.##} oghA upAdAnA[ni]{2 ##Tib. ne. bar. len. pa. rnams. As regards the gender the MS. in this and the following two paragraphs in this connection is very indifferent putting the same word in some cases in the masculine gender and in others in the neuter gender.##}granthA nIvaraNAni{3 ##MS throughout in this connection nivara^.##} [##Tib. 90a. 1##] khilA malA nighrA[:]{4 ##Tib. sdig. pa. rnams. It is in fact in sense ogha.##} zalyA[ni] kiJcanA{5 ##So in the following paragraphs. Tib. suggests nothing of the kind reading simply yons. hdzin ‘parigraha’. Cf. upadhi-parigraha- karakatvat in the next paragraph.##}(?) mUlA[ni]duzcaritAnyAsravA{6 ##MS adds ca between duscaritani and asravah.##} vighAtA: pari[2]dAhA upAyAsA raNA{7 ##Tib. hthab. pa. rnams, but genruntly for rana we have non. mons.##} agnayo- jvarA vanasthA{8 ##For this word the MS throughout has vanasah, while in the corresponding sentence in Tib. we have nags. sbyor. rnams. suggesting vanayogah. The word vana in Buddhism is sometime for trsna ‘lust’.##} vinibandhAzcetyevaMbhAgIyA: klezaparyAyA: || tatra du:kha[3]saMyojanAtsaMyojanAni | kuzalacaryAyAmakAma{9 ##Tib. suggests sakala (dgur) before kama.##}kAritdhA- dbandhanAni | sarvalaukikotkarSabIjAnugamya{10 ##For bijanugamatvat Tib. bijavattvat (sa. ban. dan. ldan. pas.)##}tvAdanuzayA: | viparyAsai [4] zcittopaklezakatvAdupaklezA: | abhIkSNaM samudAcAritvA{11 ##The Tib. phrase here kun. tu. hbyum. bas. can hardly be taken for samudacaritvat it may mean samudbhavat.##}tparyavasthAnAni | @168 durgAdhatvAdanusroto{1 ##In Tib. anusrotah is generally hbab. phyogs. su., but here we have rgyun. phyogs. su.##} mahAritvA (?) {2 ##This is as reads the MS. It is very difficult to make out any sense from it. nor does the Tib. help much reading rgyan. phyogs. su. khyad. pas. byed. pas. na. This for maharitvat may suggest vise- sakaritvad.##}cca [5] oghA: | mithyApratipattyupAyavAt- dyogA: | AtmabhAvaprabandhopAdAyakatvAdupAdAnAni | durmocakatvAd granthA: | tattvArthA{3 ##Tib. de. kho. nahi. don. MS tathatvartha^.##}vacchAdakatvA [6]nnIvaraNAni | kuzalapuSpA{4 ##In Tib. read me. tog. for le. log.##}kSetrabhUtatvAtkhilA: | svabhAvasaMkliSTatvAnmalA: | nityaghAtatvAnnighA:{5 ##MS singular number, Tib. plural.##} | aprazAntalakSaNatvA[7] ddUrAntargatatvAcca{6 ##Tib. lit. durangamatvat (rin. du. son. bas.)##} zalyAni{7 ##MS salyah##} upadhiparigrahakArakatvAtkiJcanA: (?){8 ##See above. See the preceding paragraph with note.##} | akuzalA- zrayabhUtatvAnmUlAni | mithyApratipattisvabhAvatvAdduzcaritAni | citta [##Tib. 90b. 1##] vikSepakatvAdAsravA: | bhogairatRptikArakatvAdvighAtA: | icchAvighAta- kArakatvAtparidAhA: | vipattyAhArakatvAdupAyAsA: | kalahabhaNDana[2] vigrahavivAdahetubhUtatvAd raNA: | upacitopacitasya kuzalamUla{9 ##Tib. omits –phala.##}phalendhanasya dAhakatvAdagnaya: | mahAvyAdhibhUtatvAjjvarA: | vicitrAbhAva[3]vRkSasaMsAdha- katvA{10 ##Tib. sgrub. par. byed. pa. na; MS samharakatvat.##}dvanathA: | kAmaguNasaktikatvAllokottaradharmapratyantarAyakatvAdvinibandhA: | ete sarvaklezAnAM paryAyA: | [4] prAdhAnyAttu bhagavatA tasmiMstasmiMnsparyAye te [te]{11 ##Tib. de. dan. da. dag.##} klezA: sthApitA: || saMyojanAnIti nava saMyojanAni | anunayasaMyojanaM{12 ##MS samyojana for^ ^samyojanam vi^.##} vistareNa pUrvavat || bandhanAnIti[5] trINi bandhanAni rAgadveSamohA: || @169 anuzayA iti saptAnuzayA: | kAmarAgAnuzayo vistareNa pUrvavat || upa[6]klezA iti traya upaklezA rAgadveSamohA: || {1 ##See A K. V. 34##}paryavasthAnAnItyaSTau paryavasthAnAni | AhrIkyamanapatrApyaM styAna[7]middha- mauddhatyaM kaukRtyamIrSyA mAtsaryaM || oghA iti catvAra oghA: kAmaugho bhavaugho dRSTyogho’vidyaugha: || yathaughA evaM [##Tib. 91a. 1##] yogA: || upAdAnAnIti catvAryupAdAnAni | (46 kha) kAmopAdAnaM dRSTyupAdAnaM zIlavratopAdAnaM [2] [AtmavAdopAdAnaM]{2 ##It is omitted in MS and the Tib. is extremely illegible. Katha- vatthu, XV. 2; Vibhanga, 145; Nettipakarana, 41; Samyutta, ii. 3; Digha, ii. 58; Majjhima, i. 66; AK iii. 86, v. 76.##} || granthA iti catvAro granthA: | abhidhyAkAyagrantho vyApAdazIlavrata- parAmarza[3] {3 ##MS ^marseti, Tib. before satya (bden) appears to read hdi. ni. not clear ; if it is really so, it suggests idam, idam satyabhi^.##}satyAbhinivezakAyagranthA: || nIvaraNAnIti paJca nIvaraNAni | kAmacchandanIvaraNaM | vyApAdastyAna- middhauddhatyakaukRtyavicikitsAnIvaraNAni{4 ##MS sing. number.##} || khilAnIti [4] trINi khilAni rAgadveSamohA: || yathA khilAnyevaM malA nighA[ni] zalyA[ni] kiJcana {5 ##For these words see the Dictionary of the P. T. S.##}duzcaritAni ca || [5]mUlAnIti trINi mUlAni | lobho’kuzalamUlaM | dveSo moho’kuzalamUlaM || AsravA iti traya AsravA: | kAmAsravo bhavAsravo’vidyAsrava: || vighAtA iti trayo vighAtA rAgadveSamohA: || [6]yathA vighAtA{6 ##For the five vinibandhas of citta see Digha, iii, 238 ; Majhima. i. 103.##} evaM paridAhA upAyAsA raNA agnayo [7] jvarA vanathA: | vinibandhA iti paJca vinibandhA kAyApekSA kAmApekSA {7 ##The text is not clear here.##}saMsRSTavihAritA AnulomikakathAvaikalyaM alpAvara{8 ##MS singular number.##} [##Tib. 91b. 1##] mAtrasantuSTizca ||{9 ##The word avara in the MS could not be ascertained from Tib. as it is very illegible here.##} @170 klezAnAmAdInava: katama: | anekAkAra AdInavo veditavya: | tadyathA kleza utpadyamAna Adita eva cittaM saMklezayati Alambane[2] viparyAsaM karoti | naiSyandikIM saMskArasantatiM pravartayati | AtmavyAbAdhAya saMvartate |{1 ##Tib. generally bhavati (hgyur. ba.).##} paravyAbAdhAya ubhayavyAbAdhAya | dRSTadharmikamavadyaM prasavati sAmparAyikaM{2 ##Acc. to Tib. ca ubhayam is to be added here (dan. gnis. ga.). After this MS adds here drstadharmasamparayikam not in Tib.##} [3] tajjaM caitasikaM du:khadaurmanasyaM{3 ##Acc. to Tib. it means duhkham and daurmanasyam as there is put between them ca (dan).##} pratisaMvedayate | janmAdikaM du:khaM nirvartayati | nirvANAddUrIkaroti | [4] santatiM{4 ##Not in Tib.##} kuzalebhyo dharmebhya: parihApayati | bhoga- jyAniM nigacchati | maGgu{5 ##Certainly it is for the Vedic and Pali manku, the former meaning ‘vacillating’ and the latter ‘staggering’ ‘confused’.##}ranudagro’vizArada: parSadamupasaMkrAmati | digvidikSu[5] pApako’varNakIrttizloko nizcarati | garhyo bhavati satAM | vipratisArI kAlaM karoti | kAyasya ca bhedAdapAyadurgati[6]vinipAtanarakeSUpapadyate svakaM cArthaM nApnoti || [karmasaMkleza:] karmasaMkleza: katama: | uddAnaM | svabhAvazca pramedazca hetvavasthAmukhairapi | gurutAtha viparyAsa: paryAyo doSa eva ca || [7] karmaNAM svabhAvo’pi veditavya: prabhedo’pi heturappavasthApi mukhamapyadhi- mAtratApi viparyAso’pi paryAyopyAdInavo{6 ##Acc. to Tib. with upalambhah (dmigs) compounded with it as a second member.##}’pi veditavya: || karmasvabhAva: katama: | [##Tib. 92a. 1##] yo dharma utpadyamAno abhisaMskAra- lakSaNazcotpadyate tasya cotpAdAtkAyAbhisaMskAro vAgabhisaMskArastaduttarakAlaM pravartate | ayamucyate karma[2]svabhAva: || karmaprabheda: katama: | dvAbhyAmAkArAbhyAM draSTavya: | pudgalalakSaNaprabhedata: | dharma{7 ##Tib. chos. See below. MS karma.##}lakSaNaprabhedatazca | te punarakuzalA: kuzalAzca daza karmapathA: | @171 prANAti[3]pAta: prANAtipAtaviratizca | adattAdAnamadattAdAnaviratizca | kAmamithyAcAra: kAmamithyAcAraviratizca | mRSAvAdo mRSAvAdaviratizca | paizunyaM [4] paizunyaviratizca | pAruSyaM pAruSyaviratizca | saMbhinnapralApa: saMbhinnapralApaviratizca | abhidhyAbhidhyAviratizca | vyApAdo vyApAda- viratizca | mithyA[5]dRSTirmithyAdRSTiviratizca || [47 ka] tatra pudgalalakSaNavyavasthAnaM yathoktaM yathA prANAtipAtika: khalu bhavati{1 ##While Tib. always adds iti (zes. or zes. bya. ba) MS omits it in all such cases here and below.##} vistareNa yathAsUtraM [tatra]{2 ##Tib. de. la.##} prANAtipAtika: khalu bhavatI[6]tyuddezapadamidaM | raudro{3 ##Tib. adds iti (zes. bya. ba).##} vadhahiMsA{4 ##Tib. vihimsa (rnam. par. htshe. bahi).##}cittapratyupasthAnAt | rudhirapANi{5 ##Tib. adds iti (zes bya. ba.)##}stadvadhasampAdanAtkAyavikArA- patte: | hataprahata{6 ##Tib. bsad. pa. dan. gsod. pa.##}niviSTo{7 ##Tib. adds iti (zes. bya. ba.)##} [7] jIvitAd vyavaropyAGgazo vibhajyAjIvakalpanAt | {8 ##Tib. adds iti (zes. bya. ba.)##}alajjAtmano’vadyotpAdanAt{9 ##Tib. kha. na. mtho. ba. bskyed. pahi. phyir. MS ‘vadyapra- savam upadaya.##} | akRpApanna:{10 ##Tib. adds iti (zes. bya. ba). MS atrapapanna for akrpapanna.##} pareSAmaniSTopa[##Tib. 92b. 1##]- saMhAramupAdAya ||{11 ##For upasamharam upadaya Tib. sampadanat (bsgrub. pahi- phyir)##} santi nirgranthA nAma pravrajitA: | ta evamAhu: | yojanazatasyArvAgye prANinastebhya:{12 ##Acc. to Tib. tebhyah (de. dag. gyi. phyir.) is to be taken in the fourth case-ending in the sense of ‘for them’.##} saMvRtA vA bhavantyasaMvRtA veti |{13 ##Tib. bsdams. pa. mi. bsdams. pa. yin. zes. Here va is omitted. MS samvrta va bhavaty asamvrta veti.##} tatpratipakSeNa sarvasattveSvi- @172 tyAhu: |{1 ##So the Tib. gnen. por. sems. can. thams. cad. la. zes. gsuns. MS aha for ahuh.##} ta eva puna[2]revamAhuryathA vRkSAdayo bAhyabhAvA: prANibhUtA iti | tatpratipakSeNAhu:{2 ##MS aha for ahuh##}prANibhUteSviti | iti{3 ##Tib. lit. evam (de. ltar. na.).##} [3] satpuNyaviratiprati- pakSazca khyApito bhavati asatpuNyaviratipra{4 ##In the Xylograph read spon. ba. for sprod. pa.##}tipakSazca khyApito bhavati ||{5 ##The meaning of this paragraph is obscure to me.##} ebhiryathAnirdiSTai: padairabhisaMskAravadha:{6 ##Acc. to Tib. this compound word is to be explained as abhi- samskarena vadah (mnon. par. hdu. byed. pas. gsod. pa.) MS vacah for ^vadah.##} paridIpito’ntata:{7 ##Here MS adds kutra of which there is nothing in Tib.##} pipIla- kamapi prANinamupAdAya | tena padena[4]#parihAra{8 ##? Tib. bsrun. bar. dkah. ba. lit. meaning krcchra-raksana.##}vadha:{9 ##Tib. gsod. ; MS vacah.##} paridIpito bhavati || prANAtipAtAdaprativirato bhavatIti | sati pratyaye vyutthAnAvakAza: pari- dIpito {10 ##So Tib. MS parikirttito.##}yAvadaviratastAvat prANAtipAtika iti [5]samAsArtha: || puna: sarvairebhi: padai: prANAtipAtikaM liGgaM prANAtipAtakriyA prANAtipAta- nidAnaM prANAtipAtavastukriyAprabhedazca paridIpito bhavati || apara: samAsArtha: | [6] prANAtipAtaM kurvanyathAbhUto bhavati | yathA ca prANinaM ghAtayati | yacca prANinaM ghAtayata: prANAtipAtikatvamasya bhavati tadetatparidIpitamiti | prANAtipAtikapudgalalakSaNaM caitatparidIpitaM [7] na prANAtipAtalakSaNaM || adattAdAyika: khalu bhavatItyuddezapadaM | apareSAmiti paraparigRhItaM dhanadhAnyAdi vastu{11 ##MS adds here grama-nagaram ceti not in Tib.##} | tadeva yadgrAme [##Tib. 93a. 1##] sthApitaM saJcAritaM vAraNyagataM {12 ##Tib. dgon. pa. na. yod. pa. MS aranyagatam.##}veti | yadaraNye jAtaM vA saMkSiptaM vA saJcAritaM vA tadeva steyasaMkhyAta- miti | [47 kha] yadadattamatyakta[2]mamuktamAdadAnIti svIkaroti | adattAdAyI{13 ##Tib. adds iti (zes. bya. ba.).##} @173 kadAcidupa{1 ##Xylograph illegible. hence it could not be ascertained.##}karaNavaikalyena svIkaraNata:{2 ##Tib. simply svikaroti (bdag. gis. byed. paho). So in the following sentences.##} | adattarata iti taccauryakarma [3] samAdAya vartanata: | adattAtyaktAmuktapratikAGkSIti parAhRtasvIkaraNAbhilASata:{3 ##MS ^lasitah##} | tatra yaddAyakena svAminA na pUrvaM dattaM dAnayogena{4 ##Tib. sbyin. pahi. tshul. gyis. MS adds -grahana- between the words dana and yojana.##} tadadattamityucyate | yatsvAminA [4] pratigrAhakaM pratyaparityaktaM tadatyaktamityucyate | yatsvAminaiva sarvajanatAM{5 ##Tib. skye. ba. thams. cad. la. (lit. sarvajanam prati). MS janyatam prati.##} prati yathAkAmopAdAnaparibhogAyAnisRSTaM [5] tadamuktamityucyate | stena-{6 ##Tib. rku. ba.##} JcAtmAnaM pariharati {7 ##Tib. yons. su. sbyed. lit. ‘conceals’. It adds here iti (zes. bya ba.). So below.##}adattAdAyitayAdattaratatayA ca | lolupaM pariharati{8 ##Tib. adds evam##} adattAtyaktAmuktapratikAGkSaNatayA [6] azuddhaM pariharati |{9 ##Here both in MS and Xylograph the word is illegible.##} adhikaraNaparA- jayAzuddhatayA | azuciM pariharati aparAjitasyApi taddoSamalinatayA | sAvadyaM pariharati [7] dRSTadharmasAmparAyikAniSTaphalahetuparigrahatayA | adattA- dAnAtprativirato bhavatIti prANAtipAtavadasyApi vibhAgo draSTavya: | tadanyeSu ca karmapatheSu{10 ##Tib. adds evam.##} samAsArtha: || [##Tib. 93b. 1##] punaryata:]{11 ##Here the Xylograph and the MS are illegible.##} adattAdAyI bhavati yatrasthaM yathAbhUtopAyo’- paharan{12 ##Tib. thabs. ji. ltar. rku. ba. dan ; MS yathayathabhutopaharam.##} tatazcApahArAdyaM {13 ##As it is in the MS. It is to be noted that the reading here in two lines is not satisfactory being doubtful.##}doSamavApnotyayaM piNDArtha: || idamapyadattAdAyikalakSaNaM [2] nAdattAdAnalakSaNaM veditavyaM | tathA pari- ziSTeSvapi || kAmamithyAcArika: khalu bhavatItyuddezapadaM | yAstA mAtApitrAdirakSitA iti | @174 [3] yathApi tanmAtApitarau{1 ##MS matapitaram. But according to the following verb it should be changed.##} svAM duhitaraM patipariNayananimittaM tadanyena saha maithunato{2 ##MS maithuno. Tib. hkhrig. pa. las.##} gopayati rakSati kAlena kAlamavalokayati | uparate vA puna- stasmin sambandhena bhrAtrA vA bhaginyA vA rakSitA bhavati | [4] tasminvAsati jJAtirakSitA bhavati | tasminnasati svayameva kule’pratirUpametaditi viditvA sva[ya]mAtmAnaM rakSati | zvazrUzvazurAbhyAM vA rakSitA bhavati svaputranimittaM | {3 ##Here the text from sadanda to savarna is not quite clear both in Sanskrit and Tibetan.##}sadaNDA | [5] rAjayuktakuladaNDAnIti rakSitatvAt | sAvaraNA dvArapAla- rakSitatvAt | sA khalveSA pariNItAyAstrividhArakSA paridIpitA bhavati samAsata: | gurusnigdhajanAvalokanArakSA{4 ##In Tib. avalokana is omitted adding svayamraksa.##} [6] rAjayuktakulArakSA dvArapAlA- rakSA{5 ##MS raksa for araksA#} ca || parabhAryA bhavati | saiva pariNItA{6 ##Tib. dgar bahs ; read for it hdor. baho. (?)##} paraparigRhItA | saivApariNItA- pyarakSitA | [7] tribhirarakSaitadrUpAsu |{7 ##For araksa (Tib. ma. bsruns. pa). MS araksa.##} sahaseti | bhrAntiM janayitvA | baleneti pazyatAM sarveSAM mAtApitrAdInAM prasahyAnicchantImanuskandyeti | [##Tib. 94a. 1##] [AkramaNeneti] anicchantImapazyatAM corayanti ||]{8 ##Tib. nan. gyis. zes. bya. ba. ni. mi. hdod. bzin. du. de. dag. gis. mi. mthon. bar. rku. baho. MS apasyatam cauryenecchantim.##} kAmeSu cAritramApadyata iti dvayadvayasamApattiriha kAmo’bhipreta: | mithyAcAritra- mApadyata iti [2] anaGgAdezAkAleSu (?){9 ##See p. 181. 1. 12.##} ye svasyAmapi bhAryAyAM sAvadyA bhavanti [iti] samAsArtha: || punaryAM gacchato yathAgacchata: kAmamithyAcAro bhavati tadetatpari[3]dIpitaM || @175 mRSAvAdika: khalu bhavatItyuddezapadaM |{1 ##Here the following text as in the MS is extremely corrupt. Tib. too, is not of much help, nor is it here quite legible. The text referred to reads rajakule vayuktakule va rajarajakulam tadadhikrto yuktakulam. Most of the words of this Skt text are wanting in Tib. which appear to run as follows : rgyal. pohi. pho. bran. hkhor. ces. bya. ni. rgyal. po. hos (? rajakulam iti rajayogyam), bskos. pa. zes. bya. ba. ni. (yuktam iti ?) la gtogs. paho.##} apRthaccheNya:{2 ##It is obscure.##} pariSad (?) tAsAM samavAya[4]zcAturdizasya janakAyasya{3 ##Tib. de. dag. gi.##} tribhirvyavahArairanubhUtaM yattajjJAnaM | dRSTe- nAnubhUtaM dRSTameva{4 ##Acc. to Tib. lit. drstam iti darsanenaivanubhutam (mthon ba. zes. bya. ba. ni. mthon. ba. kho. nas. myon. baho).##} | Atmahetoriti bhayahetorvAmiSakiJcitkahetorvA | [5] yathAtma- hetorevaM paraheto[:] rubhaya{5 ##Tib. reading hjigs. pahi. phyir. shows the reading bhaya-. But the next word bhaya in [bhayahetor] is in Tib. ubhaya (gni. gahi.)##}heto: | [bhayahetoriti]{6 ##Also MS has a bhaya.##} vadhabandhanajyAnigarhaNAdi- bhayAt | AmiSakiJcitkahetoriti [48 ka] [6] dhanadhAnyahiraNyAdinimittaM mRSAvAcaM bhASata iti vinidhAya ruciM dRSTiM bhASaNAt | samAsArtha: punaradhikaraNato’- nyathA bhASaNato nidAnata: saMjJAvivAdatazca [7] mRSAvAdo veditavya: || paizunika: khalu bhavatItyuddezapadaM bhedAbhiprAyatvAdvibhedaka: | eSAM zrutvA teSAmArocayati | teSAM vA zrutvaiSAmArocayatIti | [##Tib. 94b. 1##] yathA- zruta{7 ##Tib. ji. skad. thos. paho. MS ^kulyam.##}bhedAnukUlaM vacanaM | samagrANAM bhettA{8 ##In the Xylograph read dbye. bar. for hbyed. par.##} bhavati viprItisaMjananatayA | bhinnAnAM cAnupradAnAt{9 ##MS pradanam. Tib. bye. ba. rnams. mi. hdum. par. byed. ces. bya. ba. ni. meaning bhinnam bhedakaranam iti.##} prIti: sambhavati | [2] gopanatayA{10 ##Tib. not clear, hence the reading could not be ascertained from this source. See after a line pratisambhava-vilopane.##} vyagrA{11 ##The word vyagra, Tib. mi. mthun. pa, or mi. hdum. pa. is an opposite term of samagra. Tib. mthun. pa.##}rAmo bhavati viprItisaMjanane kliSTacittatayA | vyagrarata: prItisambhava- @176 vilopane (?) kliSTacittatayA vyagrakaraNIM vAcaM bhASate'zrutvA vA [3] paraprayojana- tayA vA | samAsArtha: punarbhedAbhiprAyatA abhinnabhedaprayogatA bhinnabhedaprayo- gatA bhedakliSTacittatA paraprayojanatA ca paridIpitA bhavati || [4] pAruSika: khalu bhavatItyuddezapadaM | tatra zIlAGgaparigRhItatvAd vAG nele{1 ##Clearly here and below the word is nela. for which in both the places Tib. is mi. gyo. ba. meaning lit. niscala 'unmoving’ i.e., 'firm’ `true’. In Skt. ila means `flow’ and `speech’, so it may be that acc. to Tib. nela (na ila) is lit. that speech which does not move, i.e. is firm, true. In Pali, however, the word nela is well-known and used frequently and specially with reference to speech. It is from Sanskrit na-enas `fault’. `sin’, i.e. `faultless’, `sinless’ with reference to speech. Buddhaghosa explains : elam vuccati doso n’assa (i.e. vacaya) `ti nela niddosa. It is there- fore quite clear that the word nela used here in our text is nothing but nela in Pali meaning `faultless’. See the Pali Dictionary.##}tyucyate | madhurazlakSNapadavyaJjanatvAtkarNasukhA | adhyAzayaprayojitatvAd [5] akRtrimatvAdazAThyopahatatvAd hRdayaGgametyucyate | asamAropitatvAt kAlamAtrArthopasaMhitAtvAcca premaNI | nirvANapurAdhikRtatvA [6]paurI{2 ##Tib. pho. bran. hkhor. bahi. skad. lit. meaning nagarapari. varakatha. Mahavyutpatti. 2808. pauri (for ^ra ?) samkathyam.##} | madhura- padavyaJjanatvAdvalgu: | suniruktapadavyaJjanatvAdvispaSTA | gamakatvAdvijJeyA | dharmyatvAcchravaNIyA | [7] nirAmiSacittatvAdanizritA | parimitatvA{3 ##For this Tib. lit. sadvakyatvad (tshig. dam. pas. na).##} dapratikUlA | prabaddhatvAdvizadatvAccAparyAdattA{4 ##For visada. Tib. lit. nirbhaya. Cf. Buddhist derivation of the word visarada. Tib. mi. hgigs. pa. which means `abhaya’ or `nir- bhaya’. See next note.##} || sA khalveSA nelAmupAdAya yAvadaparyAdattAntA{5 ##For aparyadatta- Tib. gtugs. pa. med. paho. Here at the beginning one could expect yons. MS adds here ca not supported by Tib.##} trividhA veditavyA | [##Tib. 95a. 1##] zIlasaMvarasaMgRhItaikenAkAreNa saMmodikA | pazcimA punaradhi- kArasampannA prathamAkAreNa | dvAbhyAM [2]vyaJjanasampannA | pariziSTai: prayoga- sampannA veditavyA | anAgatamadhvAnamupAdAyAbhipretatvAtkAntA | [atIta- @177 madhvAnamupAdAyAbhipretatvAt priyA |]{1 ##Tib. hdas. pahi. dus. las brten. hdod. par. bya. ba. yin. pahi. phyir. sdug. paho.##} [3] vartamAnamadhvAnamupAdAya vastuto’- nubhavatazcAbhipretatvAt priyA manApA ca veditavyA | yA sammodikA sA bahujana- syeSTA kAntA{2##Tib. wrongly skye.ba.##} priyA [4] manApA ca | yA dharmadezikA sA samAhitA | yA zIlAGgaparigRhItA sA vipratisAdhyAnupUrvyA samAdhisaMvartanI || tatra AdazA-dIptA{3 ##After tatra MS seems to read adasa dipta with a query. Tib. gzer hdebs (?).##}yA[5] parAbhidrohiNI{4 ##MS ^bhisamgini ; Tib. ^gnod. paho.##} dveSaviSamokSaNAt | karkazA yA paraM [prati]{5 ##Tib. la.##} kaTukA du:khasaMsparzAt | ziSTaM zuklapakSaviparyayeNa veditavyA || saMbhinnapralApika: khalu bhavatI[6]tyuddezapadaM |{6 ##Tib. adds here kalatraye (dus. gsum. du.).##} paJcavidhA codanA{7 ##In Tib. codana is generally bskul. ba. but here there is tshig. `word’ or `speech’.##} | adhikRtya mithyA codanA{8 ##The Tib. word for codana is here indistinct, but it is clear that it is not bskul. ba.##} kAle’kAle vAditayA’kAlavAdI{9 ##For akalavadi MS akale cavadi.##} | abhUta- vAditayAbhUtavAdI | anarthopasaMhita[7]vAditayAnarthavAdI | paruSavAdita- yAdharmavAdI | dveSA{10 ##As the Xylograph is indistinct antara could not be ascer- tained from Tib.##}ntaravAditayA nizamyavAdI{11 ##MS adds here anisamyavaditaya not in Tib.##} | mithyAdharmadezanA- kAle’cintayitvA samyagupanidhyAya dezanayA nizamya vAcaM bhASitA bhavati || [##Tib. 95b. 1##] paribhUya zRNvate dezanA parakAle na pUrveNAparasambaddhArtha- tayA prakIrNA | [48 kha] ayuktipatitahetvapadezatayA na sApadezA | ananuzliSTa- dRSTAntopasaMhAratayA [2] na sAvadAnA | {12 ##Here the passage both in Skt. and Tib. is not clear.##}hAsyagItAdikrIDAkAle naTanartaka- @178 hAsakalAsakA[3]diprekSAkAle’narthasaMhitA || samAsArtha: punaryathA nirdiSTakAla- traye saMbhinnapralApa eva paridIpita: || abhidhyAlu: khalu bhavatItyuddezapadaM | parasve rAgamadhipatiM kRtvA [4] svIkaraNanizcayotpattyadhivAsanatayA tIvrasaMrAga: | vittaM{1 ##Tib. adds iti (zes. bya. ba.##).##} yadvyAvahAri dhanajAtaM | upakaraNaM yatpArabhogikaM | tadubhayamabhisamastaM draSTavyaM | [5] yatpareSAM tanmama syAdityabhidhyAyA: pravRttyAkAra eSa paridIpita: samAsato’- bhidhyAsvabhAvata{2 ##Acc. to Tib. abhidhyasvabhavatah (lit. abhidhyayah sva- bhavatah, brnab. sems. kyi. no. bo. nid. dan).##} Alambanata AkAratazca veditavya: || vyApanna[6]citta: khalu bhavatItyuddezapadaM | parasattveSu vyApAdamadhipatiM kRtvopa- ghAtanizcayotpattyadhivAsanatayA praduSTamana:saGkalpa:{3 ##From here to the end of the paragraph the following few lines are figuratively translated into Tib. and are not clear, for instance, for hanyantam in the Tib. text we have literally vadhe kim ayuktam and then the same way is followed.##} | hanyantA[7]mityAzraya{4 ##For-bandha Tib.-vadha- (bsad.). After-bandha- Tib. omits -vipatti-.##}- bandhavipattikAmatA | vadhyantAmityAzrayavadha{5 ##For vadhyantam MS badhyantam. For-vadha. (Tib. bsad).##}kAmatA, | jIyantAmiti para{6 ##Tib. lit. parasya (gzan. gyi.).##} bhogavipattikAmatA | anayena [##Tib. 96a. 1##] vyasanamApadyatAmiti svayameva bhogavipattikAmatA | samAsArtha: pUrvavaddraSTavya: || mithyAdRSTika: khalu bhavatItyuddezapadaM | evaMdRSTirityAtmano [2] vivakSitArtha- kSAntiruciparidIpanametat | evaMvAdIti pareSAM vivakSitArthagrahaNaparidIpanametat | trividhAbhiprAyasya [3] dAnasyApavAdAdbhogAbhiprAyasya zuddhyabhiprAyasya devatA- pUjAbhiprAyasya nAsti dattaM nAstISTaM nAsti hutamityAha | hutamagnidevatApUjAbhi- prAyasya [4] draSTavyaM | savipakSapratipakSasya zIlamayasya bhAvanAmayasya kuzalasyA- pavAdAddAnamayavipakSasya ca | nAsti [5] sucaritaM nAsti duzcaritamityAha | @179 tasya{1 ##Tib. seems to read suddhasya (dag. pa.).##} trividhasya savipakSapratipakSasya kuzalasyApavAdAnnAsti sukRtaduSkRta{2 ##Tib. omits-duskrta.##} karmaNAM phalavipAka [6] ityAha | pravRttyadhiSThAnapratyayApavAdAnnAstyayaM loko nAsti paraloka ityAha | tatphala{3 ##MS pada for-phala- (Tib. hbras. bu.).##.}pratyayApavAdAttadvIjapratyayApavAdAcca nAsti mAtA nAsti pitetyAha{4 ##In Tib. first nasty pita then nasty mata.##} | [7] pravRttipuruSApavAdAnnAsti sattva upapAduka ityAha | pravRttipratipakSikanivRttyapavAdAnna santi loke’rhanta iti vistareNAha | tatra pratyAtmaM [49 ka] saM{5 ##Tib. kun. nas. non. mons ; MS omits sam. Neither of the texts, Skt. and Tib., is clear here, the latter being very illegible, but after samkesa it has clearly bzi (for gzi ?), the next word is illegible, then it reads pahi. phyir.##}kleza [##Tib. 96b. 1##] –samapagamAt{6 ##MS samopagamat.##} samyaggatA: | sattveSu{7 ##Tib. sems. can. rnams. la. MS satyesu.##} mithyApratipattivivarjitapratipatte: samyakpratipannA: | hetukAla [iti] imaM kAlaM{8 ##Tib. tshe ; MS lokam.##} | phalakAla iti parakAlaM | [svasyeti]{9 ##Tib. ran. gi. zes. bya. ba. ni. Tib. mnon. par. ses. pas. zes. bya. ba. ni. drug. pa. so. MS abhijnaya sasthya. For sathya Tib. has sasthena. But what is to be known hereby.##} [2] svapuruSakAratvAt svayama- bhijJAya [iti] | SaSThyA sAkSAtkRtya{10 ##Tib. mnon. sum. du. byas. nas. zes. bya. ba. ni. mnon. pahi. lam. gyis. so. Literally this would read : saksatkrtyeti darsana. margena.##} [iti] | {11 ##Tib. bsgrubs. te. zes. bya. ba. ni. MS ^sampadya.##} darzanamArgeNa | bhAvanAmArgeNopa- sampAdya{12 ##In the Xylograph read hdzin for hjin.##} [iti] svayaM ca jJAnAtpareSAM [3] cAropaNAtsvasyAdhigamasya pravedayante [iti] kSINA me jAtirityevamAdi pUrvavadvibhAgo veditavya: | tatrAyaM samAsArtha: | hetvapavAda: phalApa[4]vAda: kriyApavAda: sadvastvapavAdazca paridIpita: || tatra kriyA bIjopanikSepaNakriyA dhAraNAkriyA{12 ##In the Xylograph read hdzin for hjin.##} AgamanagamanakriyA upapatti- saMvartanIyakarmakriyA || @180 [5] apara: piNDArthaparyAya: | sahetu{1 ##Tib. omits -hetu-.##}phalAyA: sapratyayapravRttipuruSAyA: pravRtterapavAda: | tatpratipakSikAyAzca nivRtterapavAda: paridIpita: | tatra pravRttya- pavAde [6] hetvapavAdo draSTavyo na svalakSaNApavAda: | nivRttyapavAde punarguNApa- vAdo draSTavyo na pudgalavAda iti || tatra [7] zuklapakSa etadviparyayeNa sarvo veditavya: | yattu vizeSaNaM tadva- kSyAmi | kAmamithyAcAramupAdAya brahmacArItyuddezapadaM | tadetattisRbhi: pari- zuddhibhi: [##Tib. 97a. 1##] zuddhaM veditavyaM | kAlazuddhyA parasambhAvanA-{2 ##For sambhavana Tib. yid. ches. pa. meaning pratyaya 'belief’. The word is repeated below.##}- zuddhyA pratipattizuddhyA ca | {3 ##For yav^ bhavati Tib. reads dela. rin. du. spyod. pa. zes. bya. ba. ni. srid. htshe. hi. bar. du. gcod. pahi (?) phyir. ro. It is not quite clear ; but with the suggested reading it may mean tatra arac cariti yavajjivam suddheh. Here arac cariti seems to be a part of a sentence which is being explained.##}yAvajjIvaM caraNAd ArAccArI bhavati | eSA ca kAlazuddhi: | adhikaraNazuddhita: zuddha: | [2] avyatikramaNata: {4 ##Tib. Text omits the word avyatikaranatah, but reads dag. par. byed. pa. ste. suggesting saucakarana.##} zuci: | iyaM ca parasambhAvanAzuddhi: || tatra syAcchuddho na zuciriti{5 ##Tib. adds akarena (tshul. gyis.).##} catuSkoTika: | tatra prathamA koTiradhyA- pannasyAdhikaraNe jaya: | dvitIyA koTiranadhyApannasyAdhikaraNe [3] parAjaya: | tRtIyA koTiranadhyApannasyA{6 ##Tib. ma. byas. la ; MS adhyapannasya.##}dhikaraNe jaya: | caturthI koTiradhyApannasyAdhi- karaNe parAjaya: || tatra mAtRgrAmasya kAyasaMsargAsvIkaraNAnnirAmagandha: | dvayadvayasamApadanA- dvirato maithunAt | [4] tadanyena hastasaMsargAdikenopAyena{7 ##Tib. adds anyena (gzan. gyis).##} zukrazoNitavi- mokSaNAdapraNidhAya ca brahmacaryAbhyupagamAdvirato grAmadharmAt | iyaM ca prati- pattisampadityucyate || @181 samAsArtho [5]’traivAntarbhUto draSTavya: || mRSAvAda{1 ##Tib.lit.^vadad (smra. ba. las.) for -vadam.##}mArabhya zraddheyo bhavati pratyayitatvAt | pratyito vizvAsya- tayA{2 ##Tib. lit. visvasyah (yid. brtan. du. run. ba.) for sraddheyah. One may also expect here dad. par. run.##} | tatra tatrA{3 ##In Tib. tatra is only once.##}dhikaraNe prAmANikatvena{4 ##Tib. pramanatvena (tshad. mar) for pramanikatvena one would expect tshad. mar. run. ba. in Tib.##}, sthApyate{5 ##After sthapyate MS adds iti stheyah of which there is nothing in Tib.##} tathA ca vizvAsa- [6] mApanneSvavisaMvAdanAdanabhidrohaNAdavisaMvAdaka: || samAsatastrividha upagraha: paridIpito bhavati | {6 ##Tib. bsam. pa. ne. bar. gzun. ba. dan. MS asropa^##}Azayopagraho vini- yogo[49 kha]{7 ##The word viniyoga could not be ascertained from Tib. as the Xylograph could not be read clearly.##} pagraha: kriyopagrahazca || [dharmalakSaNavyavasthAnaM |] tatra dharmalakSaNavyavasthAnaM | [7] prANAtipAta: katama: | vadhAbhiprAyasya kliSTacetasa: paraprANini tatraiva vadhaprayoge vadhaniSThAyAM yatkAyakarma || adattA [##Tib. 97b. 1##]dAnaM katamat | apahArAbhiprAyasya kliSTacetasa: paraparigRhIte vastuni tatraivAhAraprayoge tatraivApahAra{8 ##MS ^hare##}niSThAyAM yatkAyakarma || [2] kAmamithyAcAra: katama: | sevA{9 ##Tib. indistinct. Tib. appears to read brtsen (for bsten ?)##}bhiprAyasya kliSTacetasa: agamyA- naGgAdezAkAleSu{10 ##Tib. appears to support it reading : hjug. par. bya. ba. ma. yin. pa. dan yan. lag. ma. yin. pa. dan. yul. ma. yin. pa. dan. dus. ma. yin. pa. dag. tu. But the meaning is not quite clear. See p. 174, 1. 15.##} tatraiva kAma[3] mithyAcAraprayoga: kAmamithyAcAraniSThAyAM ca yat [kAya] {11 ##Tib lus. kyi. las.##} karma || @182 mRSAbAda: katama: | vinidhAya saMjJa[#M] vaktu kAmasya kliSTacetasa: [4] para- sattve tatraiva kUTasAkSiprayoge kUTasAkSiniSThAyAM ca yadvAkkarma | paizunyaM katamat | bhedAbhiprAyasya kliSTacetasa: parasattveSu tatraiva [5] bheda- prayoge bhedaniSThAyAM ca yadvAkkarma | pAruSyaM katamat | paruSaM vaktukAmasya kliSTacetasa: parasattveSu tatraiva paruSa- vacana[6]prayoge paruSavacananiSThAyAM ca yadvAkkarma || saMbhinnapralApa: katama: | pralapitukAmasya kliSTacetaso’baddhapralApaprayoge’- baddhapralApa[7] niSThAyAM ca yadvAkkarma || abhidhyA katamA | parasvIkaraNAbhiprAyasya kliSTacetasa: parasvIkaraNAbhi- prAye nizcayaprayoge tanniSThAyAM ca [##Tib. 98a. 1##] yanmanaskarma || vyApAda: katama: | paravyApAdAbhiprAyasya kliSTacetasa: paravyApAdAbhiprAya- {1 ##MS ^praya tanniscaya not supported by Tib.##}nizcayaprayoge [2] tanniSThAyAM ca yanmanaskarma ||{2 ##For tannisthayam ca yan (Tib. de. mthar. thug. par. byas. pa. pahi.##} mithyAdRSTi: katamA | apavAdAbhiprAyasya kliSTacetaso’pavAdAbhiprAya- nizcayaprayoge {3 ##MS prayogatannisthayam yat.##} [3] tanniSThAyAM ca yanmanaskarma || prANAtipAtavirati: katamA | prANAtipAta AdInavAbhiprAyasya kuzala- cetasasta{4 ##Here and just one word after it Tib. tat kusala (de. yan dge. ba. for tat.##}tsaMyamaprayoge tat[4]saMyamaniSThAyAM ca yatkAyakarma || yathA prANAtipAtaviratirevamadattAdAnakAmamithyAcAramRSAvAdapaizunyapA- ruSyasaMbhinna[5]pralApAbhidhyAvyApAdamithyAdRSTiviratayo veditavyA: | tatrAyaM vizeSa: | [6] adattAdAna AdInavAbhiprAyasya yAvanmithyAdRSTAvAdInavA- bhiprAyasya kuzalacetasa ta{4 ##Here and just one word after it Tib. tat kusala (de. yan dge. ba. for tat.##}tsaMyamaprayoge tatsaMyamaniSThAyAM ca yanmanaskarma || tatra daza [7] samAnAni troNi bhavanti | kAyakarma vAkkarma manaskarma | trINi samAnAni daza bhavanti || @183 karmaNAM hetu: katama: | sa dvAdazAkAro veditavya: | lobho dveSo moha: AtmA [##Tib. 98b. 1##] para:{1 ##So Tib. reading bdag. dan pha. rol, dan, lit. atma paras ca.##} parAnuvRttirAmiSabhayamapakAranimittaM krIDArati- dharmasaMjJA mithyAdRSTizca || karmAvasthA katamA | samAsata: paJcAkArA [2] veditavyA | mRdvavasthA madhyAvasthAdhimAtrAvasthotpattyavasthA vAsanAvasthA ca | tatra mRdunA kuzalena karmaNA tiryakSUtpadyate | [3] madhyena preteSu | adhimAtreNa narakeSu | mRdunA kuzalena manuSyeSUtpadyate madhyena kAmAva [50 ka] careSu deveSu | [4] adhimAtreNa rUpyArUpyeSu mRdvavasthamakuzalaM{2 ##Tib. mi. dge. bahi. MS mrdvastham kusalom.##} karma katamat | yanmRdulobha[dveSa{3 ##Tib. ze. sdan.##}] moha{4 ##MS -mogha-, it is remarkable, as in Pali in moghapurisa, Tib. gti. mug.##}nidAnaM | [5] madhyAvasthaM yanmadhyalobhadveSamohanidAnaM | adhimAtrAvasthaM yadadhimAtra- lobhadveSamohanidAnaM | kuzalaM vA punaralobhAdveSAmohanidAnaM tathaiva yathAyogaM draSTavyaM | [6] utpattyavasthaM yadutpannAniruddhaM saMmukhIbhUtaM | vAsanAvasthaM yadutpanna- niruddhaM vimukhIbhUtaM || karmaNAM mukhaM katamat | tatsamAsato dvividhaM | [7] phaladAnamukhamupa- ghAtAnugrahamukhaM ca || phaladAnamukhaM katamat | tatpaJcAkAraM veditavyaM | vipAka- phalato niSyandaphalato’dhipatiphalato dRSTadharmaphalata: [##Tib. 99a. 1##] parAdhi- patiphalatazca || tatra vipAkaphalata: | prANAtipAta Atmacitte bhAvite{5 ##Tib. samsevite (? kun. tu. bsten. cin) for atmacitte.##} bahulIkRte narakeSu{6 ##Tib. sems. can. dmyal. ba. rnams. kyi. nan. MS satan.##} vipAko vipacyate | yathA prANAtipAta [2] evamavaziSTeSva- kuzaleSu{7 ##Tib. mi. dge. bahi.##} karmapatheSu | idameSAM vipAkaphalaM || @184 tatra niSyandaphalata: | sacenmanuSyANAM{1 ##After sacet MS icchamtvamagacchati with a query. But there is nothing of it in Tib.##} sabhAgatAyAmalpAyuSko bhavati | [sambhogavipanno [3] bhavati |]{2 ##Tib. lons. spyod. kyis. phons. par. hgyur. ba. dan.##} aguptadvAro{3 ##Tib. wrongly -daro (chun. mo `wife’) for -dvaro. Evidently the Tib. translator mistook dvara for dara.##} bhavati | abhyAkhyAnabahulIbhavati | vibhinnamitro bhavati | amanojJazabdazrotA bhavati | anAdeya{4 ##MS anadeyo, Tib. lit. apriya. (mi. snan. pa) for anadeya.##}vAkyo bhavati | tIvrarogo bhavati | [4] tIvradveSo bhavati | tIvramoho bhavati | idameSAM niSyandaphalaM || tatrAdhipatiphalata: | akuzalAnAM karmaNAmAsevitatvAd bhAvitatvAdvahulI- kRtatvAttenAdhipatinA bAhyA{5 ##In the Xylograph read gyi for gyis.##} [5] bhAvA alpaujaskaphalA bhavanti asampanna- phalA:{6 ##Tib. lit. apakva- (mi. smin. pa) for asampanna.##} pUtiphalA: parivRtta{7 ##Tib. lit. anya(gzan) for parivrtta.##}phalA: zIrNaphalA asvAduphalA asadAphalA alpaka[6]phalA apathyaphalA aphalAzca | etadviparyayeNa kuzalakarma draSTavyaM || tatra dRSTadharmaphalata: | dvAbhyAM kAraNAbhyAM karma dRSTaphalaM bhavatyakuzalaM vA kuzalaM vA | Azayato vastutazca | tatrAzayo’STAkAro veditavya: | tadyathA apekSAzayo nirapekSAzayo’pakArAzaya: karuNAzaya AghAtAzaya: prasAdAzaya: [##Tib. 99b. 1##] kRtaghnAzaya: kRtajJAzayazca || tatrApekSAzayato’pi karmAkuzalaM dRSTadharmavedanIyaM | yathApIhaikatyo’dhimAtrAM{8 ##Tib. omits adhimatram here and just before -nirapeksatam.##} kAyanirapekSatAM bhoganirapekSatAM bhavanirapekSatA[2]mabhisaMskaroti || tatra nirapekSAzayato’pi karma kuzalaM{9 ##Tib. akusalam (mi. dge. ba).##} dRSTadharmavedanIyaM bhavati | yathA- pIhaikatyo’dhimAtrAM kAyanirapekSatAM bhoganirapekSatAM bhavanirapekSatAmabhi- saMskaroti || @185 tatrApakArAzayato’pi [3] karmAkuzalaM dRSTadharmavedanIyaM bhavati | yathA- pIhaikatya: parasattveSu parapudgaleSvadhimAtramapakArAzayamabhisaMskaroti || tatra karuNAzayato’pi karma kuzalaM [4] dRSTadharmavedanIyaM bhavati | yathApIhai- katya: parasattveSu parapudgaleSvadhimAtraM karuNAzaya{1 ##Tib. adds here upakarasayam ca (phan. pahi. bsan. pa.).##} mabhisaMskaroti || tatrAdhAtAzayato’pi karmAkuzalaM [5] [50 kha] dRSTadharmavedanIyaM bhavati | yathApIhaikatyo buddhe vA dharma vA saGghe vAnyatamAnyatamasminvA gurusthAnIye vastunyadhimAtramAghAtAzayaM pratighAtAzayamabhisaMskaroti || [6] tatra prasAdAzayato’pi karma kuzalaM dRSTadharmavedanIyaM bhavati | yathA- pIhaikatyo buddhe vA dharma vA saGghe bAdhimAtraM prasAdAzaya{2 ##Tib. adds here evam (de. ltar.).##}madhibhuktyAzayamabhi- saMskaroti || tatra{3 ##Tib. omits it.##} kRta{4 ##Tib. lit. akrtajnasayatah (drin. du. mi. bahi. bsam. It is also below.##}ghnAzayato’pi [7] karmAkuzalaM dRSTadharmavedanIyaM bhavati | yathA- pIhaikatyo mAtari vA pitari vAnyatamAnyatamasminvopakAravastunyadhimAtraM kRtaghnA{5 ##Tib. lit. akrtajnasayam. MS. akrtaghnusayam. See note 4.##}zayamabhidrohAzayaM raudrAzaya [##Tib. 100a. 1##] mabhisaMskaroti || tatra kRtajJAzayato’pi karma kuzalaM dRSTadharmavedanIyaM bhavati | yathApIhaikatyo mAtari pitari vAnyatamAnyatamasminvopakAravastunyadhimAtraM kRtajJAzayaM pratyupa- kArAzaya [madhimAtra [2] mabhisaMskaroti] || tatra vastuto’kuzalaM karmAnantaryeSmAnantaryabhAveSu{6 ##In Tib. bhavesu could not be verified as it is illegible here.##} ca dRSTadharmavedanIyaM bhavati | paJcAnantaryANi karmANi | tadyathA mAtRvadha: pitRvadho{7 ##In Tib. first pitrvadhah then matrvadhah.##} [3] ‘rhadvadha: saGghamedastathAgatasyAntike duSTacittarudhirotpAdanaM ca || AnantaryasabhAgAni puna: | yathApIhaikatyo’rhantaM vA gacchati mAtaraM @186 vA{1 ##Here from Tib. we can ascertain only arhantam va (dgra. bcom. pa. ham). other letters being very illegible. MS has as in the body arhantinim (?) for arhantam which is emended.##} || [4] caramabhavikAya vA bodhisattvAya praharati | devatAyataneSu vA catvareSu vA zRGgATakeSu vA pazuvadhamanupravartayati | vizvastaM vA parama- vizvAsaprAptaM [5]mitraM vA suhRdaM vA vayasyakaM vA druhyati vpaMsayati{2 ##The root vi ams means `to cheat.’##} vipravAsa- yati | du:khitaM vA punarniSkiJcanamanAthamapratizaraNaM zaraNAgatamapradAnenopa gRhyottaratrAbhidruhyati pIDAyai pratipadyate | saGghAyadvAraM vApaharati | [6] caitya- bhedaM vA karoti | ityevaMbhAgIyaM karmAnantaryasamAgamityucyate || kuzalaM vA punarvastuto dRSTadharmavedanIyaM bhavati | yathApIhaikatyo mAtarama- zrAddhAM zraddhAsampadi [7] samAdApayati vinayati nivezayati pratiSThApayati | yathAzrAddhAM zraddhAsampadyevaM du:zIlAM zIlasampadi | matsariNIM yogasampadi{3 ##Tib. not clear appearing to read gtod. hdar. ldan. pa., but it does not give any sense.##} duSprajJAM prajJAsampadi [##Tib. 100b. 1##] | yathA mAtaramevaM pitaraM | maitryA{4 ##Tib. byams. pa. la.##} [:] samApattervyutthitaM piNDakena pratipAdayati | [kArya]kArAnvA prayuMkte{5 ##Tib. reads :bya. ba. byed. pa. dan. MS simply karan. So two times more below.##} | evaM karuNAyA{6 ##Tib. snin. rje. MS evamarnayah, evidently for karunayah.##} nirodhasamApatte: srota[2]ApattiphalAd{7 ##For phalad Tib. phalalabhat (hbras. bu. thob. pa. las.##}vyutthitamarhatvaphalAcca{8 ##Tib. omits arhatvaphalac ca.##} piNDakena pratipAdayati kArAnvA prayuMkte | tathA sAkSAdbuddhe bhagavati kArAnprayukte | yathA buddhe bhagavatyevaM zaikSAzaikSasaGghe || [3] eSveva vA punarvastuSu viparyayeNAkuzalamapi karma dRSThadharmavedanIyaM bhavatyapakAranaimittikaM || tatra parAdhipatiphalata: karma dRSTadharmavedanIyaM bhavati | yathApi tadyasmi- ngrAmakSetre{9 ##Tib. simply sthane (gnas).##} tathAgato viharati | {10 ##MS adds iti after it.##}tatra [4] netaya upadravA vopasargA {11 ##Lit. in Tib. there is ca (dan) and not va (ham) ; and there is nothing to show that it was put after upadravah.##}utpadyante | @187 anItiko’nupadravo’nupasargo janakAya: sukhasyarza viharati | [51 ka] yaduta buddhAnu- bhAvena[5] | yathA buddhA evaM cakravartino maitravihAriNazca bodhisattvA: | tathA bodhisattva: karuNAzayo daridrAn du:khitAn [6] daivopahatAn sattvAnabhi- samIkSyAnnena pAnena dhanena dhAnyena kozena santarpayati | te ca tena pratyayena sukhasparzaM viharanti | idamapyevaMbhAgIyaM parAdhipatikaM dRSTadharma [7]vedanIyaM karma veditavyaM || tatropaghAtAnugraha: | aSTAbhirupaghAtamukhai: sattveSu dazAkuzalA: karmapathA vyavasthApitA: | aSTAvupaghAtamukhAni katamAni | prANopaghAto [##Tib. 101a. 1##] bhogopaghAto dAropaghAta: kUTasAkSyupaghAta: (?) sahAyopaghAto doSasamAkhyAno- paghAta: prasAdopasaMhAropaghAto bhayopasaMhAropaghAtazca{1 ##Skt. text from dosa^ to ghatasca could not properly be com- pared with Tib. which is not here quite clear.##} | [2] etadviparyayeNa kuzalAnAM karmapathAnAM mukhAni draSTavyAni || karmaNAmadhibhAtratA tIvratA gurutA{2 ##Acc. to Tib. at least here ca (dan) is to be added.##} katamA | sA SaDbhirAkArairdraSTavyA{3 ##Tib. lit. veditavya (rig. par. bya.) for drastavya.##} | abhisaMskArato [3] ‘bhyAsata: svabhAvato vastuto vipakSaikAntato vipakSo- paghAtatazca | tatrAbhisaMskArata: | yathApIhaikatyastIvreNa lobhadveSamoha- paryavasAnena [4] tIvreNa vAlobhAdveSAmohAbhisaMskAreNa karma samutthApayati || tatrAbhyAsata: | yathApIhaikatyena kuzalamakuzalaM vA karma dIrgharAtramAsevitaM bhavati[5]bhAvitaM bahulIkRtaM || tatra svabhAva[ta:] | tadyathA saMbhinnapralApAtpAruSyaM mahAsAvadyataraM | pAruSyAtpaizunyaM mahAsAvadyataraM | paizunyAnmRSAvAdo mahA- sAvadyatara: | [mRSA[6] {4 ##Tib. brdzun, du. smra. ba. las (?) hdod. pa. la. log. par. gyen. pa. kha. na. ma. tho. ba. ches. ce. ba. dan/##}vAdAtkAmamithyAcAro mahAsAvadyatara:]{5 ##Tib. adds anavadyataram reading ches. kha. na. ma. tho. ba. med. pa.##} kAma- mithyAcArAdadattAdAnaM mahAsAvadyataraM | adattAdAnAtprANAtipAto mahAsAvadya- tara: | abhidhyAyA [7] vyApAdo sAvadyatara: | vyApAdAnmithyAdRSTirmahAsAvadya- @188 tarA | dAnamayAcchIlamayamanavadyataraM | zIlamayAdbhAvanAmayaM{1 ##Tib. adds anavadyataram [ches.] kha. na. ma. tho. ba. med pa. lta. buho.##} [##Tib. 101b. 1##] zrutamayAJcintAmayaM{2 ##Tib. mi. mthun. pahi. phyogs. seb(?) ba. ni.##} || tatra vastuta: | yathApIhaikatyo buddhe vA dharme vA saGghe vAnyatamAnyatamasminvA gurusthAnIye vastuni gurukavastukamevApakAraM vopakAraM vA prayuGkte || [2] tatra vipakSaikAntata: | yathApIhaikatya ekAMzenaivAkuzalaM karma samAdAya vartate yAvajjIvaM | no tvekadA kuzalaM || tatra vipakSopa [3] ghAtata:{3 ##In the Xylograph read sbyon for spyod.##} | yathA- pIhaikatyo’kuzalaM karma vipakSabhUtaM prahAya kuzalaM karma vizodhayati || [karmaNAM viparyAsa:] karmaNAM{4 ##Tib. las. rnams. kyi ; MS karmano.##} viparyAsa: katama: | sa trividho draSTavya: | kriyAviparyAso {5 ##Tib. here first grahaviparyasah then kriya^##}grAhaviparyAso [4]rativiparyAsazca || tatra kriyAviparyAsa: | yathApIhaikatyo’nyasya prANino vadhAya ceta- yate | anyaM ghAtayati | tatra cAsti prANAtipAto no tu prANAti- pAtikamavadyam{6 ##MS wrongly anavadyam. Tib. follows the Skt. text reading : de. la. srog. gcod. pa. ni. yod. la/srog. gcod. pahi. kha. na. ma. tho ba. ni. med. do.##}[5] api tu prANAtipAtajAtIyaM{7 ##Omitted in Tib. but see below.##} prANAtipAtasadRzamanu- sabhAgamavadyaM [pra]savati | no cedanyaM prANinaM ghAtayati apitvaprANibhUte{8 ##Tib. pranisadrse (srog. chags. lta. bahi.) for apranibhute.##} vastuni prahRtya prANI me{9 ##That me is used here in the sense of maya is clear from Tib. reading bdag. gis.##} ghAtita iti manyate | [51 kha] tatra [6] nAsti prANAtipAto nAsti prANAtipAtikamavadyamapitu prANAtipAtajAtIyaM{10 ##In the Xylograph read lta. bu. for la. bu.##} prANA- tipAtasadRzamanusabhAgamavadyaM prasavati{11 ##In the Xylograph read bskyed. par. for skied. bar.##} || @189 [7] yathA prANAtipAta evamadattAdAnAdiSu karmapatheSu kriyAviparyAso yathA- yogaM veditavya: || tatra grAhaviparyAsa: | yathApIhaikatya evaMdRSTirevaMvAdI bhavati | nAsti dattaM nAstISTamiti vistareNa mithyAdRSTirvaktavyA | tasyaivaM [##Tib. 102a. 1##] bhavati | nAsti ghnato vA ghAtayato{1 ##Tib. gsod. du. hjug. pa. dan ; MS. ghamyatah.##} vA adattamAdadAnasya kAmeSu mithyAcarato mRSA{2 ##MS mrsam##}vAcaM bhASamANasya paizunyamAcarata: paruSAM vAcaM bhASamANasya [2]saMbhinnaM pralapato dAnAni vApunardadata upavAsamupavasata: puNyAni kurvata: zIlaM samAdAya vartamAnasya{3 ##Tib. unnecessarily has here med. de.##} nAstyato nidAnaM pApaM vA puNyaM veti | [3] yathApIhaikatya evaM- dRSTirevaMvAdI | brAhmaNadviSo brahmadviSo devadviSo hantavyA: | hatvA ca punastatonidAnaM puNyameva bhavati na pApaM | teSu cAdattA[4]dAnaM kAmamithyA- cAro mRSAvAda: paizunyaM pAruSyaM saMbhinnapralApa: puNyAyaiva bhavati nApuNyAya || tatra rativiparyAsa: | [5]yathApIhaikatyo’kuzalAn karmapathAn {4 ##Tib. lit. akusalam dharmam (me. dge. bahi. chos.) for aku- salan karma-pathan.##}samAdAya vartamAno’tyantaM ramate | taizca krIDAdharmamApadyate{5 ##For apadyate generally hdzin. pa. In Tib. it has lit. acarati (spyod. pa.)##} || karmaNAM paryAya: katama: | asti karma kRtamastyakRtaM | astyupacitam[6] astyanupacitaM | asti sAJcetanIyamastyasAJcetanIyaM | evaM niyatavipAka- maniyatavipAkaM | vipakvavipAkamavipakvavipAkaM |{6 ##Tib. rnam. par. smin. pa. rnam. par. smin. zin. pa. dan. rnam. par. smin. pa. rnam. par. ma. smin. [zin ?] pa. dan. So below. See Tib. 93a. 3. For vipakva and avipakva MS vipaksa and avipaksa.##} kuzala[7]makuzala- mavyAkRtaM | saMvarasaMgRhItamasaMvarasaMgRhItaM | naiva saMvaranAsaMvarasaMgRhItaM | dAnamayaM zIlamayaM bhAvanA [##Tib. 102b. 1##] mayaM | puNyamapuNyamAniJjyaM | sukha- vedanIyaM du:khavedanIyamadu:khAsukhAvedanIyaM{7 ##Tib. sdug. snal. yan. ma. yin. bde. ba. han. ma. yin. pa. myon. bar. hgyur. ba. dan. MS duhkhasukhavedaniyam.##} dRSTadharmavedanIya[2]mupapadyavedanIyaM @190 paraparyAya{1 ##For paryaya generally rnam, grans in Tib. but it has here lan. (?)grans.##}vedanIyaM | atItamanAgataM pratyutpannaM | kAmapratisaMyuktaM rUpa- pratisaMyuktamArUpyapratisaMyuktaM | [3] zaikSamazaikSaM | naiva zaikSaM nAzaikSaM | darzana- prahAtavyaM bhAvanAprahAtavyamaprahAtavyaM | kRSNaM kRSNavipAkaM | zuklaM zuklavipAkaM | kRSNazuklaM kRSNazuklavipAkaM [4] | akRSNamazuklavipAkaM | karma{2 ##Tib. tat (de).##} karmakSayAya{3 ##Tib. zad, MS ksepaya.##} saMvartate | vaGka{4 ##Tib. yon. po. The word is a Prakritic form of Skt vakra `crooked, not straight’.##}karma doSakarma kaSAyakarma zucikarma[5] munikarma ceti || kRtaM karma katamat | yaccetitaM{5 ##Tib. adds here va (bsams. pa, ham). So after yad acetitam.##} cetayitvA puna: kAyena vAcA samu- tthApitaM | akRtaM karma yadacetitamacetayitvA punarna kAyena na vAcA samu- [6]tthApitaM || upacitaM{6 ##See A. K. IV. 120.##} karma katamat | {7 ##Omitted in Tib. Tib. ma. ses. par ; MS ajnata.##} dazavidhaM karma sthApayitvA | tadyathA | svapna- kRtamajJAna{8 ##So the MS anatiksna. but it is not supported by Tib. reading rgyun. chags. ma. yin. par. It is not clear to me. There is nothing here of tiksna or atiksna.##} [7] kRtaM bhrAntikRtaM smRti- sampramoSakRtamanicchAkRtaM prakRtyavyAkRtaM{9 ##Tib. ran, bzin. gyis (Xylograph byis) lun. du. ma. bstan. pa. dan. MS prakrtyavyakrtam.##} vipratisAropahataM pratipakSopahataM ca | ityetaddazavidhaM karma sthApayitvA yadanyatkarma || [##Tib. 103a. 1##] anupacitaM karma dazavidhaM yathAnirdiSTameva || saMcetanIyaM karma yatsaMcintya kRtamupacitaM vA || [2]asaMcetanIyaM karma yadasaMcintya kRtaM || niyatavedanIyaM karma yatsaMcintya kRtamupacitaM ca || aniyatavedanIyaM karma yatsaMcinyakRtaM nopacitaM || @191 vipakva [3] vipAkaM{1 ##For vipakva (Tib. rnam. par. smin. pa.). MS vipaksa as before.##} karma yaddattaphalaM || avipakvavipAkaM{2 ##Tib. rnam. par. smin. pa. rnam. par. ma. smin. pahi. MS avipaksam avipakam.##} karma yadadattaphalaM || kuzalaM karma yadalobhAdveSAmohanidAnaM || [4] akuzalaM karma yallobhadveSamohanidAnaM || avyAkRtaM karma yannaiva lobhadveSamohanidAnaM [5] nAlobhAdveSAmohanidAnaM || saMvarasaMgRhItaM karma yatprAti [52 ka]mokSasaMvarasaMgRhItaM vA dhyAnasamApatti- prahANasaMvarasaMgRhItaM vAnAsrava [6] saMvarasaMgRhItaM vA || asaMvarasaMgRhItaM karma yaddvAdazasvAsaMvarikanikAyeSu |{3 ##The Tib. text here and below is ris for rigs.##} dvAdazAsaMvarika- nikAyA: | tadyathA | aurabhrikA: kaukku TikA: [7] saukarikA: zvazAkuntikA:{4 ##So the MS.##} zazavAgurikAzcaurA vadhyaghAtA bandhanapAlakA: sUcakA: karaNAkArApakA nAgabandhakA nAgamaNDalikAzca || [##Tib. 103b. 1##] naivasaMvaranAsaMvarasaMgRhItaM karma | trividhaM ca saMvaraM sthApayitvA AsaMvarikanaikAyikaM ca karma sthApayitvA tadanyanaikAyikaM yatkuzalAkuzalAvyAkRtaM karma [2] dAnamayaM nidAnata: samutthAnata: svabhAvato’dhiSThAnatazca veditavyaM | tatra nidAnato’lobhAdveSAmohanidAnaM | samutthAnata: deya{5 ##Tib. sbyin, par. bya. bahi : MS svadeya.##}vastu [3] parityAgAya kAyavAkkarmasamutthApikA cetanA alobhA- dveSAmohasahagatA | svabhAvato yatsamutthApitaM deyavastuparityAge [4] kAyavA- kkarma | tatrAdhiSThAnato deyaM vastu pratigrAhakazcAdhiSThAnaM | yathA dAnamayamevaM zIlamayaM bhAvanAmayaM yathAyogaM [5] veditavyaM || tatra zIlamayasya nidAnaM samutthAnaM ca tulyaM | svabhAva: saMvarasaMgRhItaM kAyakarma vAkkarma | adhiSThAnaM sattvAsattvasaMkhyAtaM vastu | bhAvanAmayasya[6] nidAnaM samAdhinidAnamalobhAdveSAmoha{6 ##According to Tib. the sentence ends here and the reading should be as it is given above. MS ^dvesamohasamutthanam.##}samutthAnaM | tatsahagata: samAdhi:{7 ##Tib. kun. nas. slon. ba. de. dan. ldan. pahi. tin. ne hdzin. MS tatsahagata manodhi (?).##} @192 {1 ##In Tib. only vipaka (rnam. par. smin.)##}nirhArikA cetanA svabhAva: samAdhiradhiSThAnaM dazasu dikSu [7] adu:khA- sukhika: sattvadhAtu: | dAnapatiliGgAni zIlavalliGgAni bhAvakaliGgAni pUrvavatsarvaM veditavyaM || puNyaM karma yatsugati[##Tib. 104a. 1##] vaipAkyaM{2 ##Tib. omits punyam.##} paJcagativedanIyaM ca kuzalaM | apuNyaM karma yadapAyavaipAkyaM paJcagativedanIyaM cAkuzalaM | AniJjyaM karma yadrUpArUpya [2] vaipAkyaM rUpyArUpyavedanIyaM ca kuzalaM ca karma | sukhavedanIyaM karma yatpuNyaM{3 ##Tib. lit. dhyana (bsam. gtan.) adding trayam (gsum) before vedaniyam.##}nidhyAnavedanIyaM {4 ##In the Xylograph read yan. chad. for pan. chad.##} cAniJjyaM | du:khavedanIyaM [3] karma yadapuNyaM | adu:khAsukhavedanIyaM karma yatsarvatrAlayavijJAnavaipAkyaM karma | caturthAcca dhyAnA- dUrdhvaM[4]mAniJjyaM | dRSTadharmavedanIyaM karma yaddRSTadharmaphalaM | upapadyavedanIyaM karma yadanantarajanmaphalaM | aparaparyAyavedanIyaM karma yattadUrdhva{5 ##Tib. reads anagatam karma yad anirvrttam anabhisiddham (ma, hons. pahi. las. ni. ma, skyes. sin./mnon. par. ma. grub. pa. gan. yid. paho.##}janma [5] phalaM | atItaM karma yadvAsanAvasthaM dattaphalamadattaphalaM vA | anAgataM karma yadanirvRttaM{6 ##Tib. mnon. par. bsags. la. ; MS abhisamcetitam.##} vartamAnaM [6] karma yadabhisaMskRtamabhisaJcita{7 ##Tib. hjig. rten. pa. dan. MS laukika lokottara.##}manuparataM | kAmapratisaMyuktaM karma yatkAmadhAtuvaipAkyaM kAmadhAtuparyApannaM | rUpapratisaMyuktaM karma rUpa [7] dhAtuvaipAkyaM rUpadhAtuparyApannaM | ArUpyapratisaMyuktaM yadArUpyadhAtuvaipAkyamArUpya- dhAtuparyApannaM | zaikSaM karma [##Tib. 104b. 1##] pRthagjanApRthagjanazaikSasantAnikaM kuzalaM | azaikSaM karma yadazaikSasantAnikaM kuzalaM | naiva zaikSanAzaikSaM karma tadubhayaM [52 kha] sthApayitvA [2] tadanyasantAnikaM yat kuzalA- kuzalAvyAkRtaM | darzanaprahAtavyaM karma yadapAyapratisaMvedanIyamakuzalaM | bhAvanA [3] prahAtavyaM karma yatsugatipratisaMvedanIyaM kuzalAkuzalAvyAkRtaM | aprahAtavyaM @193 karma yallaukikaM{1 ##Tib. hjig. rten. pa dan. MS laukikalokottara.##} lokottaramanAsravaM | kRSNaM [4] kRSNavipAkaM karma yadapuNyaM | zuklaM{2 ##In the Xylograph read dkar. bahi for dgar. bahi.##} zuklavipAkaM karma yadAniJjyaM | kRSNazuklaM kRSNazuklavipAkaM karma yatpuNyamakuzalamapratidvandvatayA | [5] tathAhyaprahINe’puNye{3 ##Tib. bsod, nams. ma. yin. pa. ma. spans. la. MS apunyapu- nyakarma.##} puNyakarmavyavasthAnaM kriyate | akRSNamazuklamavipAkaM karma karmakSayAya saMvartate | [6] yallokrottara- manAsravaM karma trayANAmapi karmaNAM prahANAya pratipakSatvAd vaGkakRrma yadito bAhyAnAM tIrthyAnAM kuzalAkuzalaM | doSakarma [7] yattA{4 ##Tib. does not support tavat.##}vadvaMkakarma | doSa- karmApi tat | api ca | doSakarma yadiha dhArmikANAM{5 ##For dharmikanam here and below. in Tib. we have simply chos. and not chos. dan ldan as is expected.##} pRthagjanAnAM zAsane viparItadarzinAM svayaM{6 ##The Xylograph is illegible.##} dRSTiparAmarzasthAyinAM mithyAnizcitAnAM yatkuzalA kuzalaM [##Tib. 105a. 1##] karma | kaSAyakarma yattAvadvaGkakarma doSakarma kaSAya- karmApi tat | {7 ##Tib. would literally read kasayakarma vankakarma yad dosakarma tad eva kasayakarmapi tad eva.##} api khalu kaSAyakarma yadiha dhArmikANAM pRthagjanAnAM zAsane’- nizcitAnAM [2] sandigdhabuddhInAM yatkuzalAkuzalaM karma{8 ##Here Tib. has aparah paryayah^ veditavyam, but the Skt. text reads it below after sucikarma and munikarma.##} | [3] zucikarma yadiha dhArmikANAM pRthagjanAnAM zAsane samyaGnizcitAnAmasandigdhabuddhInAM kuzalaM karma | [4] munikarma yadiha dhArmikANAmapRthagjanAnAmAryANAM zaikSAzaikSaM kuzalaM karma |{9 ##Tib. dharma (chos) for karma.##} [5] apara: paryAya: bAhyakAnAmeva tIrthyAnAM trINyapi | tatra mithyAprati- pattyarthena vaGkaM | tadAzritaguNAbhi [6] nirhArapratibandhanArthena doSa:{10 ##MS dosam##} | tathaiva{11 ##Tib. de. bzin. du. : MS tathata eva.##} vipratibandhanArthena kaSAyo{12 ##MS kasayam, and accordingly veditavyam for veditavyah.##} veditavya: | @194 [AdInava:] [7] karmaNAmAdInava: katama: | samAsata: saptAkAra AdInavo veditavya: | yathApi prANAtipAtika: prANAtipAtAdhikaraNahetorAtmavyAbAdhAya cetayate paravyAbAdhAyobhayavyAbAdhAya dRSTadhArmikamavadyaM prasavati sAmparAyikaM | dRSTadharmasAmparAyikaM{1 ##Tib. adds avadyam prasavati(kha. nam. tho. ba. bskyed. pa. dan.) after samparayikam and drstadharmasamparayikam.##} tajjaM caitasikadu:khadaurmanasyaM pratisaMvedayate | kathamAtma- vyAbAdhAya cetayate | prANivyAbAdhAya prayuktastato nidAnaM vadhaM bandhanaM vA jyAniM vA garhaNAM vA prApnoti | no tu zaknoti paraM vyAbAdhituM{2 ##MS vyavadhayitum.##} | kathaM paravyAbAdhAya | tathaiva prayukta: paraM vyAbAdhate | no tu tatonidAnaM vadhaM vA [##Tib. 105b. 1##] yAvadgarhaNAM vA nigacchati | kathamubhayavyAbAdhAya | yattathaiva prayukta: paraM ca vyAbAdhate tannidAnaM ca parato vadhaM vA yAvadgarhaNAM vA nigacchati | kathaM dRSTadharmadharmikamavadyaM prasavati | yathAtmavyAbAdhAya cetayate | [2] kathaM sAmparAyikamavadyaM prasavati | yathA paravyAbAdhAya cetayate | kathaM tajjaM caitasika- [3] du:khadaurmanasyaM pratisaMvedayate [53 ka] prANivyAbAdhAya prayuGkte | sacetSaDA- kAramAdInavaM na nigacchati | na cAsya prANAtipAta: sampadyate yathepsita: sa: |{3 ##Not supported in Tib.##} icchAmUla (?){4 ##Tib. hdod. pas. dnos. pahi. gzi. las, ; for icchamula which is only guessed MS iccha vima(?)ta.##} nidAnaM [4] tajjaM caitasikaM du:khadaurmanasyaM pratisaMvedayate || api khalu dazAdInavA dau:zIlye yathAsUtramevaM vistareNa veditavyA: | [5] caturNAM punarakuzalAnAM karmapathAnAM surAmaireyasya paJcamasyopAsakazikSAsambandhe- nAdInavA uktA bhagavatA{5 ##Before this word Tib. adds bcos. pahi. chan. gi. skabs. su. ; but it is not clear.##} te’pi vistareNa veditavyA: | tadyathA nandikasUtre |{6 ##The following passage is quoted from Nandikasutra (Dgah. byed. kyi. mdo.) in AK, iv. 85: suramaireyamadyapramada- sthanenasevitena bhavitena bahulikrtena kayasya bhedan narake- supapadyate. Cf DN, iii. 182.##} | @195 [janmasaMkleza:] [6] janmasaMkleza: katama: | sa caturvidhairAkArairdraSTavya: | prabhedato’pi vyasanato{1 ##Tib. lit. duhkhato’pi (sdug. bsnal. ba. dan). For vyasana in Tib. we have generally zugs. pa. or zen. pa, or phons. pa, or non. mo ns. pa.##}’pyaniyamato’pi pravRttito’pi || [prabhedA:] tatra janmana: prabheda:{2 ##MS. plural number.##} dhAtuprabhedato’pi gatiprabhedato’pi [7] sthAnAntara- prabhedato’pyabhijAtiprabhedato’pyAtmabhAvalokaprabhedato’pi veditavya: || tatra dhAtuprabhedata: | kAmAvacaraM rUpAvacaramArUpyAvacaraM janma || gatiprabhedata: [##Tib. 106a. 1##] paJcasu gatiSu{3 ##MN i. 73 ; AK, III. 4. The five gatis or states of exis- tence into which a being may be reborn on death are naraka, tiryagyoni. preta. manusya, and deva. Sometimes there are six with the addition of asura. For details see AK, iii. 11ff.##} paJcavidhaM janma || sthAnAntaraprabhedata: kAmadhAtau SaTtriMzatsu sthAnA{4 ##In Tib. sthana (gnas.) is omitted.##}ntareSu | rUpadhAtAva- STAdazasu | ArUpyadhAtau caturSu sthAnAntareSu janma | [2] tadabhisamasyASTa- paJcAzajjanmAni bhavanti || abhijAtiprabhedata: kAmadhAtau manuSyeSu kRSNA{5 ##The Tib. word could not be ascertained.##}bhijAtikaM janma | yathA- pIhaikatyazcaNDAlakuleSu vA pukkasa{6 ##Elsewhere pukkasa, the earlier word being pulkasa, some- times pulkasa.##}kuleSu vA rathakArakuleSu vA veNu[3]kArakuleSu vA iti{7 ## Not supported by Tib. This is also below after grhapati kulesu.##}yAni vA punaranyAni nIcAni adhamAni{8 ##Tib. dmah. ba. rnams, `low’. `mean’ ; MS dhyamani (?).##} kRcchrANi kRcchravRttIni parIttAni parIttAnnapAnabhojanAni ityevaMrUpeSu{9 ##Tib. de. lta. bu. dag. gi. See below. MS gives a doubtful reading.##} kuleSvabhijAto bhavati | [4] ta eva manuSyadurbhagA ityucyante || @196 zuklA{1 ##For sukla Tib. lit. dkar (or dkar. po. dkar. ba) has here the fig. sense btsun. pa. `noble’.##}bhijAtikaM janma | yathApIhaikatya: kSatriyamahAzAlakuleSu brAhmaNa- mahAzAlakuleSu vA gRhapatimahAzAlakuleSu vA{2 ##See note above.##} iti [5] yAni vA puna- ranyAni kulAnyADhyAni mahAdhanAni mahAbhogAni prabhUtavittopakaraNAni prabhUtakSetra{3 ##Tib. zin. ; MS samtra (?).##}svApateyAni prabhUtadhanadhAnyakozakoSThAgArasannicayAni ityevaM- rUpeSu kuleSvabhijAto bhavati | [6] ta eva manuSyasubhagA ityucyante || naivAkRSNAzuklAbhijAtikaM janma | yathApIhaikatyastadubhayavivarjiteSu madhyeSu kuleSvabhijAto bhavati | kAmAvacareSu [7] vA trividhaM janma | AsuraM janma | bhUmibhAgasaMnizritaM janma | AkAzavimAnasaMnizritaM janma | rUpadhAtau trividhaM janma | pRthagjanAnAM sasaMjJakaM janma | [##Tib. 106b. 1##] asaMjJakaM janma | zuddhAvAsajanma ca | ArUSyadhAtau trividhaM janma | apramANasaMjJiSu akiJcanasaMjJiSu naivasaMjJAnAsaMjJiSu ca deveSu janma || [2] tatrAtmabhAvalokaprabhedata: | dazasu dikSvaparimANeSu lokadhAtuSyapari- mANAnAM sattvAnAmaparimANaM janma veditavyaM || [vyasanaM] tatra{4 ##Tib. evam (de. ltar.)##} vyasanata: | yathoktaM bhagavatA | yaccaturSu mahA[3]samudreSUdakamato bahutaraM yuSmAkaM dIrdhamadhvAnaM saMdhAvatAM saMsaratAM rudhiraM prasyanditaM praghAritaM | tatkasya heto: | dIrgharAtraM yUyaM hastinAM sabhAgatAyAmupapannA azrvAnA[4] muSTrANAM gardabhAnAmajAmahiSavarAhakukurrANAM{5 ##It is to be noted that the word kurkura for kukkura `dog’ which is in fact a Prakritic one is a Vedic one (Atharva Veda. VII. 100.2).##} sabhAgatAyAmupapannA: | tatra yuSmAbhirbahUnyaGgapratyaGgacchedanA{6 ##MS chedani for chedanani.##}nyanubhUtAni yatra yuSmAkaM{7 ##In the Xylograph read khyed. kyi.##} prabhUtaM{8 ##Tib. man. ba ; MS prakrtam##} rudhiraM prasyanditaM praghAritaM | [5] yathA hastyAdInAM sabhAgatAyAmevaM manuSyANAM | @197 tatra yuSmAbhi: [53 kha] prabhUtAni mAtRvyasanAni pitRvyasanAni{1 ##Tib. first pitr^ and then matr^.##} bhrAtRvyasanAni bhaginI[6]- vyasanAni jJAtikSayo dhanakSayo bhogakSayazcAnubhUta: | tatra yuSmAkaM prabhUtamazru prasyanditaM praghAritaM | tadyathA rudhira{2 ##MS repeats yatha rudhiram.##}mazru ca evaM mAtu:stanyapAnaM draSTavyaM | [7] ityevaMbhAgIyo janmano vmasanapramedo veditavya: || [aniyama:] tatrAniyamata: | yathoktaM bhagavatA tadyathA yadasyA {3 ##Here in the Xylograph a few words are very illegible.##}pRthivyAM{4 ##Tib. adds upari (sten. na).##} tRNakASTha- zAkhApatra...{5 ##MS seems to read sadamta (?).The Xylograph is also very illegible.##} [##Tib. 107a. 1##] tazcaturaGgulamAtrA: kaThikA:{6 ##It appears to be a new word. After about two lines it is used once more. The Tib. word for it is dum. bu. meaning sakala, khanda `a small piece’. and so the meaning of the word kathika is here quite clear, it means here small pieces of wood, etc. So far as I can think the word kathika seems to have been wrongly transcribed by the scribe. As Tib. shows undoubtedly it is connected with a Neo-Indo-Aryan word kathika from kasthika used in such later Sanskrit works as the pancatantra, and katha-saritsagara, In our provincial languages, such words as tekathi `a thing made of three pieces of wood’ is well-known. The institution referred to in the text is peculiar and should be investigated.##} kRtvA mAtApitR- paramparAyAmu[pasthApa]ye{7 ##MS paramparayamuyed (?). The scribe suggests^ yamu(tpada) yet. For the verb, `uyed in the MS we have bkod `to arrange’ in Tib. and generally in Skt the root rac and ni-as are found for it.##}riyaM me mAtA | tasyA api me mAturiyaM mAtA | ayaM me pitA | tasyApi me piturayaM piteti{8 ## In Tib. we have first father then mother. See also below just in the following sentence. See above.##} [2] kSiprataraM khalu tAzcaturaGgulamAtrA: kaThikA anenopa- krameNa parikSayaM paryAdAna{9 ##Tib omits it (yons. su. gtugs. pa or hphyos. pa.).##}gaccheyu: | natvevAhaM mAtR#NAM mAtRparyantatAM vadAmi | pitR#NAM @198 ca pitRparyantatAM | yaccoktaM yaM yUyaM sattvaM pazyata du:khitaM [3] parameNa du:khadaurmanasyena samanvAgataM yUyaM tatrAvagacchatha asmAbhirapyevaMrUpANi du:khAnyanubhUtAni | yathA du:khAnyevaM sukhAni | {1 ##Tib. adds here : snam. du. bthah (?) ses. par. gyis. sig, ces. gsuns. pa. dan, but it is not quite clear to me.##} [4] yathoktaM nAhaM taM pRthivIpradezaM sulabharUpaM pazyAmi yatra yUyaM dIrghasyAdhvano’tyayAnna jAtagatamRtapUrvA: | nAhaM taM sattvaM sulabharUpaM pazyAmi yo yuSmAkaM dogha syAdhvano’tyayAnna mAtA vAbhUt pitA vA bhrAtA vA bhaginI vAcAryo [5] vopAdhyAyo [vA]{2 ##Tib. ham.##} gururvA gurusthAnIyo veti | yathAcoktaM | ekapudgalasyaikena kalpena bhavedasthnAma- sthirAzi: | tadyathA vipulapArzva: parvata: sa cetsaMhato{3 ##Tib. sdud. pa ; MS samharako.##} bhavet | saMhatAni na vinazyeyurnaca [6] pUtIbhaveyu: | [pravRtti:] tatra janmana: pravRtti: katamA | yathAtmabhAvAnAM pratItyasamutpAdo bhavati saiSAM{4 ##Tib. de. dag. gi ; MS esa.##} pravRttirityucyate | [pratItyasamutpAda:] pratItyasamutpAda: katama: | [7] uddAnaM | zarIramukhamarthazca vibhaGgakramamacodanA | nirukti: pratyayatvaM ca pratyayatvaprabhedata: |, sUtrAntasaMgrahazceti vicitra: pazcimo bhavet || zarIraM katamat | samAsatastribhirAkArai: pratItyasamutpAdasya [##Tib. 107b, 1##] vyavasthAnaM bhavati | yathA pUrvAntAnmadhyAnte sambhavati | yathA ca madhyAntA- daparAnte sambhavati | yathA ca madhyAnte sambhUto vartate vyavadAnAya ca paraiti || kathaM pUrvAntAnmadhyAnte sambhavati [2] sambhUtazca madhyAnte vartate | yathA- pIhaikatyena pUrvamaviduSAvidyAgatenAvidyApratyayaM puNyApuNyAniJjyaM{5 ##There are two forms of this word anejya and aninjya either from ej `to tremble’ of ing `to move’ as in the Abhidharmakosa- vyakhya. Both karman and dhyana are aninjya. See AK, iv. 107 : vi,. 177 ; viii. 161 ; MV, 334-335.##} kAyavAG- mana:karma kRtaM [3] bhavatyupacitaM | tatkarmopabhogaM cAsya [54 ka] vijJAnamAmaraNa- @199 samayAdanuvRttaM {1 ##Tib. amarana for amarana reading nam. ma. sihi. dus kyis. bar. du. rjes. su. hjug. par. hgyur. ro. MS avarana'.##}bhavati pratisandhivijJAnahetubhUtaM | adhyAtmabahirdha tRSNA cAsya vijJAnasya [4] phalAbhinirvRttikAle sahAyabhAvena pratyupasthitA bhavati | sa kAlaM kRtvA pUrvAntAdvartamAne’dhvanyAtmabhAvamabhinirvartayatyanupUrveNa mAtu:- kukSau hetuvijJAnaM pratisandhiphalavijJAnaM yAvadeva [5] kalalatvA{2 ##For kalala- Tib. arbuda- (mer. mer. po).##}dibhiravasthA- vizeSairuttarottaraistasya garbhagatasya nAmarUpasya yAvajjIrNatvAya | sa[mananta]ra{3 ##Before pratisandhi MS appears to read saha. Tib. has ma. thag. tu. skyes. suggesting lit. samanantarajata.##} pratisandhibandhAcca tasya vijJAnasya yattadutpattisaMvartanIyaM [6] karma taddattaphalaM bhavati vipAkata: |{4 ##After tad Tib. adds api (yan).##} tadvipAkavijJAnaM tadeva nAmarUpaM pratiSThAya vartate | tazca SaTSvAzrayeSu pratiSThitaM vartate | yenocyate nAmarUpapratyayaM [7] vijJAnamiti | sahabhUtaM cendriyarUpaM samanantaraviruddhaM ca nAma SaNNAM vijJAnAnAM yathAyogamAzrayo yadAzritya yAvajjIvaM vijJAnasya pravRttirbhavati | paJcAnAM rUpiNAmindriyANAM [##Tib. 108a. 1##] indriyamahAbhUtAni | indriyAdhiSThAnaM ca mahAbhUtajanitaM rUpaM | yacca nAma yenopAdattAnIndriyANi santAnapatitaM pravAheNa{5 ##Tib. rgyun. gyis ; MS prabhagena.##} pravartate | tadubhayamabhisamasyAzrayo [2] bhavatyanupravRttaye |{6 ##In MS anupravrittaye is omitted.##} evaM hi vijJAnapratyayaM nAmarUpaM nAmarUpapratyayaM ca vijJAnaM | vartamAne’dhvani{7 ##MS nanu reads kalapika yoga vartate. It is not clear, nor is so the Tib. text which reads mdun. khyim. gyi. tshul. du.##} yoge (?) vartate yAva- dAyu: | evaM [3] hi pUrvAntAn{8 ##Tib. snon. gyi. mthah. nas ; MS purvan madhyA#}madhyAnte saMskArANAM pratItyasamutpAdasambhavo bhavati | sambhUtAnAM ca madhyAnte pravRtti: || tatra jarAyujAyAM{9 ##Tib. mnal. nas. skye. bahi ; MS jarajva jayam.##} yaunAvayaM pravRttikrama: | aNDajasaMsvedajAyAM{10 ##Acc. to Tib. lit. andajayam samsvedajayam ca (sgo. na. las. skye. ba. dan/drod. gser. las. skye. ba.##} [4] mAtu: kukSivarjitamanyadveditavyaM | rUpiSu sattveSu kAmAvacareSu rUpAvacareSu aupa- @200 pAdukAyAM yonau pUrNendriya: prAdurbhavatItyayaM vizeSa: | ArUpyeSu [5] punarnAmA- zritaM rUpaM jIvAzritaM ca vijJAnaM vijJAnAzritaM nAmarUpabIjaM ca pravartate | yata: punarbIjAtsamucchinnasyApi rUpasyAyatyAM prAdurbhAvo bhavatyaya [6] matrApi vizeSa: | puNyena ca karmaNA kAmAvacareSu devamanuSyeSUtpadyate | apuNyenApAyeSu | AniJjyena rUpArUpyeSu || [7] kathaM madhyAntAdaparAnte saMskArANAM pratItyasamutpAdasambhavo bhavati kathaM cAsambhava: | asambhavAcca vyavadAnaM | sa tathA madhyAnte sambhUta: pudgalo [##Tib. 108b. 1##] dvividhaM pUrvakarmaphalaM pratyanubhavati | AdhyAtmikaM ca vipAka- phalaM viSamanirjAtaM ca vedita{1 ##The reading veditam could not be ascertained from Tib. as it is very illegible here.##}madhipatiphalaM | so’saddharmazravaNaM vAgamya pUrvAbhyAsaM vA dvividhe’pi phale{2 ##MS phalam ; Tib. hbras. bu. la.##} saMmUDho bhavati | [2] so’dhyAtmaM vipAkaphale saMmUDha: punarbhAvAbhinirvRttiM du:khato yathAbhUtaM na jAnAti | sa pUrvAntikIM cAparAntikIM cAvidyAmadhipatiM kRtvA pUrvavat [3] saMskArAn karotyupa- cinoti | tasya tadvijJAnamabhinavaM karma kurvatastatkarmopagaM bhavati dRSTa eva dharma | evamavidyApratyayA utpadyante saMskArapratyayaM ca vijJAnaM | [4] tacca vijJAnaM dRSTe dharma hetubhUtamAyatyA [54 ka] mabhinirvRttivijJAnaphalaparigrahAt | sarvaM ca vijJAnamadhikRtya SaDvijJAnakAyA ityucyante | [5] tacca vijJAnamAyatyAM{3 ##Tib. phyi. ma. la. It means ayatyam and shows no compound here. The compound if made will be the 7th case Tatpurusa. The case is the same also below.##} paunarbhavikanAmarUpabIjopagataM | tadapi nAmarUpabIjamAyatipaunarbhavikaSaDAyatana- bIjopagataM | tacca SaDAyatanabIjamAyati[6]paunarbhavikasparzabIjopagataM | tacca sparzabIjamAyatipaunarbhavikavedita{4 ##Tib. tshor. ba. is vedita, vedana.##}bIjopagataM | ayaM tAvat punarbhavasya madhyAnte AkSepako heturveditavyo yena vi[7]jJAnAdyo veditaparyavasAna: kRtsna evAtmabhAva AkSipto bhavati || @201 sa pUrvakeNa{1 ##Tib. gcig. sos. kyis. Sometimes it is translated by itarena as in CS. 186.##} vipAkaphala{2 ##Tib. sna. mas.##}sammohenaiva punarbhavamAkSipya dvitIyena{3 ##Tib. rnam. par. smin. pahi. hbras. bu. la, rmons. pa,; MS phalam sammohena.##} viSaya- nirjAtaphalasammohena viSayavedanA [##Tib. 109a. 1##]lambanAM tRSNAmutpAdayati yathA tRSNayA kAmaparyeSaNAM vApadyamAno bhavaparyeSaNAM vA kAmopAdAnaM vopAdadAti dRSTizIlavrato{4 ##In silavrata (Tib. tshul. khrims. dan. brtul. zugs),-vrata- is omitted in MS.##} [2] pAdAnaM vA | upAtte copAdAne tRSNo- pAdAnasahitasaGgata: pUrvaka AkSepako heturbhava ityucyate | upapattya- bhinirvRttihetusaMgRhItasya ca bhavasyAnantaraM kAlaM kRtavato yathAkSiptenAkSepa- hetunA [3] vijJAnAdInAM saMskArANAM veditaparyantAnAM prAdurbhAvo bhavatyanukramazo vA sakRdvA | evaM dRSTe dharme avidyAsaMsparzajA veditapratyayA tRSNA | tRSNA- pratyaya [4] mupAdAnaM | upAdAnapratyayo bhava: | bhavapratyayA jAti: | jAti- pratyayAzca jarAvyAdhimaraNAdayo du:khavizeSA: saMmukhIbhavanti{5 ##This word is omitted in MS.##} | kvacidupa- pattyAyatane{6 ##Tib. skye.bahi. gnas. kha. cig. tu. Generally ayatana is translated by skye. mched. After this Tib. adds purvam (snon. du).##} kvacidvIjAnuSaGgato [5] veditavya: | evaM madhyAnte avidyA- pratyayAn saMskArAn{7 ##MS ^ya samskara.##} vedanApratyayAM ca tRSNAM pratItyAparAnte saMskArANAM samudayo bhavati | sacetpuna: parato ghoSaM{8 ##Tib. sgra.##} pUrvasaMskAraM vA dRSTe dharme Agamya [6] yonizo [dvi] {9 ##Tib. rnam. pa. gnis. la.##}vidhAnphalabhUtAnsaMskArAnmanasi karoti teSAM ca hetuM teSAM ca nirodhaM teSAM ca nirodhagAminIM pratipadaM | yonizo {10 ##Tib. tshul. bzin. yid. la. byed. na. MS pratipadamayoniso.##}manaskArA- @202 nvayAcca {1 ##Tib. adds lit. tena manaskarahetuna (des. tshul. bzin. yid. la. byas. pahi. rgyus). Tib. does not support anvayat.##}samyagdRSTimutpAdayati | vizuddhaM ca satyeSu krameNa zaikSA [7] zaikSaM jJAnadarzanaM pratilabhate | sa tena jJAnadarzanenAzeSAM tAM cAvidyAM prajahAti tAM ca tRSNAM | tasyAzca prahANAdyattadAlambanaM yathAbhUtamaprajAnato’vidyAsaMsparzaM vedi- tavyaM{2 ##Tib. here is illegible.##} | [##Tib. 109b. 1##] tatprahINaM bhavati | tasya prahANAdavidyAvirAgAtprajJA- vimukti: sAkSAtkRtA bhavati dRSTa eva dharme | yA cAvidyAsaMsparzajA vedita- samprayukte citte [2] samprayuktA tRSNA rAgazca tasya tasmAccittAdvisaMyogAd rAgavirahA{3 ##MS adds drstadharma-##}ccetovimukti: sAkSAtkRtA{4 ##Tib. rnam. par. ses. pa. dan. bcas.##} bhavati | tasyAvidyAnirodhAdye te tasyAmaprahINAyAmavidyAyAM saMskAravijJAnAdayo vedanAparyantA [3] apa- rAntamArabhya te notpadyante | anutpattidharmANazca bhavanti | tasmAdavidyA- nirodhAtsaMskAranirodho’nupUrveNa yAvadvipAkasparzanirodhAdvipAkaja [4] vedanA- nirodho bhavatItyucyate | dRSTe dharme’vidyAnirodhAdavidyAsaMsparzanirodha: | avidyAsaMsparzanirodhAdavidyAsaMsparzaja [5] veditanirodhAttRSNA [59 ka] nirodha: | tRSNAnirodhAtpUrvavadanutpattidharmatayopAdAnAdaya upAyAsaparyavasAnA: saMskArA niruddhA ityucyante | evameSAM dRSTadharme [6] saMskArANAmapravRttirbhavati | apravRttezca dRSTe dharme sopadhizeSe nirvANadhAtau nirvANaprAptirbhavati | tasya tasminsamaye vijJAnapratyayaM ca nAmarUpaM nAmarUpapratyayaM ca [7] vijJAnaM pariziSTaM bhavati parizuddhaM paryavadAnaM | tasya yAvatsavijJAnaka: kAyo’vatiSThate tAvadvisaMyukto vedanAM vedayati na saMyukta: | sa cAsya [##Tib. 110a. 1##] [sa] vijJAnaka: kAyo yAvatpUrvakarmAkSiptamAyustAvadavatiSThate | yadA cAsyAyuSa: kSayAdvijJAnamupAttaM kAyaM vijahAti tasya jIvitendriyaM cordhvamasmAjjIvite- ndriyAdazeSaM [2] paryAdIyate nottaratra vipacyate | tacca vijJAnaM saha sarvaveditai- riha ca svasva{5 ##Tib. ran. gi. ran gis; MS svarasa.##}nirodhAdanyatra ca pUrvameva hetunirodhAdapratisandhito’parizeSaM @203 niruddhaM bhavati | [3] ayaM ca nirupadhizeSo nirvANadhAturatyantazAntaM padaM yasyArthe nirvANopagaM nirvANaparyavasAnaM bhagavato’ntike uzanti{1 ##So the MS. Lit. it may mean icchanti from vas ‘to desire.’ Tib. bsten. pa, sevante. here in the sense of caranti.##} brahmacaryaM || [4] tadidaM tribhirAkArai: pratItyasamutpAdasya vyavasthAnaM vistareNa pratyuktaM bhavati | pUrvAntAnmadhyAnte pravRttito madhyAntAdaparAnte pravRttito madhyAnte ca pravRttivizuddhita: | [5] itIdaM pratItyasamutpAdasya zarIraM || [mukhaM] mukhaM katamat | aSTAbhirmukhai: pratItyasamutpAda: pravartate | adhyAtmaM vijJAnotpattimukhena | bahirdhA sasya{2 ##So the MS, Tib. reads lo. tog., meaning sasya ‘corn’.##}niSpatti{3 ##Tib. hgrub. pahi.##}mukhena | sattva [6] loka- cyutyutpattimukhena bhAjanalokasaMvartavivartamukhena AhAropastambha{4 ##Tib. bstan. pa. upastambha in the sense of anusarana. prati-sarana.##}mukhena karma- svakatAmadhipatiM kRtvA iSTAniSTakarmatadanurUpa [7] phalopabhogamukhena prabhAva- mukhena vyavadAnamukhena ca | [artha:] pratItyasamutpAdArtha: katama: | ni:sattvArtha: pratItyasamutpAdArtha: | sati ni:sattve’nityArtha: | satyanityattve [##Tib. 110b. 1##] itvarapratyupasthApanArtha: | satItvarapratyupasthAne paratantrArtha: | sati paratantre nirIhArtha: | sati nirIhArthe hetuphalaprabandhAnupacchedArtha: | [2] sati [hetuphala]{5 ##Tib. rgyu. dan. hbras. bu. meaning hetu-phala.##} prabandhAnupacchede anurUpa- hetuphalapravartanArtha: | satyanurUpahetuphalapravartane karmasvabhAvArtha: pratItya- samutpAdArtha: | kasyArthasya paridIpanArthaM pratItyasamutpAdavyavasthAnaM | hetu{6 ##Tib. adds here aha (smras). After it for hetu MS ahetu.##}pratyaya [3] pari- gRhIta{7 ##Tib. omits it.##} svasaMklezavyavadAnArthasya paridIpanArthaM || @204 [vibhAga:] vibhAga: katama: | yatpUrvAnte’jJAnamiti vistareNa sUtraM | tatra pUrvAnte’- jJAnaM katamat | [4] atItAnasaMskArAnayoniza: kalpayata: kiM-kanvahamabhUvamatI- te’dhvanyAhosvinnAhamabhUvamatIte’dhvani | ko nvahamabhUvaM kathaM vAbhUvamiti yadajJAnaM | [5] aparAnte’jJAnaM katamat | anAgatAnsaMskArAnayoniza: kalpayata: [59 kha] kiM nvahaM bhaviSyAmyanAgate’dhvanyAhosvinnAhaM bhaviSyAmyanAgate’dhvani | kiM [6] bhaviSyAmi kathaM bhaviSyAmItyajJAnaM | pUrvAntAparAnte’jJAnaM katamat | adhyAtmamayoniza: kathaMkathIbhavata: ke santa: ke bhaviSyAma: | ayaM sattva: kuta Agata: | ita [7] zcuta: kutra gAmI bhaviSyatIti yadajJAnaM | adhyAtmamajJAnaM kata- mat | pratyAtmikAnsaMskArAnayoniza AtmanA manasi kurvato yadajJAnam | bahirdhA jJAnaM katamat | bAhyAn [##Tib. 111a. 1##] sattvasaMkhyAtAnsaMskArAnAtmIya- to’yonizo manasi kurvato yadajJAnaM | adhyAtmabahirdhA’jJAnaM katamat | pArasAntAnikAnsaMskArAnmitrA [2] mitrodAsInato’yoniza: kalpayato yada- jJAnaM | karmaNyajJAnaM katamat | karmakartAra{1 ##Tib. not clear.##}mayoniza: kalpayato yadajJAnaM | vipAke’jJAnaM katamat | [3] vipAkaphalasaMgRhItAnsaMskArAnvedakato’yoniza: kalpayato yadajJAnaM | karmavipAke’jJAnaM katamat | vitathaM karma tatphalaM cAyo- niza: kalpayato [4] yadajJAnaM | buddhe’jJAnaM katamat | buddhAnAM bodhimamanasi kurvato vA mithyA vA manasi kurvata: pramAdyato vA kAGkSato vApavadato vA yadajJAnaM | [5] dharme’jJAnaM katamat | dharmasya svAkhyAtatA{2 ##For this Tib. suraksanam (?) reading legs. par, bsunsruns.##}mamanasi{3 ##Tib. wrongly omits here mi.##} kurvato vA mithyA vA manasi kurvata: pramAdyato vA kAGkSato vApavadato vA yadajJAnaM | saGghe’jJAnaM katamat | [6] saGghasya supratipattimamanasi kurvato vA mithyA vA manasi kurvata: pramAdyato vA kAGkSato vApavadato vA yadajJAnaM | du:khe’jJAnaM katamat | du:khaM [7] du:khato’manasi kurvato vA mithyA vA manasi kurvata: @205 pramAdyato vA kAGkSato vApavadato vA yadajJAnAM yathA du:khe evaM samudaye nirodhe mArge [##Tib. 111b. 1##] ajJAnAni draSTavyAni || hetAvajJAnaM katamat | ahetukaM vA kalpayato viSama{1 ##Tib. mi. mthun- pahi.##} hetuM vA IzvaraprakRti- puruSAntarAdikaM{2 ##Tib. la. sogs. MS ^ntarayikam.##} vAyoniza: kalpayato yadajJAnaM | yathA hetAvevaM hetu [2]- samutpanneSu saMskAreSu || te puna: kuzalA anavadyatvAt | akuzalA: sAvadyatvAt | sevitavyA hita- tvAt | asevitavyA ahitatvAt | sAvadyA: kRSNatvAt | [3] anavadyA: zuklatvAt | sapratibhAgA vyAmizratvAt || SaTsu sparzAyataneSu yathAbhUtasaMprativedhe’jJAnaM katamat | adhigame viparyasta- cetasa AbhimAnikasya [4] yadajJAnaM | tadetadabhisamasya{3 ##Here and also below after this occurs ekanta in the MS. but there is nothing for it in Tib.##}viMzatyAkAramajJAnaM bhavati | punaranyatsaptavidhamajJAnaM | adhvasaMmoho vastusaMmoha: saGkrAnti- saMmoha: agrasaMmohastattvasaMmoha: [5] saMklezavyavadAnasaMmoho’bhimAnasaMmohazca || yacca{4 ##See the preceding note.##} viMzatividhamajJAnaM yacca saptavidhamajJAnaM tatra kena kasya saMgraho draSTavya: | tribhi: prathamairajJAnai: [6] prathamasyaikasya saMgraha: | punastribhiranu{5 ##This word anu is found here and below in each case in the MS. but its meaning is not clear. In the Tib. text there is hog. ma. meaning tatah ‘after that’, certainly here for punah. But for anu which may mean ‘after that’ (pascat) there is nothing in Tib.##} dvitIyasya | punastribhiranu caturthasya | punazcaturbhiranu paJcamasya | puna: SaDbhiranu SaSThasya | pazcimenaikena [7] saptamasya || puna [60ka] ranyatpaJcAkAramajJAnaM | arthasaMmoho dRSTisaMmoha: pramAdasaMmoha- stattvArthasaMmoho’bhimAnasaMmohazca | yaccaikAntaviMzatividhamajJAnaM yacca paJcavidhaM [112a. 1] katamena kasya saMgraho draSTavya: | dRSTisammohena pUrvakANAM SaNNAM | hetusamutpanneSu ca dharmeSvajJAnasya saMgraho draSTavya: | pramAdasaMmohena karmaNi [2] vipAke tadubhaye cAjJAnasya saMgraha: | tattvArthasaMmohena buddhAdiSu mArgasatya- @206 paryavasAneSu ajJAnasya saMgraha: | abhimAnasaMmohena pazcimasya [saMgraha:]{1 ##Tib. bsdus.##} | arthasaMmohena [3] puna:{2 ##Omitted in Tib.##} sarveSAM saMgraho draSTavya: || ajJAnamadarzanamanabhisamayastama:saMmoho’vidyA{3 ##After avidya MS has andhakaram for which there is nothing in Tib. If it is accepted, the following number six (sixth) would be seventh (saptama) not supported by Tib. in which we have actually sixth (drug. po.). But avidyandhakara seems to be a compound word. See below. It may be noted that in Tib, for avidya iti there is lit. avidyayah saptama iti (ma. rig. pahi. bdun. pa. zes. bya. ba.) It is however not clear.##} itIme SaDavidyAparyAyA: saptavidhe saMmohavastuni [4] yathAkramaM draSTavyA: | pazcime tattvasaMmohavastuni{4 ##Tib. omits tattva- before moha and adds –dvaye as ^vastu-dvaye (gzi. tha. ma. gnis.)##} | evaM vastu kRtvApi pazcimo’vidyAndhakAraparyAyastatra draSTavya: || apara: SaryAya: | zrutamayyAzcintA [5] mayyA bhAvanAmayyAzca prajJAyA vipakSeNa traya: paryAyA yathAkramaM [yojyante]{5 ##Tib. sbyar. ro.##} | tasyA eva vipakSabhUtAyA mRdumadhyAdhimAtratvAdapare punastraya: paryAyA [6] iti vipakSaprabhedatazca svabhAva- prabhedatazca SaT paryAyA: || kAyasaMskArA: katame | kAyakarma kAmAvacaraM rUpAvacaraM [7] puNyApuNya- saMkhyAtamadha UrdhvaM punarAniJjyasaMkhyAtaM | vAksaMskArA: katame | vAkkarma | zeSaM pUrvavaddraSTavyaM | mana:saMskArA: katame | mana [##Tib. 112b. 1##]skarma | tat{6 ##Tib. adds here ca (yan).##} kAmadhAtau puNyApuNyaM nAneJjyaM dvayoruparimayordhAtvorAneJjyameva ca || cakSurvijJAnaM katamat | AyatyAM cakSurindriyAzrayA yA rUpa[2]prati- vijJaptiryatpuNyApuNyAneJjyaM paribhAvitabIjabhUtaM vijJAnaM yacca tadbIjasamudbhUtaM | yathA cakSurvijJAna [3] mevaM zrotraghrANajihvAkAyamanovijJAnAni draSTavyAni | AzrayaviSayakRtazcaiSa prativijJaptivizeSo draSTavya: | tatpuna: kAmAvacaraM SaDvidhaM | [4] rUpAvacaraM caturvidhaM | ArUpyAvacaramekavidhameva ||{7 ##Tib. omits eva.##} @207 vedanAskandha: katama: | anubhavajAti: sarvA |{1 ##For anu^sarva. Tib. sarvo’ pi anubhavaprakarah (thams, cad. kyan. rmyon. bahi. rnam. pa. yin. te). So below.##} sa ca traidhAtukAvacara: | saMjJAskandha: katama: | saMjAnanAjAti: sarvA | saMskArakandha: katama: | [5] cittAbhisaMskAramanaskarmajAti: | vijJAnaskandha: katama: | vijAnanAjAti: sarvA |{2 ##After sarva MS adds iti not in Tib.##} ete’pi{3 ##Tib. omits api.##} skandhAstraidhAtukAva [6] carA draSTavyA: || catvAri mahAbhUtAni katamAni | pRthivIdhAturabdhAtustejodhAturvAyudhAtu: | te’pi dhAtudvaye{4 ##So the Tib. Text : de. dag. ni. khams. gnis. na. yod. do.##} | catvAri mahAbhUtAnyupAdAya | rUpaM [7] katamat | daza- rUpINyAyatanAni | dharmAyatanaparyApannaM ca rUpaM daza kAmAvacarANi prajJaptipatitaM ca dharmAyatanarUpaM aSTau rUpAvacarANi dharmAyatanaparyApannaM ca | [##Tib. 113a. 1##] sarvaM{5 ##Omitted in Tib.##} tadapi dvividhaM | vijJAnabIjaparigRhItabIjabhUtaM ca tadanirvarttitaphalabhUtaM ca || [60kha] cakSurAyatanaM katamat | cakSurvijJAnasaMnizrayo [2] rUpaprasAdo yena rUpANi pazyatpazyati drakSyati{6 ##Tib. literally ca (dan.) for va.##} vA | yathA cakSurAyatanamevaM zrotraghrANarjihvA- kAyamana AyatanAni yathAyogaM draSTavyAni | sarveSAM ca [3] kAlatraya- nirdezena karma nirdeSTavyaM | tadapi dvividhaM nAmarUpaparigRhItabIjabhUtaM tadabhi- nirvartitaphalabhUtaM ca kAmAvacaraM | rUpAvacarANi [4] paJca | SaSThaM traidhAtu- kAvacaraM || cakSu:saMsparza: katama: | trikasamavAyajA viSayazubhaM{7 ##The MS is corrupt here. the Tib. text is also illegible.##} prativiSaya{8 ##MS visayam : Tib. yul gyi mtshan. nid.##} lakSaNa- nirdezo [5] ’vagantavya: | te punardvividhA: | SaDAyatanabIjaparigRhItabIja- bhUtAzca tadabhinirvarttitaphalabhUtAzca | kAmAvacarA: sarve | rUpAvacarAzcatvAra: | [6] ArUpyAvacara eka: || @208 sukhA vedanA katamA | yatsukhasthAnIyamindriya{1 ##According to Tib. (dban po dan yul.) it is to be taken as a dvandva compound.##} viSayaM pratItyotpadyate sAtaM vedayitaM vedanAgataM | du:khA vedanA katamA | yaddu:khasthAnIyaM [dvayaM]{2 ##Tib. gnis. po. la. Cf. indriyavisayam with regard to sukha vedana.##} [7] pratItyotpadyate’sAta vedayitaM | adu:khAsukhA vedanA katamA | yadadu:khAsukha- sthAnIyaM dvayaM pratItyotpadyate [##Tib. 113b. 1##] naiva sAtaM nAsAtaM vedayitaM vedanA- gataM | tisra: kAmacaryA: | dve rUpAvacarye tRtIyAd yAvaddhyAnAt | adu:khA- sukhA caturthAddhyAnAdUrdhvaM yAvannaivasaMjJAnAsaMjJA [2] yatanAt tA api vedanA dvividhA: sparzabIjaparigRhItabIjabhUtAstadabhinirvartitaphalabhUtAzca || kAma [3] tRSNA katamA | kAmAvacarAn saMskArA{3 ##Tib. accusative (rnams. la.) in both the words, but in MS ablative singular. So below.##}npratItya kAmAvacareSu kliSTA prArthanA yayA kAmadhAtau du:khamabhinirvartayati | rUpatRSNA katamA | yA [4] rUpAvacarAnsaMskArAnpratItya rUpAvacareSu saMskAreSu kliSTA prArthanA yayA rUpa- dhAtau du:khamabhinirvartayati | ArUpyAvacarA tRSNA [5] katamA | yArUpyA- vacarAnsaMskArAnpratItyArUpyAvacareSu saMskAreSu kliSTA prArthanA yathA rUpadhAtau du:khamabhinirvartayati || [6] kAmopAdAnaM katamat | ya: kAmeSu cchandarAga: | dRSTuyapAdAnaM kata- mat | satkAyadRSTiM sthApayitvA tadanyAsu dRSTiSu cchandarAga: | zIlavratopAdAnaM katamat | zIlavratamithyApraNihite yazchandarAga: | Atmo{4 ##Tib. atmavadopa^ (bdag. tu. smra. bahi.).##}pAdAnaM katamat | satkAyadRSTau yazchandarAga: | prathamena [##Tib. 114a. 1##] kAmadhAtAveva du:kha- mabhinirvartayati | avaziSTai: punastraidhAtuke || kAmabhava: katama: | kAmAvacarapUrvakAlabhava: karmabhavo [2] maraNabhavo’ntarA- bhava upAdhibhavo narakatiryakpretadevamanuSyabhavAzca kAmamava ityucyate | sa puna: pUrvakRtasaMskArakleza [3] parigrahaprabhAvita: || rUpabhava: katama: || naraka- @209 tiryakpreta {1 ##MS pretya- In Tib. read dags for dwags.##} manuSyabhavAn sthApayitvA tadanyo{2 ##Tib. de. las. gzan. pa. ; MS tadanye.##} rUpabhavo draSTavya: || ArUpyabhava: [4] katama: | antarAbhavaM{3 ##MS adds here bhuyah not supported by Tib.##} sthApayitvA tadanyabhavasaMgrahIta{4 ##Tib. de. la. gzan pahi. srid. pas. bsdus. pa. ni.##} ArUpyabhavo draSTavya: || kimadhikRtya sapta bhavA vyavasthApitA narakatiryakpretadevaMmanuSya [5]- karmAntarAbhavA: | trINi kRtyAnyadhikRtya | AkSepako bhava eka: | bhava- saMprApako bhava eka: | phalopabhojakA bhavA:{5 ##Tib. srid. pa. ; MS bhavah.##} paJca || [6] jAti: katamA | yA jarAyujAyAmaNDajAyAM ca yonau tatprathamAbhi- nirvRtti: | saMjAti: katamA | yA tatraiva AtmabhAvaparipUrirani:sRtasya (?) | [61 ka] bhavakrAnti: katamA | yA tasmAnni: [7] sRti: | abhini:sRti: katamA | yA ni:sRtasya vRddhi: | prAdurbhAva: katama: | saMkhedajaupa {6 ##Tib. adds ca ‘and’ (dan) between the words; MS ^svedajopa. ba.##}pAdukAyAM yaunau sakRdeva sambhava: | skandhapratilAbha: katama: | ya Asveva yoni- [##Tib. 114b. 1##]- SvavasthAsu ca {7 ##Tib. skye. gnas. hdi. dag. nid. dan. gnas. skabs. rnams su. MS avasthasrava pa^.##}paJcAnAmupAdAnaskandhAnAM [sambhava:] || dhAtupratilambha: katama: | yA teSAmeva skandhAnAM hetupratyayaparigRhItatA | Ayatanapratilambha: katama: | yA teSAmeva skandhAnAM tadanya [2] pratyayapari- gRhItatA | skandhAbhinirvRtti: katamA | yA teSAmeva skandhAnAmAhArakRtA puSTirupacaya: | pratidina{8 ##Tib. omits it.##}jIvitendriyaprAdurbhAva: katama: | yatteSAmeva skandhAnA [3] mAyu:zeSavazAdavasthAnaM || asyA: punarjAte: samAsArtha: katama: | yazca jAte: svabhAva: yatra ca jAyate yaizca hetupratyayai: parigRhIta: yena copastambhenAhRtena [4] sahajena ca dhriyata ityayaM samAsArtha: | @210 skhAlityaM katamat | yadAzraya{1 ##Tib. lit. –kaya (lus) for -asraya. Here it is quite clear that kkhalilya means here ‘shaking’ and is derived from the root skhal 'to move’.##}daurbalyAttatkampatA | pAlityaM katamat | yatkezavaivarNyaM | valIpracuratA katamA | [5] yastvaksaGkoca: | jIrNatA katamA | yA kAmabhogApratibalatA tejovihAnizca | magnatA{2 ##Tib. seems to read zam. for zum. MS bhagnata.##} katamA | yA vyavasAyakaraNApratibalatA prakRtyanArogyatAmupAdAya | tilakAcita-{3 ##MS tilakalakacita- ; Tib. lus. smra. ba. nag. pos. suggesting kalatilakagatrata. In Tib. kalatilakacita may be sme. be. nag. pos. bsags. pa.##} gAtratA katamA | [6] yatkAlapiNDotsadattvaM avirUpyavipratibandhena{4 ##The words from yat kala^ to- bandhena as they are found in the MS are not clear either in Skt. or in Tib.##} tatra kubja- gopAnasIvaGkatA | khurukhuru{5 ##Generally ghuraghura, onomatopoetic sound from the throat in old ege ; “kantho ghuraghurayate”, Bhagavata Purana, III. 30. 16.##}prazvAsakAyatA katamA | yA gamaneryApatha- prabhAvitA [7] kAyasaMsthAnatA tadudbhavA ca gADhazvasanakAmanatA (?) | {6 ##So the MS. For this word Tib. has sna. ma. pas. che. ba. nid.##}purata: prAgbhArakAyatA katamA | niSadyeryApathAvasthitasya yAvanatakAyapratibalatA{7 ##In Tib. pratibalata is wanting.##} | daNDaviSkambhanatA katamA | [##Tib. 115a. 1##] sthAneryApathAvasthitasya yA daNDabalAdhAnaviharaNatA | dhanutvaM (?) katamat svapneryApathAvasthitasya yA gADhA- bhIkSNasvapnatA | mandatvaM [2] katamat | yA tatraiva supratiboddhumapratibalatA | hAni: katamA | yA smRtibuddhyo: | parihANi: katamA | yA smRtibuddhyo- rmAndyAtkuzaladharmasamudAna{8 ##Tib. sgrub. ; MS samudanana.##}yanA pratibalatA | [3] indriyANAM pariNAma: katama: | yA prakRtimandatA | paribheda:{9 ##It is a new word. What does it mean ? Tib. yons. su. hbral. ba. lit. meaning pariviraha or pariviyoga.##} katama: | yA [4] teSAmeva viSayApracuratA{10 ##So the MS. Tib. may support apracurata reading mthu. med. par. gyur. pa. which may be taken to mean apratibalata.##} | @211 saMskArANAM purANIbhAva: katama: | yA eSAmeva pazcimA dazAsannamaraNatAmu- pAdAya | jarjarIbhAva: katama: | yA Ayu:parisamApterAzrayasya{1 ##Tib. lit. dehasya (lus). so below.##} bhaGgAbhi- mukhatA kRtyaviniyogAsamarthatAmupAdAya | jarAyA:{2 ##Tib. rga. bahi ; MS jarayam.##} puna: [57 ka] samAsArtha: katama: | [5] AzrayavipariNAma: kezavipariNAma:{3 ##Omitted in Tib.##} puSTivipariNAmastejo{4 ##After tejas- Tib. adds han i(nams.).##} bala- vipariNAma ArogyavipariNAmo varNavipariNAma IryApathavipariNAmo’rUpIndriya- [6] vipariNAmo rUpIndriyavipariNAmo dazAtivRtti{5 ##Tib. gnas. skabs. hdas.##}rAyu:saMkSepa-{6 ##Tib. mjug, it should be taken here in the sense of anta or avasana ‘end’. In MS there is samksepat after mjug. Tib. reads one word more, but it is illegible.##}- samA- sArtho draSTavya: || te te sattvA: katame | [7] nArakAdaya: | sattvanikAyA katame | sarve ta eva | cyuti: katamA | yeSAM sattvAnAM marmacchedamantareNa{7 ##Tib. omits -antarena reading gnad. chad. de. hchi. baho. lit. tanmarmacchedamaranam.##} maraNaM | cyavanatA katamA | yeSAM sattvAnAM saha marmacchedena maraNaM | bheda:{8 ##Tib. hbral. ba. meaning viyoga, viccheda, apakranti.##} katama: | [##Tib. 115b. 1##] yA vijJAnasyAzrayAdapakrAnti: | antardhAni:{9 ##So reads the MS. but usually we should read antardhanam, if it is not a new word. Tib. has med. pahi. hgyur, but generally one should read nub. pa. or mi. snan. ba.##}katamA | yo rUpiNA- mindriyANAM nirodha: | AyuSo hAni: katamA | yA hikkAzvAsAvasthA | USmaNo hAni: [2] katamA | yA nizceSTAvasthA | skandhAnAM nikSepo jIvite- ndriyasya nirodha:[katama:] |{10 ##Tib. gan. ze. na. MS omits it. Just after it. i. e., before yat which follows MS has tam agni. There is nothing of it in Tib.##} yatkAlamaraNaM | maraNaM katamat | yA kAlacyuti- statpratyayai: | [3] kAlakriyA katamA | yAsannA ciramRtAvasthA | apara: paryAyo @212 mAraNaM{1 ##Tib. hehi. ba, MS maranam.##} mArakarma{2 ##Before kala Tib. adds mrtyu or marana.##} kAlakriyetyucyate | mAraNasya puna: samAsArtha: katama: | yA ca cyuti: | yasya ca [4] dharmasya cyuti: | yathA ca cyuti: cyutasya ca tadurdhvaM ya: kAla: |{3 ##Tib. si. hphos. pa. dehi. mjug. thegs. kyi. dus. gan. yin. pa. ste.##} ityayaM samAsArtha: | ityayaM pratItyasamutpA{4 ##Tib. rten, cin. hbrel. bar. hbyun. bahi. rnam. par. hbyed. pahi. MS padah (?).##}davibhaGgasya vibhaGgo draSTavya: || [krama:] [5] kena kAraNenAvidyAdInAM bhavAGgAnAmevaMrUpa: kramanirdeza: kRta: | pUrvaM tAvajjJeye vastuni sammoha: | sammUDhasya tatraiva mithyAbhisaMskAra: | mithyAbhi- saMskArA [6] ccitte viparyAsa: | cittaviparyAsAtpratisandhibandha:{5 ##Tib. omits pratibandhah.##} | prati- sandhibandhAdindriyaparipUri: | indriyaparipUrerdvAbhyAM viSayaparibhoga: | viSaya- paribhogAdadhyava [7] sAnaM tatprArthanA ca | prArthanayA paryeSamANasya klezopacaya: | klezopacayAtpaunarbhavikamiSTAniSTakarmasamutthAnaM | karmopacayasamutthAnAtpaJca- gatike saMsAre [##Tib. 116a. 1##]’bhinirvRttidu:khaM | abhinirvRttidu:khakRtaM ca jarAmaraNAdidu:khamAtmabhAvapariNAmanaimittikaM jarAmaraNadu:khaM{6 ##Tib. omits –duhkham.##} | viSayapariNAma- naimittikaM [2] zokaparidevadu:khadaurmanasyAyAsadu:khaM | tasmAdanu{7 ##Tib. adds evam sati (de. lta. bas. na).##}kramaza etAni dvAdazAGgAni nirdiSTAni bhagavatA || aparo’nukramaparyAyo [3] dvividhapratyayaM pratItyasamutpAdamArabhya AtmabhAva- pratyayaM viSayopabhogapratyayaM ca | AtmabhAvapratyaya: SaDbhiraGgai: saMgRhIta: | viSayopabhogapratyayo’pi SaDbhireva | pUrva [4] mAtmabhAve AtmagrAhAdibhi: saMmUDha: | tata: karmaNAM du:khaphalavipAkamajAnAna: karma karoti | kRtvA ca tadeva{8 ##MS indistinct. Tib. ses. che.##}manuvitarkayati | karmaNA tadvijJAnasahAyena [5] trividhamAyatyAM du:kha- @213 mabhinirvartayati indriyanirvRttisaMgRhItaM {1 ##MS reads na for tat (Tib. de.).##}tatparipUrisaMgRhItaM viSayaparibhoga- saMgRhItaM ca | sparzAvasAnaM nAmarUpaM {2 ##For rupam MS rupadyam not supported by Tib. which reads here min. dan. gzugs. dan.##}ca dRSTa eva ca dharme [6] sparzapratyayAyAM vedanAyAM tRSNAmutpAdya viSayapratyayAM paryeSaNAmApadyate | vyavasAyamApadyate | vyavasAyamukhena lAbhasaMskAramukhena zIlavratamukhena mokSamukhena kAmaparyeSaNA- mAtmabhAvaparyeSaNAM mokSa [7] paryeSaNAM [viSayaparibhogapratyayaparyeSaNAM mithyA{4 ##Tib. yul. la. yons. su. lons. spyod. pahi. rkyen. dan. ldan. pahi. yons. su. chol. ba.##}paryepaNAmApadyamAna: klezAMzca tatpUrvakANi karmANi kRtvA paJcagatike saMsAre jAyate [##Tib. 116b.1##] jIryati mriyate ca || aparo’nukramaparyAya: | traya: sattvarAzaya: | lokottarA vizuddhikAmA viSayaparamAzca | tatra [2] prathamA: pratItyasamutpAdaM [58ka] nirodhayanti zukla- pakSeNa na vardhayanti | dvitIyA: sattvA: satyAni yathAbhUtamajAnAnA upasthita- smRtaya: puNya[3]mAneJjyaM ca sAsravaM bhAvanAmayaM karma kRtvAnupasthitayA vA puna: smRtyA puNyaM vipratisAraparibhAvitena vAvipratisAraprAmodya [4] paribhAvitena vA cetasA bahulaM viharanti | te{5 ##Tib. tena (des. na.).##} pUrvavaddhInamadhyaviziSTA upapattyAyatane’nupUrveNa triprakAramAyatyAM du:khamabhinirvarta [5] yanti | tRtIyAnAM sattvAnAM pratyutpanna- viSayaparibhogaje vedite vartamAnAnAM pUrvavadaparANi{6 ##Tib. gzan, MS aparimani (?).##} paDaGgAni kramazo draSTavyAni tRSNAdyAni jarAmaraNAvasAnAni || kena kAraNena [6] pratilomAnupUrvyA jarAmaraNamidaM kRtvA pratItyasamutpAdo dezyate satyanayadezanAmadhikRtya | tathAhi | jAtijarAmaraNaM du:khasatya- pravibhaktaM{7 ##Tib. rab. tu. phye. ba. yin. ; MS prabharite.##} | yaduktaM bhagavatA [7] na ca nAmarUpanirodhapUrvaGgamA dharmA iti | kena kAraNena avidyAnirodhapUrvaGgamA noktA: vimukticetasAM tatprajJapte: |...tvAt{8 ##The Tib. text is illegible.##} -------------------- {3 ##Before paryesanam MS laya (?).##} @214 teSAM hi dRSTe dharme [##Tib. 117a. 1##] bIjabhUtaM vedanAvasAnaM niruddhaM bhavati | dRSTe ca dharme vedanAM vedayamAnasya tRSNAnuzayasamuddhAtA [2] dapravRtterniruddhA bhavati |{1 ##This is what is in the MS. According to Tib. there is trsnaya anusayah (sred. pahi. bag. la. nal.). Thus one is to read trsnaya anusayah samudghatad apravrtter niruddho bhavati.##} tannirodhAttatpUrvaGgamAni niruddhAni bhavanti | ityevaMbhAgIya: pratItya- samutpAdasya kramaheturdraSTavya: || [nirukti:] kena kAraNena pratItyasamutpAda: pratItyasamutpAda [3] ityucyate | pratigatya{2 ##For pratigatya Tib. zi. gnas. which lit. means samatha.##} gatiSu saMyuktAnAM klezairutpAda: pratItyasamutpAda ityakSaranirvacanaM | puna: pratyayata{3 ##MS itvartayayasamgata (?) not in Tib.##} utpAda: pratItyasamutpAda: | kSaNikArthamadhikRtya{4 ##For ksanika Tib. lit. myur. du. hjig. pa. For a detailed discussion on pratitya-samutpada see MV. pp. 5ff and notes thereon by Poussin.##} [4] | puna: pratyayA- datItAdatyaktAtsvasantatAvutpAda: pratItyasamutpAda: | asminsatIdaM bhavatyasyo- tpAdAdidamutpadyate [nAnyathA] {5 ##Tib. gzan. du. ma. yin. no. For ityy etam artham (Tib. zes. bahi. don. hdi.). MS nanyatretyetamartham.##} [5] ityetamarthamadhikRtyaitannirvacanaM draSTavyaM | puna: pratigatya pratigatya santatyotpAda: pratItyasamutpAda: | vinazya vinazye- syartha: | puna: pratyayIbhAvaM gatvA’tIte’dhvani {6 ##MS adds here samah.##}santatyotpAda: pratItya [6] samutpAda: | uktaM bhagavatA{7 ##Tib. adds api (kyan).##} pratyavagamya samutpAdaM dezayiSyAmIti | pratyavagamye- tyabhisambudhyetyartha:{8 ##MS abhisambuddhotpadathartha (?). Tib. is quite clear reading so. sor. thugs. su. chud. ces. bya. ba. ni. mnon. par. rdsogs. par. rtogs. zes. bya, bahi. tha. tshig. go. It is to be noted here that while the sentence pratya^ tyarthah is where it is given in the body in the Tib. text the MS reads it between the words pratyavagamya. and samutpadam.##} | tata:{9 ##Tib. lit. evam (de. lta. bas. na.).##} [7] saiva saMjJA nirUDhA pratItyasamutpAda iti || @215 [pratyaya:] avidyAsaMskArANAM katibhi: pratyayai: [pratyayatvaM bhavati |]|{1 ##Tib. rkyen. du. hgyur.##}rUpiNAmadhipati- pratyayena | arUpiNAM tu [##Tib. 117b. 1##] tribhi: samanantarAlambanAdhipati- pratyayai: | evamavaziSTAnAmaGgAnAM pratyayatvaM yathAyogaM draSTavyaM | rUpiNi{2 ##MS rupini or arupini in all the cases. Tib. gzugs. can. la. Skt. rupini.##} rUpiNAmekenAdhipatipratyayena | [2] arUpiNAM dvAbhyAmAlamvanapratyayena ca{3 ##Tib. alambanapratyayena adhipatipratyayena ca (dmigs. pahi. rkyen. dan. badag. po. rkyen. dag. gnis so).##} | arUpiNi rUpiNAmekena | arUpiNi{4 ##Omitted in Tib.##}tvarUpiNAM trimi: samanantarAlambanAdhi- patipratyayai: || [3] kena kAraNena hetupratyayena na pratyayAnyetAnyaGgAni | svabhAvabIjapratyaya- [28kha] prabhAvitatvAddhetupratyayasya | yadi hetupratyayena na pratyayAni tatkena kAraNena hetuphalabhAvena pratItyasamutpAdo nirdizyate | [4] adhipati- pratyaya [saM] gRhIta{5 ##Tib. bsdus. pa.##}mAvAhakahetu{6 ##Tib. hdren. rgyu. for aksepa hetu. Tib. hphen. pahi. rgyu. For six and five kinds of hetu see AK. ii. 245, 314.##}madhikRtya AkSepahetumabhinirvRttihetuM ca || katyaGgAnyAkSepahetusaMgRhItAni | avidyAmupAdAya yAvadvedanA |{7 ##MS vedanayah. So below bhavat for bhavah.##} katyaGgAnya- bhinirvRttihetu [5] saGgRhItAni | tRSNAmupAdAya yAvadbhava: | katyaGgAnyAkSepA- bhinirvRttihetvo: phalasaMgRhItAni | dRSTe ca dharme samparAye ca vijJAnAdIni vedanAvasAnAni [6] jAtijarAmaraNAvasAni || [pratyayaprabheda:] yadA yonizomanaskArahetukA vidyoktA kena kAraNena sa pratItyasamutpAda- nirdeza Adito na nirdiSTa: | aprahANahetutvAt{8 ##MS -hetuvan na.##} [7] saMklezahetutvAt | tathAhi | nAmUDhasya{9 ##Tib rmons. pa. ma. yin. pa. la.##} sa manaskAra utpadyate | saMklezahetuzca pratItyasamutpAda: | avidyA ca @216 svabhAvasaMkliSTA ayonizo [##Tib. 118a. 1##] manaskArazca svabhAvasaMkliSTa: | mano vidyAM {1 ##Tib. text, too, is not clear here.##}saMklezayati | api tvavidyAvazena saMklizyate | karmakleza [2]- prabhAvitaM ca janma | tatra karmaNo heturAdiravidyA pratItyasamutpAdasya | tasmAdasya yonizo manaskAro nokta: || kena kAraNena svabhAva: svabhAvasya pratyayatvena {2 ##Tib. lit. kena karanena svabhavasya pratyayatvam noktam (cihi. phyir. no. bo. nid. kyi. rkyen. ma. gsuns. se. na).##}nokta: | nahi svabhAva: [3] pratyayAntaramalabhamAna: svabhAvasya saMklezata: poSako vA bhAvako vA bhavati | tasmAnnokta: | kena kAraNena puNyAneJjyA: saMskArA pratisaMkhyAya manu (?) kRtA{3 ##So the MS. Tib. bsgrims. te. byas. pa. ma. yin. na.##} [4] avidyApratyayA ityucyante | sAGketikadu:khahetumajAnAnasya tatpratyayA apuNyA:{4 ##Tib. adds jayante (hbyun), so in the next sentence.##} | pAramArthikaM du:khahetumajAnAnasya tatpratyayA: puNyA [5]neJjyA: | tasmAtte’pyavidyApratyayA ucyante || yadA lobhadveSamohanidAnaM karmoktaM tatkena kAraNena mohanidAnamevocyate | puNyApuNyA [6] neJjyakarmanidAnAdhi- kArata: |{5 ##Tib. mi. gyo. bahi. las. kyi. gzihi. skabs. yin. pahi. phyir. MS. –nejya karma.##} apuNyameva tu karmalobhamohanidAnaM || yadA cetanAsamutthApi- tatvAtkAyavAkkarmaNa:{6 ##Here the plural number is expected.##} saMskArapratyayA abhisaMskArA{7 ##As it is in the MS. Tib. sems. pa. ni. lus. dan. nag. gi. las. kun. nas. slan. bar. byed. pas. hdu. lyed. rnams. hbyun. bar. hgyur. na. cihi phyir. Thus ramskarapratyayah is omitted and here is samskarah and not abhisamskarah as in the MS. after which Tib. would add jayante (hbyun. bar. hgyur.).##} [7] kena kAraNenA- vidyApratyayA evocyante | sakalasaMskArasamutthAnapratyayAdhikArAt kliSTa- kuzalacetanotpattipratyayatvAdhikArAcca || yadA vijJAnaM nAmarUpapratyayamapi [##Tib. 118b. 1##] kena kAraNenAsminnarthe saMskArapratyayamevocyate | saMskArA vijJAnasya @217 saMklezakA: punarbhavAkSepakA abhinirvartakAzca | na tu nAmarUpamAzrayAlambanata [2] utpattipratyayamAtratvAt || yadA nAmarUpaM mahAbhUtAnyupAdAya sparzamapi kena [63ka] kAraNena vijJAnapratyayamevocyate | vijJAnasya tadabhinavotpattihetutvA- nmahAbhUtAni [3] sparzazca kevalamutpannasya pratiSThAheturbhavatyutpattikAle ca yadA SaD{1 ##Tib. drug. MS ve (ce?) d.##} dhAtUnpratItya mAtu: kukSau garbhasyAvakrAntiruktA{2 ##Tib. omits ukta. The case is the same also with the next sentence.##} kena kAraNena vijJAnadhAturevokta: | sati hi vijJAnadhAtau niyataM{3 ##Not in Tib.##} mAtu: kukSau zukra- zoNitamahAbhUtakukSi [4] cchidrA{4 ##Tib. is here very indistinct.##}vaikalyAtpradhAno vijJAnadhAturiti kRtvA sarvayonibhavotpattyadhikArAcca || yadA SaDAyatanamAhArapratyayamapi kena kAraNena nAmarUpapratyayamevehoktaM | [5] tadutpattikAraNatvAnnAmarUpasya | utpannasya ca sthityupastambhamAtrakAraNamAhAra: | yadA trikasamavAyapratyaya: sparza: kena kAraNena SaDAyatanapratyaya evokta: | sati SaDAyatane tadanyadvayAvaikalyAtSaDA- yatanapradhAnaM pradhAnamiti kRtvA dvayasaMgrahAcca SaDAyatanasya [6] || yadAtmopakramikA: paropakramikA RtuvipariNAmikA pUrvakarmAhRtAzca vedanA upalabhyante [7] kena kAraNeneha sparzapratyayA eva paridIpitA: | samAsannakAra- NatvAtsparzasya | sparzAhArakatvAcca tadanyeSAM pratyayAnAM tA api vedanA: | sparza- sambhavA nAntareNa sparzamiti kRtvA | [##Tib. 119a. 1##] yadA tRSNAvidyApratya- yApyuktA tatsthAnIyaviSayapratyayA ca kena kAraNeneha vedanApratyayaivoktA | yasmAdvedanAvazAdviSayasaMyogaprArthanA pravartate{5 ##Tib. mi. hbrel. bar. hdod. pa. hbyun ba. dan.##} [2] tadupame{6 ##Tib. de. dan. mthun. pahi. lit. tatsamane.##} viSaye mohavazAttu kevalaM tAsAM vedanAnAM samudayAstaGgAdInyathAbhUtamaprajAnanta(?)statazcittaM na nivArayanti{7 ##In both the places MS has the Singular number.##} (?) || yadAnuzayAdaprahINA [3] ntasthAnIyebhya{8 ##Tib. ma. seb. nas.##}zca dharmasya upAdAnasya prabhavo bhavati kena kAraNeneha tRSNApratyayamevopAdAnamucyate | yasmAtprArthanAjAta: paryeSTi- @218 mApadyamAno’nuzayaM ca prabodhayati tatsthAnIyAMzca dharmAnAkarSayati | [4] yadA- pUrvamevAvidyApratyaya: karmabhava ukta:, kena kAraNena upAdAnapratyayo bhava ucyate | upAdAnabalena yasmAttadeva karma tasmiMstasminnupapattyAyatane vijJAnanAmarUpAdyA- karSaNa [5] samarthaM bhavati | yadA zukrazoNitAdipratyayApi jAti: kena kAraNena bhavapratyayaivoktA | bhave{1 ##MS bhava; Tib. srid. pa. yod. na.##} sati niyataM tadanyapratyayAvaikalya{2 ##Tib. lit. -sakalya. (tshan. bar.).##}sadbhA- vAt sa eva pradhAna: pratyaya [6] iti kRtvA | yadA adhvaviSamAparihAraparA- kramaNA{3 ##For akramana, MS upakrama. Tib. has gnod. pa. badha. apakara, etc. it is however better to read gnon. pa. akramana. Else- where for upakrama Tib. has. however. gnod. pa.##}dibhirapi pratyayairjarAmaraNamupalabhyate | kena kAraNeneha jAtipratyayame- vocyate | jAtimUlatvAtteSAmapi pratyayAnAM tatpratyayavaikalye’pi ca jAti- jarAmaraNasya [7] jAtikRtatvAt || eSAM{4 ##Tib. hdi. dag. MS yesam.##}dvAdazAnAmaGgAnAM katyaGgAni klezavartma | kati karmavartma | kati du:khavartma | trINi klezavartma | dve karmavartma [##Tib. 119b. 1##] avaziSTAni du:khavartma || [63kha] kati hetubhUtAnyeva | AdyamekaM | kati phalabhUtAnyeva | pazcimamekaM | kati hetuphalabhUtAni | avaziSTAni || punarasya ca praznasyAnyo visarjanaparyAya: | [2] trINi hetuphalabhUtAnyeva | dve phalabhUte eva | avaziSTAni hetuphalabhUtAni draSTavyAni || kati pratyekalakSaNAni | kati saMsRSTalakSaNAni | trINi pratyekalakSaNAni | saMskArAdInyaGgAni [3] saMsRSTalakSaNAni || kena kAraNena saMskArA bhavazca saMsRSTalakSaNaM | dvidhAnirdiSTaM |{5 ##Acc. to Tib. ^laksanam dvidha, (Gnis. matsan).##} iSTAniSTa- phaladAnato gatinirvartanasAmarthyabhedAcca || [4] kena kAraNena vijJAnanAmarUpaSaDAyatanaikadezasaMsRSTalakSaNaM tridhA nirdiSTaM | @219 saMklezakAlAdhikArAt | niSeka{1 ##MS gives this reading, but the meaning is not clear. Tib. Xylograph is also not clear appearing to read sdug. pahi. which may mean here ista, kanta ‘attractive’, ‘agreeable’ or subha ‘good’.##}kAlAdhikArAt | [5] pravRttikAlAdhi- kAratazca || kena kAraNena vijJAnAdIni vedanAvasAnAni jAtijarAmaraNAni ca dvidhA- khyAtAni | [6] pRthagdu:khavastulakSaNavikhyApanArthamAkSepAbhinirvRttiprameda- pradIpanArthaM ca || pratItyasamutpAde katama: pratigamArtha: | yadutpannAnAmanavasthAnArtha: | prati- vigamArtha: | [7] katama: saGgamArtha: | ya: sAmagrIsamavadhAnArtha: | pratyayAnAM katama utpAdArtha: | ya: pratyayasAmagrIparigRhItAnAM navanavaprabhavArtha: | katama: pratItyasamutpAda: | katamA pratItyasamutpannatAyA utpattidharmatA | [##Tib. 120a. 1##] saMskArANAmayaM pratItyasamutpAda: | yA punarutpannataiva sA pratItya- samutpannatetyucyate | katyaGgAni du:khapratyayasaMgRhItAni [2] dRSTadhArmikadu:khAya ca | dve jAtirjarAmaraNaM ca | kati du:khasatyasaMgRhItAnyevAyatyAmeva ca du:khAya | vijJAnAdIni vedanAvasAnAni bIjabhUtAni | kati samu [3] dayasatyasaMgRhItAni | avaziSTAni || avidyA saMskArANAM kiM{2 ##So the MS.##} sahabhAvena pratyaya: athA{3 ##Tib. hon. te. ; MS tatha.##}nantaraniruddha: pratyaya: | atha ciraniruddha: pratyaya: | tridhA [4] pratyayo dRSTavya: | sahabhAvena saMskArasthAnIyeSu dharmeSvAvaraNapratyaya: | yadarthaM saMskArAnutthApayati tadajJAnata: | saMjanana{4 ##Tib. omits samjanana.##}pratyayo’nantaraniruddha: [5] kudRSTipramAdasahagatenAjJAnena | AyatyAM tadutpattyanukUlaM santatyavasthApanAcciraniruddho’pyAkSepa{5 ##Tib. hphen. pahi ; MS pyaceva (?).##}pratyayo draSTavya: | saMskArA vijJAnasya kathaM triprakArapratyayatayA [6] draSTavyA: | bIjabhAva- @220 paribhAvanayA sahabhAvapratyaya: | tadUrdhvaM tadvazavartanatayA saMjananapratyayo’nantara- niruddha: AyatyAM phalAbhi{1 ##Tib. hbras. bu. mnon.##}nirvartita [7] #kSepatayA{2 ##MS avedhyataya(?) for aksepataya, read in Tib. hphen. pas. for hphel. bas.##} AkSepa{3 ##Tib. hphen. pahi ; MS avedya (?).##}pratyaya: || yathA saMskArA vijJAnasya [pratyaya:]{4 ##Tib. rkyen. du. hgyur. ba.##} | evaM vijJAnaM nAmarUpasya | nAmarUpaM SaDAyatanasya | SaDAyatanaM sparzasya{5 ##Tib. reg. pahi ; MS samsparsasya. So in the next sentence. MS samsparso for sparsa in Tib. (reg).##} [##Tib. 120b. 1##] sparzo vedanAnAm | vedanA tRSNAyA: | kathaM triprakArapratyayatayA draSTavyA: | sahabhAvato’dhyavasAnapratyayatayA draSTavyA: | tadanantaraM tadvazena paryeSTyAdi [2] [64ka] kriyAnupravartanatayA saMjananapratyaya: | AyatyAM taddurvimocya{6 ##Tib. de. las. gral. bar. dkah. bahi ; MS cya. durvimo (?)##} santatyavasthAnAcciraniruddho’pyAvedya{7 ##Tib. hphen. pahi. rkyen ; MS abadha (?). See the next paragraph where these words occur again for avasthapanat Tib. (?)##} pratyaya: || tRSNopAdAnasya kathaM triprakArapratyayatayA pratyaya: | [3] chandarAgasahagata- tvAttadupAdAnIyeSu dharmeSu rucinivezanapratyayatvAtsahabhAvapratyaya: | tadanantaraM tadvazavartanAtsaMjananapratyaya: | taddurvimocya [4] santatyavasthApanAcciraruddho’pyA- bAdha(?)pratyaya: || upAdAnaM bhavasya kathaM triprakArapratyayatayA pratyaya: | sahabhAvatastasya karmaNa- stadgatyAvarjanatayA saha [5] bhAvapratyaya: | tadbalena tasminnupapattyAyatane tadvi- jJAnAdyAkarSaNapratyayatayA anantaraniruddha: saMjananapratyaya: | dhAtunirvartanasAmarthya- pratyayatayA [6] Abedhapratyayazciraniruddho’pi || bhavo jAte: kathaM triprakArapratyayatayA pratyaya: | sahabhAvapratyayo bIjabhAva- paribhAvanatayA | anantaraM tadvazAnuvartanatayA [7] saMjananapratyayazciraniruddho’pi @221 tatphalanirvRtyAbedhaprattyaya: | yathA bhavo jAterevaM jAtirjarAmaraNasya pratyayatvena draSTavyA | bhavasya dvidhA [##Tib. 121a. 1##] vyavasthAnaM | pradhAnAGgatastathopA- dAnaparigRhItasya karmaNo yathApUrvanirdiSTaM sakalAGgata: karmaNo vijJAnAdInAM ca vedanAvasAnAnAM bIjabhUtAnA [2] mupAdAnaparigRhItAnAM bhavato vyavasthAnaM draSTavyaM | kimeSAM bhavAGgAnAmetadeva karma yaduta saMskArAdInAM jarAmaraNAvasAnAnA- manupUrvapratyayatvamathAnyadapi kiJcit | [3] etacca sve sve gocare{1 ##Tib. does not repeat sve, nor has it ca after gocare.##} ca sarveSAM yathAyogaM vRttirdvitIyaM karma draSTavyaM | kimavidyA kevalAnAM saMskArANAM pratyayo yathAnyeSAmapyaGgAnAM | avidyA yAvajjarAmaraNasyApi pratyaya: [4] samAsannapratyayA- rthena puna: saMskArANAmeva nirdiSTA || evamavaziSTAGgAni yathAyogaM draSTavyAni || na tu punaradharANAmaGgAnAmuparimeSu{2 ##Tib. repeats the word uparima reading gon. ma. gon. ma.##} pratyayatvaM | [5] kena kAraNena | yatho- parima{3 ##For uparima Tib. adhara or adharima (hog. ma.).##}prahANAyoparimaprahANe yatna: kriyate tatprahANe’dharimaprahANamiti kRtvA naivamuparimaprahANAyAdharimaprahANe | tasmAttAvantyeva [6] tatpratyayAni {4 ##Tib. does not decide the gender.##}draSTavyAni | kathamasminsatIdaM bhavatItyucyate | aprahINAtpratyayAt tadanyotpAdArthena | kathamasyotpAdAdidamutpadyata ityucyate | anityAtpratyayAttadanyo [7] tpAdArthena | kena kAraNena jAtyAM satyAM jarAmaraNaM bhavati | jAtipratyayaM ca jarAmaraNa- mityucyate | yAvadavidyAsaMskArAzca anenaiva vyapadezena{5 ##Strictly Tib. after vyapadesa (brjod. pahi.) adds krama (tshul). So for vyapadesena one may read vyapadesa-kramena. See the next passage. Again Tib. adds here yojayitavyah (hdi. dan. sbyar. bar. bya. ste.), so in the next passage.##} {6 ##Before nirihat (Tib. byed. pa. med. pahi.) MS adds yena in Tib. See the next passage.##}nirIhAtpratyayAttadanyo- [##Tib. 121b.1##] tpAdArthena || @222 kena kAraNena jAtyAM satyAM jarAmaraNaM nAnyatra jAtipratyayaM jarAmaraNamucyate | evaM yAvadavidyA saMskArAzca | anenaiva vyapadezena svasAntAnikAtpratyayAt svasantAna [2] eva tadanyotpAdArthena{1 ##Tib. de. las. gzan. pahi. skye. bahi. phyir; MS ^utpadanarthena.##} || ye dharmA avidyApratyayena [64kha] saMskArA api te{2 ##The text here either in Skt. or Tib. is not clear.##} | ye vA saMskArA avidyApratyayA api te syu: | saMskArA [3] nAvidyApratyayA anAsravA anivRtAvyAkRtAzca kAyavAGmana:saMskArA: syuravidyApratyayA na saMskArA:{3 ##Tib. hdu. byed. rnams. kyan. yin. pa. yan. yod. de. MS sanskarapunya^.##} | [4] saMskArasaMgRhItaM bhavAGgaM sthApayitvA yAni tadanyAni bhavAGgAni | avidyA- pratyayAzca [bhavanti]{4 ##note ?##} puNyA’puNyAnejyA: kAya [5] vAGmana:saMskArA: etAnA- kArAn sthApayitvA ca caturthI koTi: | itIyaM catuSkoTikA | yatsaMskArapratyayaM vijJAna [6] mapi tat | yadvA vijJAnaM saMskArapratyayamapi tatsyAt | saMskArapratyayaM na vijJAnaM | vijJAnaM sthApayitvA tadanyAni bhavAGgAni | vijJAnaM na saMskAra- pratyayaM yadanAsravamanivRtAvyAkRtaM ca | vipAkajaM sthApayitvA | vi[##Tib. 122a. 1##] jJAnaM ca saMskArapratyayaM ca yatpaunarbhavikaM bIjabhUtaM phalabhUtaM vA | etAnAkArAn sthApayitvA caturthI koTi: || anenAnusAreNa [2] yathAyogaM yAvansparzapratyayAdveditAccatuSkoTikA{5 ##Tib. adds here yathayogam (ci. rigs. su.).##} draSTavyA || yA vedanApratyayA sarvA sA tRSNA | yA tRSNA sarvA [sA]{6 ##Tib. de. dag.##} vedanApratyayA | [3] atrApi cAtuSkoTika: syAt | tRSNA na vedanApratyayA | uttare vimokSe yA prArthanA{7 ##Tib. hdod. pa. meaning generally kama ‘desire’.##} yAM ca tRSNAM kuzalaM nizritya tRSNAM prajahAti | vedanApratyayA vedanA- @223 pratyayA na tRSNA | [4] vidyAsaMsparzajAM vedanAM pratItya ye tadanye dharmA utpadyante | yAni ca tadanyAni bhavAGgAni | vedanApratyayA ca tRSNA ca [5] kliSTA tRSNA avidyAsaMsparzajaveditapratyayA || etAnAkArAnsthApayitvA caturthI koTi: || yattRSNApratyayaM tatsarvaM tadupAdAnaM | yadvA upAdAnaM [6] sarvatRSNApratyayaM | atra pazcAtpadakaM{1 ##Tib. tshig. phyi. ma. yin. par. ; MS padakam.##} draSTavyaM yattAvadupAdAnaM sarvaM tattRSNApratyayaM syAttu tRSNApratyayaM nopAdAnaM | [7] upAdAnaM sthApayitvA tadanyAni bhavAGgAni | ye ca kuzalAM tRSNAM pratItya Arabdha{2 ##MS not clear, so is Tib.##}vIryAdaya: kuzalA dharmA utpadyante || ya upAdAnapratyaya: [##Tib. 122b. 1##] sarva: sa bhava: | yo vA bhava: sarva: sa upAdAnapratyaya: | yastAvadbhava: sarvo’sAvupAdAnapratyaya: | syAttUpAdAna- pratyayo na bhava: | [2] bhavaM sthApayitvA tadanyAni bhavAGgAni || yA yA bhavapratyayA sarvA sA jAti: | yA vA jAti: sarvA sA bhava- pratyayA | yA tAvajjAti: [3] sarvA sA bhavapratyayA | syAttu bhavapratyayA na jAti: | jAtiM sthApayitvA yajjarAmaraNaM pazcimaM bhavAGgaM | yajjAtipratyayaM sarvaM tajjarAmaraNaM | yadvA [4] jarAmaraNaM sarvaM tajjAtipratyayaM | yattAvajjAtimaraNaM sarvaM tajjarApratyayaM | syAttu jAtipratyayaM na jarAmaraNaM | vyAdhirapriyasaMyoga: [5] priyavinAbhAva icchAvighAtastatsamutthitAzca zoka- paridevadu:khadaurmanasyopAyAsA: || eSAM bhavAGgAnAM kati samyagdRSTi [6] saMgRhItasya mArgasyAGgAni prAdhAnyena vibandhabhUtAni | avidyA tatsamutthitAzca mana:saMskArA bhavaikadezazca vibandha- bhUta: || yathA samyagdRSTerevaM{3 ##Tib. yan. dag. pahi. lta. ba. la. ; MS drstir.##} samyaksaMkalpasya [65 ka] samyagvyAyAmasya samyagvyAyAmasya samyagvAkkarmAntAjIvAnAM kAya [vAk]{4 ##Tib. nag. gi. hdu. byed. rnams. dan.##} saMskArA bhavaikadezazca vibandhabhUta: | @224 [##Tib. 123a. 1##] samyaksmRte: samyaksamAdhezcAvaziSTAni vibandhabhUtAni draSTavyAni || eSAM bhavAGgAnAM katyaGgAnyekAntena saMkleza [2] pakSyANi kati saMkleza- vyavadAnapakSyANi | catvAryekAntena saMklezapakSyANi | tadanyAni saMkleza- vyavadAnapakSyANi | [3] jAtiryApAyeSvakSaNeSu vA tadanyeSu{1 ##tad^ va omitted in Tib., but it appears to read simply tada- nyesu (de. ma. yin. pahi.).##} vA sA saMklezapakSyA | yA punardevamanuSyeSvakSaNavivarjiteSu jAti: sA saMklezavya [4]- vadAnapakSyA draSTavyA | zeSANi tvaGgAni yathAyogaM tadubhayapakSyANi draSTavyAni || katamasyAmavidyAyAmasatyAM saMskArA na bhavanti | katamasyA avidyAyA nirodhAtsaMskAranirodha: | [5] triprakAraparyavasthAnasamutthAnAnuzayasthAyinyA [avidyAyA nirodha]{2 ##Tib. ma. rig. pa. hgags.##} iti | avidyAnirodhAdavidyAnirodhe{3 ##Tib. ma. rig. pa. hgag. la; MS nirodhah.##} tannirodhAcca tannirodhe sati tata: saMskAranirodha: || [6] katameSu saMskAreSvasatsu vijJAnaM na bhavati | katama{4 ##MS katamah.##}saMskAra- nirodhAdvijJAnanirodha: | ye saMskArA: svasantAne kRtanirodhA{5 ##Tib. ran. gi. rgyud. la. byas. nas. hgags. la. MS krtanirodhita (?)##} anutpA- ditapratipakSAzca | apica mana:saMskAreSu satsu [7] kAyavAksaMskArA: | tatastasminsati tadbhAve tatpratyayaM vijJAnaM | tasminnasati tadabhAve tatsAkalya- nirodhAdvijJAnanirodho draSTavya: || katamasmin vijJAne [##Tib. 123b. 1##]’sati nAmarUpaM na bhavati | katama- vijJAnanirodhAcca puna: nAmarUpanirodha: | bIjabhUte vijJAne’sati phalabhUtaM vijJAnaM na bhavati | [2] tadubhayanirodhAtpunastadubhayanAmarUpanirodha: || @225 yathA vijJAnanAmarUpayornayastathA yathAyogamavaziSTAnAmaGgAnAM draSTavyo yAvad vedanAvasAnAt | yathA’vidyApratyayAnAM{1 ##In Xylograph read gyi for gyis after rkyen. in all similar cases.##} [3] saMskArANAmevaM tRSNA- pratyayasyopAdAnasya upAdAnapratyayasya ca bhavasya draSTavya: || yathA saMskArapratyayasya vijJAnasyaivaM bhavapratyayAyA jAte [4] rdraSTavya: | yathA vijJAnapratyayAnAM nAmarUpAdInAM tathA jAtipratyayasya jarAmaraNasya || katamasyAM vedanAyAmasatyAM tRSNA na bhavati | katamavedanAnirodhAcca puna- stRSNAnirodha: | [5] yathA saMskArapratyayasya vijJAnasya tathAsyApi nayo draSTavya: || yo’sAvaSTamukha: pratItyasamutpAda ukta [6] steSAM kati mukhAni dvAdazAGgapratItyasamutpAdaprabhAvitAni | kati na | trINi mukhAni tatprabhAvitAni | dve ekadezaprabhAvite | ekaM sakalAGga [7] prabhAvitaM | avaziSTAni na [prabhAvitAni]{2 ##Tib. rab. tu. phyi. (?) ba. ma. yin. te.##} | vijJAnotpattimukhaM karmasvakatAmukhaM caika- dezaprabhAvite | sattvalokapravRttimukhaM puna: sakalAGgaprabhAvitaM || [##Tib. 124a. 1##] pratItyasamutpAdamajAnAnasya katyAdInavA draSTavyA: | paJca | AtmadRSTirbhavati | pUrvAntasahagatAni [2] dRSTigatAnyutpAdayati | yathA pUrvAntasahagatAnyevamaparAntasahagatAni pUrvAntAparAntasahagatAni sthAmaza:{3 ##The text from sthamasah to adinavah both in Skt. and Tib. is obscure. The latter reads nan. gyis. mchog. tu. hdzin. par. gnas. pa. dan. len. pa. dan. bcas. pa. dan. yons. su. gdun. ba. dan. bcas. pa. dan. tshe. hdi. la. yons. su. mya. nan. las...MS sthayi for sthayi saparit(?)sano for saparitapanah.##} parAmarzasthAyI [65ka] sopAdAna: saparitApana: | na [3] dRSTe dharme parinirvA- tyayaM paJcama AdInava: ||{3 ##The text from sthamasah to adinavah both in Skt. and Tib. is obscure. The latter reads nan. gyis. mchog. tu. hdzin. par. gnas. pa. dan. len. pa. dan. bcas. pa. dan. yons. su. gdun. ba. dan. bcas. pa. dan. tshe. hdi. la. yons. su. mya. nan. las...MS sthayi for sthayi saparit(?)sano for saparitapanah.##} || jAnAnasya katyanuzaMsA draSTavyA: | etadviparyayeNa paJcai- vAnuzaMsA draSTavyA: | eSAM dvAdazAnAmaGgAnAM katyaGgAni [4]dravyamasti{4 ##Tib. supports it (rdzas. su. yod.). So in the following line.##} | Aha nava{5 ##In Xylograph read dguho. for dgeho.##} | kati na dravyamasti | yAnyavaziSTAni | katyekadravya- @226 svabhAvAni | paJca |{1 ##Tib. lnaho ; MS yany avasistani.##} [kati nAnAdravyasvabhAvAni | avaziSTAni |{2 ##Tib. rdzas. du. mahi. no. bo. nid. du. ze. na.##}] kati jJeyAvaraNAni | ekaM | [5] kati du:khanirvartakAni | paJca | kati du:kha- garbhANi | paJcaiva | kati du:khAnyeva | dve | kati hetubhAvanirdezyAni | kati phala- bhAvanirdezyAni | kati hetuphalavyAmizra{3 ##Tib. omits vyamisra.##}bhAvanirdezyAni | [6]SaT prathamAni{4 ##Tib. madhyamani (gon. mo.). According to Skt. the Tib. reading should have been dan. po.##} avidyAmupAdAya yAvatsparzAt | tRSNopAdAnabhavAzca hetubhAvanirdezyA:{5 ##MS ^nirdesyani.##} | pazcime dve phalabhAvanirdezye | vedanAvyAmizranirdezyA sAmparAyikI{6 ##According to Skt. text. was expected to be tshe. phyis. ma. but MS reads here quite the opposite samparayiki for which Tib. is tshe. phyi. ma. pa.##} ca sparza- pratyayA hetubhUtA dRSTadhArmikI ca | tRSNAyA: pratyayA [t]{7 ##Tib. sred. pahi. rkyen. gyis.##} phalabhUtA | te cobhe sparzapratyaye kRtvA vyAmizre nirdizyete || katyaGgAni iSTAniSTaphalanirvartakAni | katyaGgAnyAtmabhAvaphalanirvartakAni | [##Tib. 124b. 1##] pUrvakANi SaTpUrva{8 ##Tib. adds tara or tama (sos) after purva. So in the next sentence before phala.##}phalanirvartakAni | pazcimakAni trINi pazcimaphalanirvartakAni ekaM tadubhayaphalanirvartakaM || kati sukhavedanAsahagatAni | dve aGge [2] sthApayitvA tadanyAni | kati du:kha- vedanAsahagatAni | tAnyeva | sthApitaM caikamaGgaM | katyadu:khasukhavedanAsahagatAni | [3] sukhavadatrApi nayo draSTavya: || katyavedanAsahagatAni | ekamaGgaM yatsthApitaM || katyaGgAni vipariNAmadu:khatayA saMgRhItAni | sukhavedanAsahagatAni [4] yaccAvedanAsahagatamaGgaM tasya ca pradeza: || kati du:khadu:khatayA saMgRhItAni | yAni du:khasahagatAni yaccAvedanAsahagatamaGgaM tasya ca pradeza:{9 ##Both the Skt. and Tib. texts are not here clear to me.##} || [5] kati @227 saMskAradu:khatayA saMgRhItAni | yAni tAvadvipariNAmadu:khadu:khatayA saMgRhItAni saMskAradu:khatayApi tAni | syAttu saMskAradu:khatayA saMgRhItAni [6] na tadanyAbhyAM du:khatAbhyAM{1 ##MS duhkhatabhyam.##} | yAnyadu:khAsukhasahagatAni yaccAvedanAsahagatamaGgaM tasya ca pradeza: || [7] kiM sarvopapattisamApattiSu sarvANyaGgAnyupalabhyante samudA- cArata: | Aha nopalabhyante | asaMjJikaM nirodhasamApattyasaMjJisamApattyozca [##Tib. 125a. 1##] rUpINyupalabhyante nArUpINi{1 ##MS duhkhatabhyam.##} ArUpyeSUpapannasya punararUpINyupa- labhyante na rUpINi || [2] syAdaGgAni nizrityAGgavivekaM pratilabheta | Aha | syAdekadezatatkAla- vivekaM na sakalAGgapratyaGgaviveka: | UrdhvabhUmikAnyaGgAni nizritya [3] #dhobhUmi- kAnAM || kati kliSTAnyaGgAni katyakliSTAni | trINi kliSTAni avaziSTAni dvividhAni | akliSTAnAM tu kuzalAnivRtA [4] vyAkRta{2 ##So reads Tib. dge. ba. rnams. dan. lun. du. ma. bstan. pahi. But MS has added anivrta before avyakrta though it is not in Tib. which would read bsgril-b. pahi.##}bhedena dvidhAbhedo draSTavya: || kati kAmapratisaMyuktAni | sarvANi samagrANi samuditAni | kati rUpaprati- saMyuktAni | sarveSAmekadeza: | kathaM tatra jarA draSTavyA | [5] ya: saMskArANAM zaikSANi-nAzaikSANi | saMvANi | purANIbhAvo ja [66 ka] rjarIbhAva: || yathA rUpapratisaMyuktAnyevamArUpyapratisaMyuktAni | kati zaikSANi | na kAnicit || katyazaikSANi | na kAnicit{2 ##So reads Tib. dge. ba. rnams. dan. lun. du. ma. bstan. pahi. But MS has added anivrta before avyakrta though it is not in Tib. which would read bsgril-b. pahi.##} || kati[6]naiva zaikSANi-nAzaikSANi | sarvANi || yAnyaGgAni kuzalasAsravANi tAni kiM na zaikSANi | pravRttipatitatvAt{3 ##Tib. adds na yujyate (mi. run. ste.).##} na yujyate | zaikSasya tu kuzalasAsravA dharmA: pravRti [7] vairodhikA vidyApratyayAzca | kati srota Apannasya prahINAni vaktavyAni | sarveSAmekadezo natu sAkalyena kiJcit || yathA srota ApannasyaivaM sakRdAgAmina: || [##Tib. 125b. 1##] katyaGgAnyanA- @228 gAmina: prahINAni vaktavyAni | sarvANi kAmAvacarANi{1 ##Tib. hdod. pa. na. spyod. pa. ni. thams. cad. do. MS. sarvani kamavacaranam.##} | rUpArUpyAva- carANAM tvaniyama: || katyaGgAnyarhata: prahINAni vaktavyAni | sarvANi traidhAtukAvacarANi{2 ##Tib. khams. gsum. na. spyod. pa. thams. cad. do. MS trailo (?) -kyavacarani.##} || [sUtrAntasaMgraha:] [2] katibhirnirdezai: pratItyasamutpAdo nirdizyate teSu teSu sUtrAnteSu | samA- sata: SaDbhi: | anulomanirdezena pratilomanirdezena ekadezAGganirdezena [3] sakalAGganirdezena kRSNapakSanirdezena zuklapakSanirdezena || gambhIra: pratItyasamutpAda ukto bhagavatA | kathaM gambhIro veditavya: | dazabhirAkArai: pratItyasamutpAdasya gambhIrArtho draSTavya:{3 ##Tib. zab. ba. par. ci. ltar. rig. par. (leaf broken) bya. ze. na.##} | yadutA- [4] nityArthaM du:khArthaM zUnyArthaM nairAtmyArthaM cArabhya | tatrAnityArthamArabhya svabIjAcca [5] jAyante | parapratyayaM cApekSya parapratyayatazca jAyante | svabIjaM cApekSya svabIjAtparapratyayatazca jAyante | na ca bIjapratyayayostajjananaM prati kAcidIhA vA ceSTA vA [6] vyApAro vA vidyate | naca bIjapratyayayorIhA vA ceSTA vA vyApAro vA vidyate | naca punastayorhetutvasAmarthyaM na vidyate | anAdi{4 ##Tib. adds. –kalat- (dus. nas.) after anadi-.##}pratiSiddhalakSaNAni cAGgAni pratikSaNaM [7] ca nava{5 ##Tib. sar- ba. sar. bahi. for gsar. ba. gsar. bahi.##}-nava-lakSaNAni pravartante | kSaNabhaGgurazca pratItyasamutpAda: | avasthitaprakAratayA{6 ##So the MS, but Tib. reads prakarataya (tshul. du.) for pracarataya.##} ca khyAti | tatra du:khArthamArabhya du:khaikarasalakSaNAni cAGgAni [##Tib. 126a. 1##] triprakAratayA ca khyAnti | tatra zUnyArthamArabhya sattvakArakadu:khavirahitAni cAGgAni [2] tadavirahitAnIva ca khyAnti nirdizyante ca || @229 tatra nairAtmyamArabhyAsvatantranairAtmyalakSaNAni cAGgAni AtmalakSaNatazca khyAnti | nirabhilapyasvabhAvatazca [3] paramArthata: | abhilApatazca svabhAvo'sya nirdizyate || katibhirjJAnai: pratItyasamutpAdo jJAtavya: | dvAbhyAM{1 ##Not in Tib.##} dharmasthitijJAnena{2 ##Tib. chos. gnas. pa. ses. pa. dan.##} tattvajJAnena{3 ##Tib. de. kho. na. ses. pa. nid. kyis.; Ms anvayajnane ca, and below two letters illegible.##} ca | kathaM dharmasthitijJAnena | [4] yathA bhagavatA prajJapta:{4 ##Tib. sthapita (bzag. pa.) for prajnapta in Tib. we may read brtags. pa.##} prakAzitastathA jJAtavya: | kathaM tattva{5 ##See note 3 above##}jJAnena | yathA zaikSA dRSTapadA:{6 ##Tib. gzi which may mean in Skt. mula or agama. asraya, adhara.##} (?) pazyanti gambhIrArthena | yaduktaM | [5] na haiva mayA pratItyasamutpAda: kRto nApyanyairapi tUtpAdAdvA tathAgatAnAmanutpAdAdvA sthitaiveyaM{7 ##For – Veyam MS dhyeyam.##} dharmatA dharmasthiti {8 ##MS omits. ta found in the edition of the Lankavatara. See below.##}dharmadhAturiti{9 ##Before - dhatu MS omite dharma (Tib. chos. kyi.). The line quoted here occurs with slight variants in the Lankavatara-sutra, pp 143-144. The same quotation is found also in the Sarvadarsana- samgraha, Govt. Oriental Series. Poona, 1924, p 41 (2. 303) with some variants Tib. adds at the end (gnas. paho) iyam sthitih.##} | [6] katamA dharmatA [katamA dharmasthiti:]{10 ##Omitted in Tib.##} katamo dharmadhAtu: | yAnAdikAla- prasiddhatA sA dharmatA | yathA prasiddhasya yukte:{11 ##So the MS Tib. ji. ltar. grags. pa. da. (?) quite clear) rigs. pahi.##} padavyaJjanairvyavasthApanA dharma [7] sthiti: | tasyA: sthite: sA dharmatA hetu: | tasmAddheturityucyate || yaduktaM jAtizcenna syAdapi nu kasyacitkasmiMzcideva jAti: syAt | sarvazo vA jAtyAmasatyAM jAtipratyayaM jarAmaraNaM prajJAyeteti | [##Tib. 126b. 1##] kena kAraNeneha svabhAvapratyaya: svabhAva ukta: | sabIjaphala-jAtyadhikArAd vijJAnAdIni @230 vedanAvasAnAnyaGgAni [66kha] [2] {1 ##MS adds here jatibijam not supported by Tib.##}tadapyarthato jAti: | yasmiMzca sati pazcAttAnyeva phalabhUtAni bhavapratyayA jAtirityucyate || evaM ziSTAnyaGgAni yathAnirdiSTAni yathAyogaM draSTavyAni || [3] yathA sarveSAmaGgAnAM nAnyonyapratyayatvamuktaM kena kAraNena nAmarUpa- vijJAnayoranyonyapratyayatvaM vyavasthApyate | vijJAnasya dRSTe dharme nAmarUpapratyaya- tvAt | nAparUpasya puna: [4] samparAye vijJAnapratyayatvAt | tathAhi | mAtRkukSau pratisandhikAle anyonyapratyayatvAdvijJAnapratyayai{2 ##Lit. Tib. plural number; MS pratyayah.##}rmAtu: kukSau zukrazoNitarUpaM [5]nAma parigRhItaM kalalatvAya sammUrchate{3 ##For kalalatvasya Tib. arbudatvasya (mer. mer. po.), MS has kalakalatvaya^##} | tannAmapratyayaJca punastadvijJAnaM tatra pratiSThAM labhate || kena kAraNena bodhisattvasya kRSNapakSaM vyavalokayato vi [6] jJAnAtpratyu- dAvartate mAnasaM na tvanyebhyo’Ggebhya: | yasmAdetaddayamanyonyapratyayaM | tasya yathA vijJAnapratyayaM nAmarUpa [7] pratyayaM vijJAnaM vyavalokayato vijJAnA- tpratyudAvRttaM | tadanyeSu tvaGgeSu na tathA pratyudAvRttaM | tatraikatrAnyonyapratyayatva [##Tib. 127a. 1##] saMdarzanatayA tatpratyudAvRttamityucyate | nivRttipakSe{4 ##Tib. paksa (phyogs. la.); MS laksane.##} tu nAmarUpe na paunarbhavikasya vijJAnasya nivRttiheturyena{5 ##So the MS but Tib. lit. tena (des. na.).##} para: pratyavekSitavAn{6 ##After – hetur the MS has here yena parena pratyaveksitavan. Evidently it is defective. Tib. has however des. na. gzan. yin. par. brtags. pahi. phyir. This too, does not correspond well.##} || kena kAraNena [2] svayaMkRtAni na parakRtAni nobhayakRtAni nApyahetu- samutpannAnyetAnyaGgAnyucyante | utpattyuttarasattvAt | pratyayasya ca nirIha- tvAt | pratyayasAmarthya [3] sadbhAvAcca || kiM pratItyasamutpAde{7 ##Tib. rten. cin. hbrel. bar. hbyun. ba. las. MS -padaduhkhankura.##} du:khAGkurasthAnIyaM kiM du:khAGkuraparipAlanasthAnIyaM | @231 kiM du:khavRkSasthAnIyaM | avidyAsaMskArapratyayA vijJAnAdayo [4] vedanA- vasAnA aGkurasthAnIyA: | tRSNAdayo vedanApratyayA bhavAvasAnA: paripAlana- sthAnIyA draSTavyA: | jAtirjarAmaraNaM ca du:khavRkSasthAnIyaM draSTavyaM | [5] katya- GgAni varti{1 ##After vartti- Tib. adds – sara- (mar. me. snyin. po)##}sthAnIyAni draSTavyAni | vijJAnAdIni vedanAvasAnAni | katyaGgAni snehasthAnIyAni | avidyA saMskArA [:] tRSNA upAdAnaM [6] bhavazca | katyaGgAni jvAlAsthAnIyAni draSTavyAni | jAtirjarA maraNaM ca | [67 ka] kena kAraNena kRSNapakSanirdezata: pratItyasamutpAda Acaya{2 ##Tib. hphel. ba.##} itpucyate | kevalaM [7] du:kha-[skandhA] {3 ##Tib. phun. po. ; See below kevalam duhkhaskandha (Tib. sdng. bsnal. gyi. phun. po. hbah. zig.##}vasAnaphalatvAt, sarveSAmaGgAnAM pratyayaM ca tacca (?) tadanyAGgA{4 ##Tib. de. las. gzan. pahi yan. lag. ni. de. las. gzan. pahi. yan. lag. rnams. rjes. su. hgro. bahi. phyir. for tadanyangatadanyanga- nyanugamanat as supported by Tib. quoted above. MS. has tada- nyanganyanugamanat.##}nugamanAttadanyeSAmaGgAnAM || kena kAraNena zuklapakSanirdezata:{5 ##Tib. bstan. pas MS -nirdesah.##} | [pratItyasamutpAdo]’{6 ##Tib. rten. cin. hbrel. bar. hgyur. ba.##}pacaya ityucyate | uttarottaraprahANaparihANata: | [##Tib. 127b. 1##] kevalaM du:khaskandhApacaya- hetutvAcca sarveSAM || katyaGgAni sahetukA dharmA ityucyante | prathamAni sapta | [2] katyaGgAni sahetukaM du:khamityucyante | tadanyAni paJca | katInAmaGgAnAM nirodha AsravakSaya- prabhAvita: | trayANAM | katInAmaGgAnAM nirodha: pratyaya [3] kSayapra{7 ##MS omits pra.##}bhAvita: | teSAmeva trayANAM tadanyAMgapratyayabhUtatvAt | katInAmaMgAnAM nirodha: vedanAkSayaprabhAvita: prahINeSu klezeSu [4] skandha{8 ##Tib. phun. po. but MS upari. for skandha.##}nirodhakAla ihaiva sarvaveditoparamAdekasya || kena kAraNena saptasaptatirvijJAnAni pratItyasamutpAdamadhiSThAya vyavasthApyante | sahetukasaMklezajJAnodbhAvanArthaM ca [5] svasantatau svayaMkRta{9 ##Tib. samklesa (kun. nas. non. mons. pa.) for klesa.##}klezodbhAvanArthaM @232 ca pUrvAntAdaGgAnAmanAdikAla{1 ##Here –kalatva is omitted in Tib.##}tvodbhAvanArthaM ca [6] aparAntA{2 ##For aparanta (Tib. phyi. mahi. mthah) Tib. reads here purvanta (Tib. snon. gyi. mthah).##}daGgAnAM saMklezanivRttyavakAzodbhAvanArthaM ca | aGgAsaMgRhItasAsravaprajJAparijJodbhAva- nArtha ca | ekaikasminnaGge{3 ##In Tib. ekai^ nge not found.##} saptaitAni kAraNAnyadhikRtya [7] saptasaptatirvijJA- nAni draSTavyAni || kena kAraNena catuzcatvAriMzajjJAnAni vyavasthApyante | ekaikasminnaGge catu- rAryasatyaparIkSAmadhikRtya catuzcatvAriMzadbhavanti || [##Tib. 128a. 1##] tatra kAmadhAtau jAto bhUta: kAmAvacareNAzrayeNordhva- bhUmikaM cakSu: zrotraM cAbhinirharati | tena cAdhobhUmikAni{4 ##Tib. adds here svabhumikani (ran. gi. sa. pahi).##} ca rUpANi [2] pazyati | zabdAMzca zRNoti | traidhAtukAvacaraM punarmanastenaivAzrayeNa saMmukhIkarotyaparyApannaM ca rUpArUpyadhAtau jAto’dhobhUmikavarjyaM sarvaM saMmukhIkaroti yathaiva kAmadhAtau || asya kalu [3] trividhasya saMklezasya klezasaMklezasya [karmasaMklezasya]{5 ##Tib. las. kyi. kun. nas non. mnob.##} janma- saMklezasya ca prahANAya SaDvidho’bhisamayo veditavya: | tadyathA | cintA- [4]bhisamaya:{6 ##Tib. bsam. pahi. MS cittabhi-.##} {7 ##Tib. dad. pahi. MS sraddha ?##}zraddhAbhisamaya: zIlAbhisamayo’bhisamayajJAnasatyAbhisamayo- ‘bhisamAntikajJAnasatyAbhi [5] samayo niSThA{8 ##For nistha in Tib. text thug. is wrongly repeated.##}bhisamayazca || yogAcArabhUmau savitarkA savicArA avitarkA [vicAramAtrA{9 ##Tib. rtog. pa. med. la. dpyod. pa. tsam. dan.##}] 'avitarkAvicArA bhUmi:{10 ##Tib. adds pancami (lna. pa.).##} samAptA{11 ##In fact here ends the third, fourth and fifth Bhumis.##} ||